SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३४२ नियम्या उपनिषद्वाक्यमहाकोशः निरतिश नियम्यारभतेऽर्जुन भ.गी. ३७ निरतिशयदिव्यतेजोराश्यन्तरनियामनसमर्थोऽयं निनादो समासीनमादिनारायणं ध्यात्वा निशिताङ्कुशः । नादोऽन्तर ...विद्याविद्ययोः सन्धौ वैकुण्ठअसारङ्गबन्धने वागुरायते ना. बि.४५ पुरमाभाति त्रि.म.ना. ६६ नियमः स्वान्तरिन्द्रियनिग्रहः निर्वाणो. ५ निरतिशय-निरङ्कुश-सर्वज्ञ-सर्वशक्ति... नियमानन्दविशेषगण्यं मुनिजनैरुप कल्याणगुणाकारो भवति त्रि.म.ना. २।६ _सङ्कीर्ण नैमिषारण्य... ना. प. १२१ निरतिशयपरमानन्दपरममूर्तिविशेष. नियमेष्वप्रमत्तस्तु यमेषु च मण्डलं...द्वात्रिंशद्वयूहभेदैरधिष्ठितम् त्रि.म.ना. ७८ सदा भवेत् ना. प. ६३२ निरतिशयपरमानन्दलक्षणपरब्रह्मणः नियुक्तस्तु यतिः श्राद्धं देवे वा मांस परममूर्तिपरमतत्त्वविलासविशेषमुत्सृजेत् । यावन्ति पशुरोमाणि मण्डलं...द्वात्रिंशद्वयूहभेदैरधिष्ठितम् त्रि.म.ना. ७८ तावनरकमृच्छति इतिहा. २८ निरतिशयब्रह्मगन्धस्वरूपं...यादिनियोजयसि केशव भ. गी. ११ नारायणं ध्यायेत् त्रि.म.ना.११२ निरञ्जनमनन्तब्रह्मानन्दसमष्टिकन्द.. निगतिशयब्रह्मानन्दपरममूर्तिमहायन्त्र स्वयम्प्रकाशमनिशं ज्वलति त्रि.म.ना. ७७ ...चित्स्वरूपं...विजयते त्रि.म.ना.४४९ निरजनमनामयं हुम्फट्कुर्वाणं... निरतिशयलक्षणमहाविष्णुस्वरूपं... शिवं प्रणम्य... कता अलिपुट: विष्वक्सेनं ध्यात्वा...ब्रह्मतेजो. पप्रच्छ भस्मजा. १६१ मयानवलोक्योपासकः परमानिरखनं निराकारं निराश्रयं निरति नन्द प्राप त्रि.म.ना. ६६ शयाद्वैतपरमानन्दलक्षणमादिनारायणं ध्यायेत् निरतिशयानन्दचामरविशेषः परि. त्रि.म.ना.७/१२ निरखनं निष्क्रियं सन्मात्रं चिदा सेवितं... निरतिशयाद्वैतपरमानन्दैकरसं शिवं प्रशान्तममृतं नन्दलझणमादिनारायणं ध्यायेत् त्रि.म.ना.७।१२ तत्परं च ब्रह्म शाण्डि.२।११३ निरतिशयाद्वैतपरमानन्दलक्षणोभूत्वा त्रि.म.ना. ८३ निरचन परब्रह्मस्वरूपं परब्रह्मणः निरतिशयानन्दतेजोमण्डलमद्वैतपरमरहस्यकैवल्यं...विजयते त्रि.म.ना.७९ परमानन्दलक्षणपरब्रह्मणः... निरजनः परमं साम्यमुपैति मुण्ड. ३१३ द्वात्रिंशत्यूहमेदैरधिष्ठितम् त्रि.म.ना. ७८ निरञ्जने विलीयेते मनोवायू ना. बि.५० निरतिशयानन्दतेजोराशिविशेष(ब्रह्म) त्रि.म.ना. ४।१ निरजनो निराख्यातो निर्विकल्पो.. सि. वि. १ निरतिशयानन्दादिव्यतेजोराशिः त्रि.म.ना.६।६ (ॐ) निरअनो निराख्येयो निरतिशयानन्द-परममङ्गलविशेष. निर्विकल्पो निरामयः (पाठः) सि. वि. १ समध्याकारं...द्वात्रिंशद्रयहभेदेनिरजनो निर्विकारो निरभिमानः रविष्ठितम त्रि.म.ना. ७८ (मात्मा) १मात्मो. १ निरतिशयानन्दपारावारो भूत्वा... निरजनो निर्विकारः...सोऽचिन्त्यो महामायां नमस्कृत्य...महाविराटनिर्वर्ण्यश्च पुनात्यशुद्धान्यपृतानि १मात्मो. १ पदं प्राप त्रि.म.ना. ६३ निरतिशयदिव्यतेजोमण्डलं...निरति । निरतिशयानन्दमयानन्तपरमविभूतिशयपरमानन्दपारावारमनन्तै समष्ट्या विश्वाकारः त्रि.म.ना. १६ रानन्दपुरुषश्चिद्रपैरधिष्ठितम् त्रि.म.ना. ७२ निरतिशयानन्दलक्षणं प्रणवाख्यं निरतिशयदिव्यतेजोराशिः त्रि.म.ना.७१४ : विमानं विराजते त्रि.म.ना. १९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy