SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ नित्यतृ. उपनिषद्वाक्यमहाकोशः नित्यःस ३३९ नित्यतप्तो निराश्रयः भ.गी. २० नित्यशेषस्वरूपोऽस्मि सर्वातीतो. नित्यनिर्मलरूपात्मा यात्मनोऽन्यन्न ऽस्म्यहं सदा ते.बि. २१२ किश्चन ते. बि. ६४० नित्यसृष्टिहेतुभूता च का राधिको. १ नित्यपरिपूर्णमखण्डानन्दामृतविशेष नित्यस्योक्ताः शरीरिणः भ.गी. २०१८ शाश्वतं परमं पदं त्रि.म. ना. नित्यसाकारस्त्वाद्यन्तशून्यः नित्यप्रबुद्धचित्तस्त्वं कुर्वन्वाऽपि शाश्वतः (नारायणः) त्रि.म.ना.२११ जगक्रियाम् । मास्मैकत्वविदित्वा नित्यं च समचित्तत्वं भ. गी.१६१० वं तिष्ठाक्षुब्धमहाधिवत् महो. ४।११ नित्यं त्रिषवणस्नायी पयोमूल. नित्यबुद्धविशुद्धकसच्चिदानन्द फलादिभुक् ।... ततः सिद्धमनुमस्म्यहम् ते.बि. ३।११ वन्मुक्तो भवेन्मुनिः रामर. ४११.९ नित्यमगन्धवच यत् । अनायनन्तं निस्यं दर्शनकांक्षिणः भ.गी.११५२ महतः परं धुवं निचाय्य तन्मृत्यु नित्यं यज्ञे प्रतिष्ठितम् भ.गी. ३२१५ मुखाप्रमुच्यते कठो. ३११५ नित्यं वा मन्यसे मृतम् भ.गी. २।२६ नित्यमङ्गलमन्दिरम् [त्रि.म.ना.७८x सि. सा. ६१ नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्यय नित्यमन्तर्मुखः स्वच्छः स्वात्मनाऽन्त: ततयोनि परिपश्यति धीराः मुण्डको.११११६ प्रपूर्णधीः ।...कुर कर्माणि वै द्विज म. पू.५।११५ नित्यं विभुं सर्वगतं सुसुक्ष्मं च तदव्ययं +महो.४८६+ रुद्रहृ. ३२ नित्यमुक्तस्वरूपं कैवल्यानन्दरूपं सि. सा. ६१ तं सुसुक्ष्म चवदा नित्यमुक्तस्वरूपमनाधारमादि व्ययम् । तदूतयोनि पश्यन्ति मध्यांतशून्यं त्रि.म.ना.७७ धीरा बात्मानमात्मनि रुद्रह. ३२ नित्यमेकाप्रभक्तिः स्याद्गोपीचन्दन (ॐ) नित्यं शुद्धं बुद्धं निर्विकल्प धारणात् वासुदे. १३ निराख्यातमनादिनिधनमेकं... नित्ययुक्तस्य योगिनः म. गी. ८१४ सर्वदाऽनवच्छिन्नं परं ब्रह्म यो. चू. ७२ नित्ययुक्ता उपासते [भ. गी. ९।१४ +१२।२ नित्यं शुद्धं बुद्धं मुक्तं.. म. वा.र. १४ नित्यलीलाभजनानन्दोऽयं नित्यं शद्धं बद्धं मुक्तं सत्यं सुक्ष्म । रसोऽनिर्वचनीयः सामर. ४९ परिपूर्णमद्वयं...ब्रह्मैव नृसिंहो. ९८ नित्यविहितकर्मफलत्यागःप्रत्याहारः शांडि. १।८१ नित्यं स गच्छेत्पदमनामकम् २प्रणवो. १३ नित्यशुद्धचिदानन्दसत्तामात्रोहमव्ययः ते. बि. ३।११ नित्यं सर्वगतं विद्धि शब्दब्रह्म सनातनम् गान्धों. ४ नित्यशुद्धबुद्धपरब्रह्मानन्दमयोभवति ना.पू.ता.२।४ ! नित्यं सर्वसन्देहनाशाम् निर्वाणो. ८ नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दान्ता नित्यः शुद्धः सदाशिवः । सर्वासर्वदयपरिपूर्णः परमात्मा प्रवाह विहीनोऽस्मि मैत्रे. ३६ रामोऽस्मि म. वा. र. ९ (किन्तु) नित्यः शुद्धो निरजनो नित्यशुद्धविमुक्तकमखण्डानन्द विभुग्द्वयः शिव एकः... त्रि. प्रा. १ मयम् । सत्यं ज्ञानमनन्तं यत्परं नित्यः शुद्धो निरंजनो विभुरद्वयः प्रद्याहमयम् बराहो. ३२ शिव एकः त्रि. प्रा. ११ (बनु) नित्यशुरः परमात्माऽहमेव मं.प्रा. ३१२ नित्यः शुद्धो बुद्धमुक्तस्वभावः... नित्यशुद्धाय बुखाय नित्यायाद्वैत मानन्दाधिर्यः परः सोहऽमस्मि मैत्रे. १११६ रूपिणे । मानन्दायात्मरूपाय नित्यः सर्वगतः स्थाणुग्चलोऽयं नारायण नमोऽस्तु ते ना. द.ता.२२ - सनातन: [ भवसं. २।३९+ भ. गी. २०२४ जाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy