SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ नास्ति का नास्ति काकमतादन्यदभ्यासाख्य मतः परम् । तेनैव प्राप्यते मुक्ति: यो. शि. १।१४४ नास्ति चित्तं न चाविद्या.. ब्रोक मनाद्यन्तमधिगत्प्रविजृम्भते नास्ति दृष्टान्तिक सत्ये नास्ति दाष्टन्तिकं पजे नास्ति देहसमः शोच्यो नीचो गुणविवर्जितः । कलेवर महङ्कार गृहस्थस्य महागृहम् नास्ति धर्मसमं मित्रं नास्ति धर्मसमः सखा नास्ति नादात्परो मत्रो न देवः स्वात्मनः परः । नास्ति नास्ति जगत्सर्व गुरुशिष्यादिकं नाह नास्ति नास्ति विमुक्तोऽस्मि नकाररक्षितोऽस्म्यहम् नास्ति निर्मनसः क्षतिः नास्ति पातो लयस्थानां महासत्वेऽपि वर्तिनाम् नास्ति पुत्रः समृद्धानां विचित्रं धातृष्टितम् नास्ति बुद्धिरयुक्तय नास्ति माया च वस्तुतः नास्ति यस्य शरीरं वा जीवो वा.. नास्ति सत्तातिरेकेण नास्ति माया च.. नास्त्यकृतः कृतेन नास्त्यनात्ममयं जगत् नास्त्यसद्धेतुकमसत् सदसद्धेतुकंतथा नाहस्य सावाश्रयाभावात् नास्त्यन्तो विस्तरस्य मे नास्त्येषा परमार्थेन ( माया ) नास्यात्ररपुरुषाः क्षीयन्ते [ छांदो. नास्य केन च कर्मणा लोको मीयते नास्य जरयेज्जीर्यति नास्य तावल्लोको जीर्यते यावदेतयोर्न.. मन्तरिक्षस्य च वायोश्च नास्तावल्लोको जीर्यते.. अपां च वरुणस्य च ४३ Jain Education International उपनिषद्वाक्यमहाकोशः प. पू. ५११० ते. बिं. ५/२९ महो. ३२७ शिवो. ६।१६७ शिवो. १।१६७ यो. शि० २/२० म. वा. र.४ मैत्रे. ३।१९ महो. ४१९७ अमन. १८३ भवसं. १।१२ भ. गी. ११।१९ पा. ब्र. ४९ ते. बिं. ५/१० पा. ब्र. ४९ मुण्ड. ११२/१२ . महो. ६ १० म. शां. ४० महो. २२८ १०1१९ महो. ५१११२ ४।११।२ कौ.व. ३।१ छांदो. ८ ११५ १ ऐस. १२७/३ १ ऐत. १/७/६ नाहमे नास्य तालोको जीर्यते यावदेतयोर्न जीर्यते पृथिव्याश्चामेश्व ' नाम्य तावल्लोको... यावदेतयोर्न जीर्यते दिवश्चादित्यस्य व नास्य तावल्लोको जीर्यते यावदेषां न जीर्यते दिशां च चन्द्रमसश्च नास्यानं क्षीयते य एवं वेद नास्य ( यतेः ) न न वा दिवा नास्यपापंचनचकृषो मुखानीलं वेत्ति ! नास्य प्रजा पुराकालात्प्रवर्तते नास्य प्रजा पुराकालात् प्रमीयते नास्य प्रजा पुराकालात् सम्मोहमेति नास्य साम्येण स्रामाः, नन्ति त्वेवैनं नास्याब्रह्मवित् कुले भवति [मुण्ड. ३१२१९ नास्याश्च कश्चिज्जनिता न चाधिपः नास्वादयेत्सुखं तत्र निस्सङ्गः प्रज्ञया भवेत् । निश्चलं निश्वरञ्चित्तं .. नाहङ्कारात्परो रिपुः | नाहमत्र भोग्यं पश्यामि [ छान्दो. ८/९/२+८|१०३२+ नाहमस्मि न चान्योऽस्ति न चाथं न च नेवर: नाहमस्मि न चान्योऽस्मि ३३७ १ ऐन. १/७/२ १ऐत. २०१४ १ऐस. १७७५ बृह. २१११२ कठश्रु. १० कौ. त. ३|१ कौ. त. ४।६ कौ.व. ४|१३ कौ. त. ४।१२ छां०८/१०/२ For Private & Personal Use Only +माण्डू० १० गुह्यका. ६८ अद्वैत ४५ महो० ३ १६ ८/११/२ प. पू. २२४ मैत्रे. ३३८ ते. बिं. ३३४ देहादिरहितोऽस्म्यहम् नाहमस्मि न सोऽस्म्यहम् नाहमेतत्कर्म प्राज्ञासिषमिति नाहमेतत्सुखं दुःखं प्राज्ञासिषमिति नाहमेतद्रूपं प्राज्ञासिपम् नाहमेतद्वेद तात यगोत्रस्त्वमसि नाहमेतन्नाम प्राज्ञासिषम् नाहमेतमन्त्ररसं प्राज्ञासिषमिति नाहमेतमानन्दं रति प्रजाति प्राज्ञासिषमिति नहि प्रज्ञापेतौ पादावित्यां कांचन प्रज्ञापयेताम् नाहमेतं गन्धं प्राज्ञासिषमिति नहि कौ. त. ३२७ प्रज्ञापेतं चक्षूरूपं किभ्वन प्रज्ञापयेत् कौ. त. ३७ नाहमेतं शब्दं प्राज्ञाशिपमिति हि प्रज्ञापेक्षा जिह्वानरसं कञ्चन प्रज्ञापयेत कौ. त. ३।७ कौ. त. ३३७ कौ त ३७ कौ, त. ३७ छांदो. ४/४/२ कौ. व. ३७ कौ. त. ३३७ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy