SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ३३२ नानात्म उपनिषद्वाक्यमहाकोशः नान्यः प - नानात्मभेदहीनोऽस्मियखण्डानन्दविग्रहः मैत्रे. ३१८ : नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयत:नानात्ययानां रसानां समवहार : प्रज्ञं न प्रज्ञानघनमदृष्टमव्यव...मेकतां गमयन्ति (मा.पा.) छां.उ. ६।९।१ . हार्यमपाचं [ नृ. पृ. ४।२+ रामो. २।४ नानात्ययानां वृक्षाणा रसान् । नान्तःप्रॉन बहिःप्रशं...स्वान्त:समवहारमेकतारसं गमयति छां. उ.६।९।१ ।। स्थितः स्वयमेवेति य एवं वेद नानात्वमस्ति कलनासुन वस्तुतोऽन्तः प.पू. २।४४ स मुक्तो भवति ना. प. ९।२८ नानाभावान्पृथग्विधान भ.गी. १८२१ नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःनानामागैस्तु दुष्प्रापं कैवल्यं प्रशं न प्रशं नाप्रज्ञं प्रज्ञानघनम् ग. शो. १२४ परमं पदम् [१यो.त.६+ यो. शि. ११३ नान्तःप्रज्ञो न बहिःप्रको नोभयतःप्रज्ञः सुबालो. ५.१५ नानायोनिशतं गत्वा शेतेऽसौ ' नान्तो न चादिन च सम्प्रतिष्ठा भ.गी. १५/३ वासनावशात् त्रि. प्रा. २०१७ नान्तोऽस्ति मम दिव्यानां भ.गी. १०४० नानारूपा दशवक्त्रं विधत्ते नामरसं विजिज्ञासीत मन्नारसनानारूपान्या च बाहून्धिमति गुह्यका..७० विज्ञासारं विद्यात् कौ.स. २८ नानार्येण सहावसेत् महो. ४२२ | नान्यच्छ्रेयो वेदयन्ते प्रमूढाः मुण्ड. १।२।१० नानावर्णाकृतीनि च भ. गी.१११५ नान्यदतोऽस्ति द्रष्ट्र बृह.३२८।११ नानाविधानि दिव्यानि भ.गी. ११५ नान्यदतोऽस्ति मन्तृ बृह. ३३८।११ नानाविधानि रूपाणि हाटके नान्योऽतोऽस्ति विज्ञाता बृह. २४२३ कनकादिवत् ना.पू. ता.५/७ नान्यदतोऽस्ति विज्ञातृ बृह. ३।८११ नानाविधैर्विचारैस्तु न बाध्य नान्यदतोऽस्ति श्रोतृ बृह. ३२८।११ जायते मनः यो. शि. १२६० नान्यत्किञ्चन मिषत् २ऐत. १११ नानाशस्त्रप्रहरणाः भ.गी. ११९ नान्यस्किश्चन शाश्वतम् म.पू. ११४७ नानिस्तिष्ठद्दधाति निस्तिष्ठन्नेव नान्यत्किश्चिद्वेदितव्यं स्वव्यतिरेकेण ना. प. ६२ श्रद्धधाति छांदो. ७१२०१ नान्यदस्तीति वादिनः भ.गी. २।४२ नानुतिष्ठन्ति मे मतम् भ.गी. ३।३२ नान नान्यदस्तीति संवित्या परमा महो. ५।८९ ____सा प्रकृतिः नानुध्यायादहूञ्छब्दान्वाचोविग्ला नान्यनारायणादुपासितव्यम् ना. उ. ता.३३१ पनं हि तत् [बृह. ४।४।२१+ [अ.पू. ४।३७+वराहो.४॥३३+ शाट्या. २३ नान्यस्मै कस्मैचन यद्यप्यस्मा नानुवर्तयतीह यः ___ इमामद्भिः परिगृहीतां धनस्य भ. गी. ३३१६ पूर्णां दद्यात् छांदो. २१११६ नानुशोचन्ति पण्डिताः भ. गी.१४।१९ नानुशोचितुमर्हसि भ. गी. २।२५ नान्यं शृण्वन्ति न नमन्तिनगायन्ति सामर. ७५ नानुसन्धेः परा पूजा न हि तृप्तेः नान्यः कश्चिन्मत्तो व्यतिरिक्त इति म. शि. १५१ परं सुखम् यो. शि. २।२१ नान्यः पन्था अयनाय विद्यते नानोपनिषदभ्यासः स्वाध्यायो यज्ञ [ महावा. ३+चित्त्यु.१२।७+ रक्षम्युप. . ईरितः । ज्ञानयज्ञः स विज्ञेयः शाट्याय. १५ नान्यः पन्था दुःखविमुक्तिहेतुः हेरम्बो . ८ नान्तं न मध्यं न पुनम्तवाधि भ.गी.१ नान्यः पन्था विद्यतेऽयनाय ना.प. ९६१ नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयत: [श्वेता.३८६।१५चित्त्यु.१३।११ त्रि.म.ना.४५ प्रज्ञं न प्रज्ञानघनं न प्रशं नाप्रज्ञम् माण्डू. ७ नान्यः पन्था विमुक्तये भ.गी. २११ नान्यं गुणेभ्यः कर्तारं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy