SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ नहि प्र नहि प्रजानामि तव प्रवृत्ति नहि प्रज्ञापेत उपस्थ आनन्दं रतिं प्रजाति कश्चन प्रज्ञापयेत् नहि प्रज्ञापेतं चक्षू रूपं किम्वन प्रज्ञापयेत् नहि प्रज्ञापेतं शरीरं सुखं दुःखं किश्वान प्रज्ञापयेत् नहि प्रज्ञापेतं श्रोत्रं शब्दं कब्बन प्रज्ञापयेत् नहि प्रज्ञापेतः प्राणो गन्धं कथान प्रज्ञापयेत् नहि प्रज्ञापेता जिह्वाऽनरसं कश्चन प्रज्ञापयेत् नहि प्रज्ञापेता भी: कार्बन सिद्धधेन्न प्रज्ञातव्यं प्रज्ञायेत नहि प्रज्ञापेता वाङ्गाम किशन प्रज्ञापयेत् नहि प्रज्ञापेतौ पादावित्यां काञ्चन प्रज्ञापयेताम् नहि प्रज्ञापेतौ हस्तौ कर्म किश्वन प्रज्ञापयेताम् न हि प्रतीक्ष्यते मृत्युः कृतं वाऽस्य उपनिषद्वाक्यमहाकोशः न हारा भ.गी. १९३१ : नहिवक्तुर्वक्तेर्विपरिलोपो विद्यतेविनाशित्वात् न वा कृतम् नहि प्रपश्यामि ममापनुद्यात् नहि प्रवेद सुकृतस्य पन्थाम् [प्र.अ.८/२/२२ = मं. १०/७१/६ [ ना.पू. वा. ४/८ + सहबै. १९+ तै. आ. १/३/२ नहि बीजस्य स्वादुपरिग्रहोऽस्तीति... मैत्रा ६ १० नहि मदन्यदिति जातविवेकः शुद्धाद्वैवब्रह्माहमिति भिदागंधं निरस्य ... परिपको भवति ४२ Jain Education International कौ. स. ३१७ कौ. स. ३७ कौ. त. ३५ कौ. त. ३२७ कौ. त. ३३७ कौ. त. ३१७ कौ. त. ३२७ कौ. त. ३१७ कौ.त. ३७ को. त. ३१७ भवसं. ११३८ भ. गी. २३८ नहि मन्तुर्मतेर्विपरिलोपो विद्यतेऽविनाशित्वात्, न तु तद्वितीय मस्ति, ततोऽन्यद्विभक्तं यन्मन्वीत बृह. ४३३२८ नहि मरणप्रभवप्रणाशहेतुर्मम चरणस्मरणाहतेऽस्ति किश्चित् वराहो. २।१२ नहि रसयितु रसयतेर्विपरिलोपो विद्यतेऽविनाशित्वात् मं.भा. २७ बृह. ४/३/२५ ३२९ : नहि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात् न हि शीर्यतेऽसङ्गो नहि सज्जते न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यतेऽविनाशित्वात् न हि साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते न हि सुज्ञेय अणुरेष धर्मः - (मा.पा.) न हि सुविज्ञेयमणुरेष धर्मः न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः भवसं. १४२ न हि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यते ऽविनाशित्वात् नतुतद्वितीयमस्ति बृह. ४/३/२९ नृसिंहो. ८३ म. वा.र.८ महो. ४१४६ न हीदं सर्वे स्वत आत्मवित् न हृष्यति ग्लायति यः सजीवन्मुक्तः न हेम कटकात्तद्वज्जगच्छब्दार्थतापरा न हैव तद्गायत्र्या एकं च न पदं प्रति न हैव शक्त्रत इति नास्येशी महि न हैवालं भायेंभ्यो भवति न वालोकवाया माशाऽस्ति य एव मेतत्साम वेद न हैवास्मै स काम ऋध्यते ( मा.पा.) नहैवास्मैस्रकामःसमृद्धयते [ गायत्र्यु. ५ न हैवैनं तृण्वीयतां न होत्तमानधम उपनेतेति नात्यायन पूर्वे, येत्यायंस्ते ६ पराबभूवुः नत्र किवानुभूयते न यत्रोद्वर्त्मना गतिः न ध्रुवैः प्राप्यते हि ध्रुवं तत् नान्यतरतो रूपं किञ्चन सिद्धयेत् नान्यदस्त्यप्रमेयमनात्मप्रकाशम् न ह्ययमोतो नानुज्ञाताऽखङ्गत्वादविकारित्वादसत्वात्.. न ह्ययमोतो नानुज्ञातैतदात्म्यंहीदं सर्वे न शब्दमिवेहास्ति, चिन्मयो हायमोङ्कारचिन्मयमिदं सर्वम् I For Private & Personal Use Only बृह. ४ ३ २६ बृह. ४/३/३० म.वा.र. १२ बृह. ४/३/२७ म. शां. २० कठो. ११२१ कठो. ११२१ बृह. ५/१४/५ बर्षे. १२ बृह. १।३।१८ बृद्द. ११३१२८ बृह. ५/१४/७ बृह. ५/१४/७ कौ.त. २।१३ छाग. २।४ १ ऐत. १|१|१ नृसिंहो. ९/६ मैत्रा. ६ ३० कठो. २।१० कौ.त. ३/९ नृसिंहो. ५/३ नृसिंहो. ८/३ नृसिंहो. ८५ सिंहो. ८/२ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy