SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ अकार उकारो अखण्डलक्षणा अकृत्स्नो हि स प्राण व प्राण | अक्षरादपि चोत्तमः भ.गी.१५।२८ नामा...(मा. पा.) बृह. ११४७ अक्षराद्विविधाः सोम्य भावाःप्रजायते मुण्ड. २०१११ अकृत्स्नो ह्येष मात्मा यद्वाक् १ एत.०५/३ अक्षराणान्यासमुपदिशन्तिब्रह्मवादिनः नृ पू. २.२ अकृत्स्नो ह्येषोऽत एकैकेन भवति ब.उ. ११४१७ अक्षराणां सायुज्यं सरूपता सलोकअकृष्टपच्यौषधिवनस्पतिभिः पाश्रमो. ३ तामश्नुते पुत्री... ३ ऐत.२२।३ मक्रिययैव जुष्टम् निर्वाणो. ७ (हि) अक्षरात् परतः परः मुण्ड, २०१४ अक्रोधाद्या नियमा: सिद्धिवृद्धिकरा: शिवो.७१०१ अक्षरात्मा चिदात्मकः ते. बि.४१७८ अक्लेयोऽशोष्य एव च भ.गी. २।२४ अक्षरात्सजायते काल: अ.शिरः३।१५ अक्षण्वन्तः कर्णवन्तः सखायः (तथा) अक्षरात् सम्भवतीह विश्वम् मुण्ड, ११११७ [ऋक्सं.८।२।२४म.१०।७१।७] ना.पू.ता.४।९ अक्षरे खस्विमे अविकर्षननेकीकुर्वन् ३ ऐत.१।५।३ मक्षते अच्युते लोकेऽभतेऽमृतत्वं च अक्षरेभ्यः पदानि स्युः पदेभ्यो गच्छत्योम् आत्मप्र.१ वाक्यसम्भवः । सर्वे वाक्यात्मका मक्षमा हिस्सा हेतुजालस्य मूलं बटुको. २३ मन्त्रा वेदशाखाणि सर्वशः १ यो.शि.३३६ अक्षय्यमपरिमित...सुखं मैत्रा. ६।३० । अक्षरोऽहमस्ति गोपालो.२०१४ अक्षयं निरअनं निर्वाणो.१ अक्षरोऽहमोङ्कारोऽयमजरोडमरो(१) मक्षया शान्तिरेव च वैतथ्य. ४० ऽभयोऽमृतो ब्रह्माभयं हि वै गोपालो.२।१४ अक्षयोऽहमलिङ्गोऽहं अ. वि. ८३ अक्षसूत्राङ्कुशधरा पाशपुस्तकधारिणी सरस्व. २७ मक्षरत्वाद्वरेण्यत्वात्,.,अवधूत इतीर्यते १ अवधू.१ . (?) अक्षाध्यक्षोऽवदातमनाः मैत्रा. ६।१ अक्षरमतिशिष्यते, यक्षरं तत्समम् छां. २।१०।३ 'अक्षिणि पुरुषो दृश्यत एष मात्मा छां. ४।१५।१ . अक्षिणि पुरुषो दृश्यते...तदुक्थं त्रि.म.ना.७७. अक्षरमनिर्देश्यं कूटस्थमचलं ध्रुवं छां.स. १२७५ म अक्षिणी निरभिद्यतामक्षिभ्यां चक्षुः २ऐत. १४ अक्षरमहं क्षरमहम् अक्षरं तमसि विलीयते, तमः परे देवे सुबालो. २२ । अक्षिण्युपस्थितो हि पुरुषः सर्वार्थेषु चरति मैत्रा. ६६ मक्षरं दहति मृत्यु दहति सुषालो.१५।२ अक्षिण्यवस्थितो...(पा.) अक्षरं परमं पदं (प्रभु-पा.) महाना.९।१ । मैत्रा. ६६ अक्षरं परमं ब्रह्म निर्विशेषं निरखनम श्यो.शि.३११६ क्षितमस्यच्युतमसि छां.३३१७१६ अक्षरं परमो नादः शब्दब्रह्मेति कथ्यते १यो.शि.३१२ मक्षिस्पन्दं च दुस्खप्न...सदानाशय वनदु. १६ + (१)मक्षरं प्रणवं तदेतदोमिति अक्षिभ्यां चक्षुश्चक्षुष आदित्यः २ऐत. १४ मक्षरं ब्रह्म परम भ.गी. ३ अक्षुब्धा निरहङ्कारा द्वन्द्वेष्वननुपा. मक्षरं ब्रह्म यत्परम् कठो. ३२ तिनी। प्रोक्ता समाधिशब्देन अक्षरं ब्रह्मसम्मितम् महाना.१०६ मेरोः स्थिरतरा स्थितिः अ. पू. १४९ अक्षरं भिस्वा मृत्यु भिनति सुबालो.११२ अक्षेत्रमा उपर्युपरि सञ्चरन्तः छां. उ.८।३।२ अक्षरं वा एषः (आत्मा) शौनको अक्ष्यन्तस्तारकयोश्चंद्रसूर्यप्रतिफलनं... अक्षरं वाऽनं मृत्युरनादः सबालो.१४१ अखण्डचिद्धनानन्दस्वरूपं (ब्रह्म) त्रि.म.ना.४१ (?) अक्षरं वेदयते यस्तु प्रश्रो.४।१० अखण्डपरमानन्दविशेष त्रि.म.ना.७/८ अक्षरः शुद्धःपूतोभान्तःक्षान्तःशान्तः मैत्रा. ७६ अखण्डबोधोऽहमशेषसाक्षी कुंडिको. १७ अक्षराज्जायते कालः कालाव्यापक अखण्डमण्डलाकारं व्याप्तं येन चराचरं मठाम्ना. २ उच्यते बटुको.२६ अखण्डलक्षणाखण्डपरिपूर्णसचिदामक्षराणामकारोऽस्मि भ.गी.१०॥३३ नन्दस्वप्रकाशं भवति त्रि.म.ना.४२ +वाक्यारम्भे (1) इत्येतचिहांकितं वाक्यं जेकबमहोदयानां उपनिषदकोशान्तर्गतमित्यवधेयम्। मूले तु यक्ष इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy