SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३१२ ध्यायन्ना उपनिषद्वाक्यमहाकोशः न कांक्षे योगकुं. ३३३३ ध्यायनास्ते मुनिश्चैवमासुप्तेरामृतेस्तु यः। जीवन्मुक्तः स विज्ञेयः स धन्यः कृतकृत्यवान् ध्यायंश्चतुर्भुजाकारं चतुर्वक्त्रं हिरण्मयम् । धारयेत्पञ्च घटिकाः पृथिवीजयमाप्नुयात् ध्यायेदसिपदं सदा ध्यायेदेव तन्महो भ्राजमानं ध्यायेहश्यानुविद्धोऽयं समाधिः सविकल्पकः ध्यायेन्मनसि मां नित्यं वेणुङ्गधर हुवा। मध्यते तु जगत्सर्व ब्रह्म ज्ञानेन येन वा ध्येयहीनोऽस्मि सोऽस्म्यहम ध्येया सर्वस्य लोकस्य ध्येयकगोचरं चित्तं समाधिर्भवति १यो.न.८६ शु. र. २७ शु. २, २५ ध्रुवस्त्वमसि ध्रुवस्य क्षिप्तमसि । सहव. २३ ध्रुवस्य प्रचलनं प्रश्चनं वातरज्जूना मैत्रा. ११८ ध्रुवं जन्म मृतस्य च भ.गी. २०२७ ध्रुवं स्तिमितगम्भीरं न तेजो न तमस्ततम् मैत्रा. ११५ ध्रुवा नीतिमतिर्मम भ.गी.१८१७८ धुवे (चित्तसंयमात् ) सद्गतिदर्शनम् शांडि. ११७५० ध्रुवैवास्य षोडशी कला बृह. १।५।१४ ध्रुवोऽप्य ध्रुवजीवनः महो. ३५० ध्वनेरन्तर्गतं ज्योतिर्योतिरन्तर्गत मनः । यन्मनखिभगस्सृष्टिस्थितिव्यसनकर्मकृत् म. ना. ५/१ ध्वनेरन्तर्गतं ज्योतियोतिषी. न्तर्गतं मनः । तन्मनो विलयं याति तद्विष्णोः परमं पदम् यो.शि.६२१ सरस्व. ५१ गोपालो. २।२४ मैत्रा. ३।११ गुंशका.५० पैङ्गलो.१२ न कञ्चन वसतो प्रत्याचक्षीत । तद्भतम् तैत्ति.३।१०।१ न कर्मणामनारम्भाग्नष्कम्य न कन्चन स्वघ्नं पश्यति बृ.उ.४।३।१९ पुरुषोऽभुते । न च सन्यसनादेव [ग. शा. १३+५/६+ सुबालो.४।४ । सिद्धि समधिगच्छति [भ.गी.३४+ भवसं.१।५१ न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् माण्डू. ५ न कर्मणा लिप्यते पापकेन इतिहा. २० [ रामो. २।३+ गणेशो.॥३ न कर्मणा वर्धते नो कनीयान् इतिहा.२० न कञ्चनै कषष्टिरेकानविशति न कर्मफलसंयोगं भ.गी.५।१४ रेकानवि: शतिः तैत्ति. ३११ ( तस्मात् ) न कर्म ब्राह्मण इति न कण्ठं प्रावृतं कुर्यात् .. न पाद्धावन न कर्म विजिज्ञासीत कर्तारं विद्यात् कौ. त. ३८ स्नानं यत्र पश्येद्गुरुः स्थितः शिवो. ७।१८ न कर्मस्वनुसज्जते भ. गी. ६४ न कण्डूयेन्नखैम्तनुम् शिवो. ७/५४ : न करोति न लिप्यते न कमोणि त्यजेद्योगी कर्मभि भ.गी.१३।३२ न कर्ता नैव भोक्ता च नच भोजयिता स्त्यज्यते ह्यसौ अमन.२।१०३ तथा । केवलं चित्सदानन्द न कश्चित् कर्तुमर्हति भ. गी. २०१७ ब्रह्मैवाहं जनार्दनः शो न कश्चिजायते जीवः सम्भवोऽस्य न कर्तृत्वं न कर्माणि भ.गी. ५१४ न विद्यते । एतत्तदुत्तमं सदं यत्र न कर्मणा न प्रजया धनेन त्यागेनैके किञ्चिन्न जायते [मद्वैत.४८+ म. शां. ७१ अमृतत्वमानशुः महाना.८1१४ न कश्चित्कस्यचिच्छक्तः कतु दुःख. [ कैव. ११३+ अवधू. ५ + सदानं. ५ सुखानि च शिवो.७।१११ न कर्मणा न प्रजया न चान्येनापि न कश्चित्कस्यचित्पुत्रः पिता माता केनचित्...ब्रह्मवेदनमात्रेण न कस्यचिन शिवो.७।१०९ प्रमाप्नोत्ये मानवः कठरू. १२ । न काढे विजयं कृष्ण भ.गी. २३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy