SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ धर्मावि. उपनिषद्वाक्यमहाकोशः धार्तरा ३०२ - धर्माविरुद्धो भूतेषु भ. गी. ७११ धामानि वेद भुवनानि विश्वा महाना.२१५ धर्मेण पापमपनुदति धर्म सर्व । [.अ.८।३।१७% म.१०१८२१३+ __ प्रतिष्ठितं तस्माद्धर्म परमं वदन्ति महाना. १७६ [अथर्व.२।१।३+वा.सं.१७/२७ ते.बा.१०१४ धर्मेण सर्वमिदं परिगृहीत धारणं (लिंगस्य) देहे कैवल्यस्वरूपम् लिङ्गोप. २ धर्मान्नातिदुष्करम् महाना.१६.१२ धारणं देहे प्रणवस्वरूपम् लिङ्कोप. २ घो नष्टे कुलं कृत्स्न म् भ.गी. १२४० धारणं देहे ब्रह्मस्वरूपम् लिङ्गीप. २ धर्मो विश्वस्य जगतः प्रतिष्ठा महाना.१७६ धारण देहे वेदस्वरूपम लिङ्गोप.२ धर्मो नास्ति शुचिर्नास्ति सत्यनास्ति धारणं धर्मशास्त्राणां विज्ञान विजने रतिः पायर्वे. १६ भयं न च त.बि.५।२० धारणात्तस्य सूत्रस्य नोच्छिष्टो धम्ये संवादमावयोः भगी.१८/७० नाशुचिर्भवेत ब्रह्मो. १० धाद्धि युद्धाच्छ्रेयोऽन्यत् भ. गी. २३१ धारणाद्वादश प्रोक्तं ध्यानं योगधातरायन्तु सर्वत: स्वाहा ते.उ. १४ विशारदः । ध्यानद्वादशकेनैव पाता विधाता कर्ता विकर्ण विन्यो समाधिरभिधीयते यो.चू. ११२ देव एको नारायणः चारणादेव मरुतस्तत्तदारोग्यमभुते मुबालो.६।१ वि.मा. ११२ धारणाभिमनोधैर्य याति चैतन्य. भाता - सृष्टो विष्णुश्च स्थिती मद्भतम् । समाधौ मोक्षमाप्नोति रुद्रश्च नाशे भोगाय चन्द्र त्यक्त्वा कर्म शुभाशुभम् यो. चू. ११० इति प्रथमजा बभूवुः यो. चू. ७२ धारणाभिश्व किल्बिषम् ( दहेत् ) योगो. २७ धाता धूवसोमानिलानलप्रत्यूष.. (अथ) धारणा-सा त्रिविधा, मात्मनि प्रभासश्चतुर्थे सूर्यता. ५।१ मनोधारणं, दहराकाशे बाह्याकाशधाता पुरस्ताद्यमुदाजहार धारणं पृथिव्यप्तेजोवावा[महावा.२+ चित्त्यु. १२१७ ते.आ. ३।१२।७ काशेषु पञ्चमूर्तिधारणं च शांडि.१८२ धाता ब्रह्मा प्रजापतिर्मघवा.. धारणां धारयेद्योगी योगो. २७ सर्व नारायणः सुबालो. ६१ धारयनचलं स्थिरः भ. गी. ६।१३ धाता यथा पूर्वमकल्पयत् महाना.६३ धारयन्नासिकामध्यं तर्जनीभ्यां [क्र.म.८1८1४८.१०।१९०१३ ते.पा.१०।१।१४ विना दृढम् योगकुं. ११३६ धाता वसूनां सुरभिः सजानां ग. पू. १११ धारयाम्यहमोजसा भ. गी.१५।१३ धाता विधाता पवनः सुपर्णः एकाक्षरो. ६ धारयित्वा प्रयत्नेन स्रवकर्म यथोदितं मात्मो. २ धाताऽह विश्वतोमुखः भ.गी.१०१३३ धारयेत्पादके नित्यं...पयेटेधातुषद्धं महारोगं पापमन्दिरमध्रुवम् । दाश्रमावहिः शिवो. ७४६ (वह) विकाराकारविस्तीर्ण (मृतदेह) , धारयेत्पूरितं विद्वान् प्रणवं सअपन स्पृष्ठा मानं विधीयते मैत्रे. २५ वशी। उकारमूर्ति सन्ध्यायन् जा. द. पाट धातुः प्रसादान्महिमानमीशम धारयेन्मनसा प्राणं संध्याकालेषु [ महाना. १०।१+ ना.उ.ता.११३ वा सदा । सर्वरोगविनिर्मुक्ता.. शांडि. ११७४४ धातूनां वर्धनेनैव प्रबोधो वर्धते तना | धाराभ्य इव चातकः(मनोविरमति) महो. २०१३ दह्यन्ते सर्वपापानि.. वगहो. ५।४९ | धार्तराष्ट्रस्य दुर्बुद्धेः भ.गी. ११२३ भात्रीफळप्रमाणं यच्छ्रेष्टमेतत् (रुद्राक्षस्य) रु. जा. ६ धार्तराष्ट्रा रणे हन्युः भ.गी. ११४६ धानारुह इस वृक्षोऽअसा प्रेत्यसम्भवः बृह. २।९।३२ धार्तराष्ट्रान् कपिध्वजः भ.गी. ११२० धामत्रयं नियन्तारं धामत्रयसमन्वितम् ६.७.८ धार्तराष्टान् स्वबान्धवान् भ.गी. १२३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy