SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ द्वावेतो उपनिषद्वाक्यमहाकोशः द्विभुज द्वावेतो ब्रह्मतां यातौ द्वावेतौ विगत | द्वितीया स्वनं, तृतीया सुपुप्तिश्चतुर्थी ज्वरौ। बापतत्सु यथाकाले | तुरीयं मात्रा अ. शिसो. ३ सुखदुःखेष्वनारतो . महो. ६।४७ । द्वितीयां च तृतीयां च भूमिका द्वावेव ( भिक्षु ) मिथुनं स्मृतम् ना. प. ३१५६ प्राप्नुयात्ततः वक्ष्युप. ३१ द्वा सुपर्णा भवतो ब्रह्मणोऽहं सम्भूत. द्वितीयां ( महद्भस्य शाखा ) स्तथेतरो भोक्ता भवति गोपालो.११११ ___ जहात्यथ सा शुष्यति छान्दो.६।११।२ द्वा सुपर्णा सयुजा सखाया [क्र.स. २।३।१७ द्वितीये ( हृदन्तर्भूते ) नादे [ =मं.१११६४।२०+ मुण्ड. ३१११ गात्रभञ्जनम् हसो.८ [श्वेता. ४६+ना.उ.ता.११+ भवसं २।२ । द्वितीये धामनि पूर्वणैव मनुना द्विचन्द्रशुक्तिकारूप्यमृगतृष्णादि बिन्दुहीना शक्तिभूतहल्लेखा मेदतः। अभ्यासं प्राप्य जाग्रत्त. क्रोधमुनिनाधिष्ठिता त्रि. ता. २०१६ स्वप्नो नानाविधो भवेत् महो. ५।१५ द्वितीयेन तु पिण्डेन मांसत्वद्विजो गर्भवासाद्विमुक्तोऽपि मुच्यते अ. शिखो. ३ छोणितोद्भवः पिडो. ४ द्वितीयकारणाभावादनुत्पन्नमिदंजगत् महो. ५।५८ । द्वितीये पूर्वानाचो गोवर्धनमठः ... मठाम्ना. ४ द्वितीयमापो भवति (नारायणः) ना.प. ता.श१ द्वितीय गोपीक्रीडास्थानम् गयोप. २ द्वितीयया चास्य विष्णोः कालतो द्वितीयोऽन्तरिक्षं स उकारः स व्याप्तिरुंच्यते मुद्गलो. १२ । यजुर्भिर्यजुर्वेदो विष्णुरुद्राम्बिष्णुए द्वितीयं तु नाभौ.. (पुंडू) द्वादशं दक्षिणामिः सा साम्नो द्वितीयः कण्ठपृष्ठे मोक्षं देहि शिरसि . ऊर्ध्वपुं. ६ पादो भवति नृ. प. २१ द्वितीय तृतीयं ( पृच्छन्तं पुत्रं ) द्वितीयो (धर्मस्कन्धो ) ब्रह्मचार्या चार्यकुलवासी तर होवाच मृत्यवे त्वा ददामीति कठो. ११४ छांदो.२।२३।१ द्वितीयं यः पिबेद्यजुर्वेदः प्रीणातु आचम. ४ । द्वितीयो मकार एवं द्विवर्ण एकामय ओमित्योढ़ागे निवृतः र प्रणवो. १६ द्वितीयं (गायत्रमक्षरं ) वायव्यम् सन्थ्यो . २१ । द्विधर्मोन्धं तेजसेन्धं सर्व पश्यन्पश्यति मैत्रा. ६३३५ द्वितीयं संशयाख्यं च (योगविनं) योगकुं. ११५९ द्विधा विधा वद्धिस्त्वं शान्तिस्त्वं द्वितीय स्वाधिष्ठानचक्रं षड्दलं. ___पुष्टिम्त्वं....सर्वमसर्वम् अ. शिमः ३१ तन्मध्ये.. लिङ्गं.. ध्यायेत् सौभाग्य. २५ विद्याभूतं वदेच्छिन्नं भिन्नं च द्वितीयाहितीयवान् भवति कौपी. ४११ वहया स्थितम् शिवा. ७८३ द्वितीया (मात्रा ) द्वितीयस्य नृसिंहो. ३१ द्विधा वा एप आत्मानं बिमति मैत्रा. ६१ द्वितीयाद्वै भयं भवति बृह. १।४।२ द्विप्रकारं ध्यानम् । समाधिस्त्वेकरूपः शांडि. शश२ द्वितीयान्तरिक्षं स उकारः स यजु द्विप्रकारमसंसर्ग तस्य भेदभिमं शृणु अझ्युष. २३ भिर्यजुर्वेदो विष्णुरुद्रास्त्रिाप् द्विभुजं ज्ञानमुद्राढयं वनमालिनदक्षिणाग्निः अ. शिखो. १ मीश्वरम् ।...चिन्तयंश्चेतसा द्वितीया भूतछे हलाये समुत्पन्ना __कृष्णं मुक्तो भवति संभृतेः गो.पृ.११५-७ (महामाया) सीतो.३ द्विभुजं स्वर्णरुचिरतनं पद्मनिभेक्षणम् द्वितीयायां समुत्क्रान्तो भवेद्यशो भकारं समुद्धृ-य भरताय नमः) रामर. २१०० महात्मवान् । विद्याधरस्तृतीयायां | द्विभुजं स्वर्णवणाभरामसेवापरायणम् । गान्धर्वस्तु चतुर्घिका ना. बि. १३ मौजीकौपीनसहितं सुमित्रा. द्वितीया विद्युमती कृष्णा विष्णुदेवत्या अ. शिखो. १ तनयं भजे रामर, २००४, ३९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy