SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ॐ भुवः पुरुषाय-अकार उकार: श्रीमों नमो भगवते रघु ॐ सोऽई सोऽहं सोऽहं गणेशो.२।१ नन्दनाय...रामाय... त्रि.म.ना.७११ ॐ सुवः सन्न्यस्तं मया । ना. प. ४।४७ ॐ श्रीं ह्रीं की नमो नारायणाय ना. पू. ३२१ ॐ स्वाहेति शिखामुत्पाट्य ना. प. ४।४६ स्वाहा ॐ हकार सर्ववालय निर्मलैकोनॐ श्रीं ह्रीं नमो भगवते लक्ष्मीना पञ्चाशदक्षे प्रतितिष्ठ अ. मा.४ रायणाय विष्णवे ना. पू. ३३ ॐ हंसः सोहम् त्रि.म.ना.७।११ ॐ बहार धर्मार्थ कामद षवल ॐ हि अहि अहीत्येतदुपनिषदं सप्तचत्वारिंशेऽक्षे प्रतितिष्ठ अ. मा. ४ ।। ॐ सङ्कर्षणाय पुरुषाय पुरुषरूपाय विन्यसेत् आरुणि. ५ वासुदेवाय नमो नमः विष्णुहू. २६ - ॐ हृषीकेशाय पुरुषाय पुरुषरूपाय ॐ सक्कार सर्वकारण सार्ववर्णि वासुदेवाय नमो... विष्णुहृ. २०१९ काष्टचत्वारिंशेऽक्षे प्रतितिष्ट अ. मा. ४ ॐ लङ्कार सर्वशक्तिप्रद प्रधान ॐ सत्यमित्युपनिषत् । कालाग्नि.५ पञ्चाशदक्षे प्रतितिष्ठ अ. मा.४ ॐ सत्यं तदेतत्पण्डिताएव पश्यन्ति नृसिंहो. ९९ ॐ ह्रीं कृष्णवाससे नारसिंहवदने... वनदु. १६० ॐ सद्योजाताय पुरुषाय पुरुष । ॐ ह्रीं, सोलूककाककपोत... रूपाय वासु...नमो नमः विष्णुहू. २।२३ निर्वियं कुरु कुरु स्वाहा वनदु. १६० ॐ समानात्मने ॐतत्सदूर्भुवःसुवः गोपालो. ३।१० ॐ ह्रीं बले महादेवि ह्रीं महाबले क्ली ॐ समुद्रं गच्छ स्वाहा ना. प. ४।४७ चतुर्विध...तत्सवितुर्वरदाॐ सह नाववतु, सह नौ भुनक्तु... शांतिपाठः हिमके ह्रीं वरेण्यं साकियु. १२ सुदर्शन महाचक्राय दीप्तरूपाय ॐ ह्रीं भरताग्रज राम की स्वाहा त्रि.म. ना. ७.९ त्रि.म.ना.७१० ...स्वाहा ॐ ह्रीं श्रीं क्लीं ग्लां ग्ली ग्लूं विष्णुह. २।३ ॐ सुवः पुरुषाय पुरुषरूपाय लांगूलो.६ वासुदेवाय - ॐ ह्रीं ह्रीं श्री श्री लक्ष्मीवासुदेवाय त्रि. म. ना.७९ लां मइति ब्रह्म । तत्रागतमह मिति १ऐत. ३८६ । अकस्मान्मदरदण्डाद्यैस्ताडितवद्धयामक च ट तप य शान् मृजते त्रि. ता. १५ ज्ञानाभ्यां... पैङ्गलो. २९ अकथ्यं सुखमुत्तमम् वैतथ्य.४७ अकाण्ड इवेमा न ह वै परमित्था अकरणमलक्षणं नृसिंहो. ९।९ । कश्चनानोति आर्षे. ८।१ अकर्तारं च पश्यति भ.गी.१३।३० अकाममस्थिरत्वं चञ्चलत्वं... मैत्रा. ३२१ अकर्ता विज्ञाता भवति छां. उ. ७।९।१ अकामयत बहु स्यां प्रजायेयेति । शाण्डि . ३२११३ अकर्ताऽहमभोक्ताऽहम् अध्यात्मो. ६९ अकामयमानो योऽकामः बृह. ४।४।६ अकर्तृकमरपंच गगने चित्रमुत्थितं महो. ५।५४ . कामो निष्काम आप्तकामः वृह. ४॥४॥६ अकर्मणश्च बोद्धव्यं भ.गी. ४।१७ अकायमत्रणमनाविरं ईशा.८ मकर्मणि च कर्म यः भ.गी. ४।१८ , अकायो निर्गणो ह्यात्मा, तन्मे अकर्म मंत्ररहितम् ना. प. ३८ मनः शिवसङ्कल्पमस्तु २ शिवसं. २२ अकर्मा स्वामीव स्थितः परन . १ अकार उकार मकार इति माण्डू. ८ अकलोऽमृतो भवति प्रश्रो.६५ अकार उकारो मकार इति ब्यक्षरं अकल्पकमजं ज्ञानं शेयभिन्न प्रचक्षते अद्वैतो.३३ प्रणवं तदेतदोमिति मा. प्र.१ अकल्पितभिक्षाशी निर्वाणो. १ अकार उकारो मकार इति [* कारः] नारा.४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy