SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ३०२ वैन्यभा वैन्यभावान्तु भूतानां सौभगाय यतिश्चरेत् । पक्कं वा यदि वाऽपकं याचमानो व्रजेदधः देव असुरा एव व देवमेवापरे यज्ञं देवं चैवात्र पंचमम् देवाधीनं जगदिदम्, तदेवं.. देवी मेधा सरस्वती देवमावृतमा व्यादित्यस्यावृत मन्त्रावर्तयति.. बाहुमन्वावर्तते देवी सम्पद्विमोक्षाय देवी द्वेषा गुणमयी कौ. स. २१८,९ भ.गी. १६०५ भ.गी. ७/१४ देव प्रकृतिमाश्रिताः भ. गी. ९।१३ देवी स्वस्तिरस्तु नः [[चि. शां. [ ऋ. खि. १०/१९११९ देवेन नीयते दहो तथा कालोपभुक्तिषु २ आत्मो. १९ ( स होवाच ) देवेषु वै गौतम तद्वरेषु मानुषाणां ब्रूहीति उपनिषद्वाक्यमहाकोशः रटहोता । सोऽनाधृष्यः द्यौरेवोदन्तरिक्षं गीः पृथिवी थम् द्यौर्नः पिता पितृयाच्छंभवासि चौहिङ्कारादित्यः प्रस्तावोऽन्तरिक्षमुद्गीथोऽमिः प्रतिहारः पृथिवी निधनम् सं. सो. २।९४ भ.गी. १६६ भ.गी. ४।२५ भ.गी. १८/१४ रुद्रोप. ३ : महाना. १३/४ Jain Education International देवो विस्तरशः प्रोक्तः दोषैरेतैः कुलघ्न्नानां बा. मं. १ या (म्) - मेष भूयोपगतो विदानः द्यावापृथिव्योरनारम्भमिव नोपयन्ति... आर्षे. ३/१ द्यावापृथिव्योरिदमन्तर हि भ.गी. १९१२० द्यावापृथिव्योर्हिरण्मय सकृत सुवः महाना. ६ ६ arrot समधातामित्युतान्याहु:.. ३ऐस. १२/१ मकिरीटमभयं ... हिरण्मयं सौम्य - तनुं स्वभक्तयाभयप्रदम् गुम्नोदास्त्वमसि चन्द्रमसः लोक: शस्यया ( जयति ) तं छला यौरध्वर्युः चौरष्ट होता सोऽत्राधृष्यः चौहरमै वृष्टिमन्नाद्यं सम्प्रयच्छति गोपालो. २।२३ महाना. १७/१५ बृह. ३|१|१० भ.गी. १०/३६ चिन्यु. २/१ चित्त्यु. ७१४ १ ऐत. ११७१४ चित्त्यु. ७१३ छान्दो. १३/७ स. १० ! छान्दो. २२/२ द्रव्यत्वमन्यभावो वा धर्माणां नोपपद्यते बृह. ६१२|६ भ.गी. १६६ | द्रव्यमन्त्रक्रियाकालयुक्तयः साधुभ.गी. ११४३ सिद्धिदाः । परमात्मपदप्राप्तौ द्रष्टा भ द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यम् (मेध्याश्वस्य ) द्यौः पृष्ठमन्तरिक्षमुदर मियमुरः द्यौः कमला समस्ताः सा मे गृहे .. पुष्टिं स्वाहा द्रक्ष्यस्यात्मन्यथो मयि पारमा. टाट भ.गी. ४१३५ बृह. ११५/२१ द्रक्ष्याम्यहमिति चक्षुः श्रोष्याम्यहमिति श्रोत्रमेवमन्यानि कर्माणि द्रविणं (मे) सवर्चसं सुमेधा अमृतोक्षितः [ तैसि १।१०।१+ ना. प ४४४ द्रवीभावं गण्डशैलालभन्ते ( गानेन ) गान्धर्वो ९ द्रव्यदर्शनसम्बन्धे याऽनुभूति नामया । तामवष्टभ्य तिष्ठ त्वं.. द्रव्यनाशे तथोत्पत्तौ पालने च तथा नृणाम् । भवन्त्यनेकदुःखानि तथैवेष्टविपत्ति For Private & Personal Use Only बृह. १/१/१ बृह. १/२/३ प. पू. २११८ भवसं. ११२८ म. शां. ५३ कुर्वन्ति काश्चन [म.पू. ४१६ + द्रव्ययज्ञास्तपोयज्ञाः द्रव्यं कालं च चिन्मात्रं ज्ञानं ज्ञेयं चिदेव हि । ज्ञाता चिन्मयरूपश्च सर्व चिन्मयमेव हि द्रव्यं द्रव्यस्य हेतुः स्यादन्यदन्यस्य... द्रव्यार्थ मन्नवस्त्रार्थे यः प्रतिष्ठार्थमेव वा । सभ्यसेदुभय भ्रष्टः स मुक्ति नाप्तुमर्हति मैत्रे २२० द्रष्टव्यमधिभूतमादित्यस्तत्राधिदैवतम् सुत्रालो. ५/१ द्रष्टव्यमेवाप्येति, यो द्रष्टव्यमेवास्तमेति द्रष्टव्य: श्रोतव्यो मन्तव्यो निदिध्यासितव्यः [ बृ. उ. २|४|५+ द्रष्टव्यः सर्वसंहर्ता न मृत्युरवहेलया महो. ४१२२ द्रष्टा दृश्यवशाद्वद्धो दृश्याभावे विमुच्यते । जगत्त्वमहमित्यादिसर्गात्मा दृश्यमुच्यते द्रष्टाद्रष्टुः साक्ष्यविक्रियः सिद्धो निरवद्यः द्रष्टा भवति ब्रेता भवति... विज्ञाता भवत्यन्नमुपास्स्वेति सुबालो. ९/२ ४५६ वराहो. १२९ भ.गी. ४।२८ ते.बि. २।२९ अ. शां. ५३ महो. ४४८ नृसिंहो. ९१७ छान्दो. ७१९४१ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy