SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ २९६ दूर है उपनिषद्वाक्यमहाकोशः दृश्यास दूरर ह वा स्मान्मृत्युभवति बृह. १६३९ दृश्यदर्शनसम्बन्धे यत्सुखं पारमादूरात्सुरे नदिहन्तिके च पश्य थिकम् । तदतीतं पदं यस्माउन स्विहेव निहितं गुहायाम् मुण्ड. ३१७ किञ्चिदिवेव तत् (तदन्तकान्छदूरारसुदूरे तदिहास्ति किञ्चित गुह्यका. ३६ संविस्या ब्रह्मदृष्टयाऽवलोकय ) दूरादस्तमितद्वित्वं भवात्मैव [ प. पू. २२२२+ अ. १.५।४४ षमात्मना अ. पू. २।३८ दृश्यन्तं दिव्यरूपेण... हंसहसं दरेण ह्यदा कर्म भ. गी. २।४९ वदेद्वाक्यं प्राणिनां देहमाश्रितः प्र. वि. ७८ धस्वरूपावस्थानमक्षता:(आत्मार्चने) मं. ब्रा. २।९ दृश्यमानस्यसर्वस्यजगतस्तस्वमीयते। हगविशिष्टात्मानयक्षताः, आत्मपू. १ ब्रह्मशब्देन तद्रह्म स्वप्रकाशात्महम्दृश्यं याद चिन्मात्रमस्ति चेञ्चिन्मयं रूपकम् शु. र. ३८ जगन् (सदा) ते. बि. २०३१ दृश्यमाश्रयसीदं चेत्तत्सश्चित्तोऽसि दृढभावनया त्यक्तपूर्वापरविचारणम् । बन्धवान् महो. ६३५ यदादानं पदार्थस्य वासना दृश्यरूपं च दृपं सर्व शशविषाणवत् म. वा. र.४ मा प्रकीर्तिता मुक्तिको.२.५७ दृश्यशब्दानुभेदेन सविकल्पः दृढस्य धनुष आयमनं छां.उ. १६३५ पुनर्द्विधा (समाधिः) सरस्व. ५० दाभ्यस्तपदार्थकभावनादति दृश्यसंवलितो बन्धस्तन्मुक्तो चश्चलम् । चित्तं सजायते मुक्तिरुच्यते अ. पू. २०१८ जन्मजरामरणकारणम् मुक्तिको.२।२५ दृश्यं जर्ड द्वन्द्वजातमज्ञानं मानसं दृढाङ्गो भूत्वा सर्व कृत नश्वर. स्मृतम् ...सङ्कल्पं..नास्तीति.. ते.बि.५१०४ मिति देहादिकं सर्व हेयं.. ना.प. ५।३ दृश्यं नास्तीति बोधेन मनसो दृश्यदृढासनो भवेद्योगी पद्माद्यासन. मार्जनम् । सम्पन्नं चेत्तदुस्पन्ना संस्थितः सौभाग्य. ११ परा निर्वाणनितिः महो. २।३८ दृप्तबालाकिहानूचानो गार्य.. आस बृह. २:१।१ ।। | दृश्यं पश्यति यन्न पश्यति शनैरादृशिस्तुशुद्धोऽहमविक्रियात्मकः मुक्तिको.२१७४ प्रेयमाजिवति..मनस्तत्क्रमादृशिस्वरूपं गगनोपमं परं.. अलेपक हैवाख्यस्य पदस्य तत्वपदवीं सर्वगतं.. तदेव चाहं.. मुक्तिको.२/७३ प्राप्तस्य सद्योगिनः अमन. २१६८ दृश्यते जगति यद्यद्यद्यजगति |दृश्यं यदि दृगप्यस्ति दृश्यासावे वीक्ष्यते । वर्तते जगति यद्यत्सर्व | हगेव न ते. बि. ५।२७ मिथ्येति निश्चिनु ते. बि. ५५५ दृश्यं सन्त्यजसीदं चेत्तदाऽचित्तोदृश्यते त्वग्रया बुद्धया सूक्ष्मया ऽसि मोक्षवान् महो. ६३५ सूक्ष्मदर्शिभिः कठो. ३११२ दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण दृश्यते न हि निर्विकारमह जानन्दैक चिन्तयेत् ते. बि. २५० भाजो भुवि अमन. २०३२ दृश्याभावे दृगेव न ते. बि. ५।२७ दृश्यते श्रूयते यच्च पञ्चब्रह्मात्मकं दृश्याप्तम्भवबोधेन रागद्वेषादिस्वयम् । पञ्चधावर्तमानं तं ब्रह्म तानवे । रतिबलोदिता यासो कार्यमिति स्मृतम् पञ्चत्र. २१ समाधिरभिधीयते महो. ४।६२ दृश्यते श्रूयते यद्यद्रह्मणोऽन्यन्नतद्भवेत् वराहो. ३२ दृश्यासम्भवबोधो हि ज्ञानं ज्ञेयं दृश्यदशननिर्मुक्त: केवलात्मस्वरूप चिदात्मकम् । तदेव केवलीभावं वान् ।.. स एव विदितादन्यः.. म.वा.र. १२ ततोऽन्यत्सकलं मृषा महो. ४.६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy