SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ते हो ते होचुईन्त तमात्मानमन्विच्छामो सर्वा च यमात्मानमन्विष्य लोकानाप्नोति ते होचुः कथमानुष्टुभं मन्त्रराजमभिजानीमः ते होचुः कथं वयमन्नाद्याभवामइति ते होचुः कथं शिवोमायुत इति ते होचुः किंवा अस्मत् प्रतीच्छथेति ते होचुः क्व नु सोऽभूधो न इत्थमसक्तेत्ययमास्येऽन्तरति ते होचुः सम्पश्यध्वमिति किं हीति assोरात्रविदो जनाः तेऽहोरात्रे एकं दिनं भवति ( महाविष्णोः) ते नत्प्रथमो विदाञ्चकार ब्रह्मेति ते नन्नेदिष्ठं पस्पर्शः तेजसस्तु विविक्तभुक् तैजसः प्रतिभासिकः स्वप्नकल्पित इति तेजसस्य नाम भवति तेजसस्त जोमयोऽमृतमयः पुरुषोऽयमेव तैजसः प्रविविक्तभुक् । आनन्दभुतथा प्राज्ञः सर्वसाक्षीत्यतः परः तैजसात्मकः प्रद्युम्न उकाराक्षर सम्भवः । प्राज्ञात्मकोऽनिरुद्धोsat मकाराक्षरसम्भवः तेजसात्मिकां जालन्धर पीठालयां... वजेश्वरी.. द्वितीयकूटां मन्यन्ते तैजसानि ( पात्राणि ) गुरवे दद्यात् तैजस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् । मात्रासम्प्रतिपत्तौ स्यादुभयत्वं तथाविधम् तैरहं पूजनीयो हि भद्रकृष्ण निवासिभिः । तद्धर्मगतिहीना ये तस्यां मयि परायणाः तैर्दचानप्रदायैभ्यः Jain Education International उपनिषद्वाक्यमहाकोशः छान्दो८७२ ग. पू. १/११ ग.पू. ११६ ग.पू. २८ छान. ४।१ वृह. ११३८ छाग. ५२ भ.गी. ८।१७ त्रि. म. ना. ३।५,६ केनो. ४/२ केनो. ४/२ आगम. ३ पैङ्गलो. २/६ बृह. २/५/८ यो. चू. ७२. गोपालो. २।१६ श्रीवि. ता.२!१ तौ हांसा तैलधारामिवाच्छिन्नदीर्घघंटा निनादवत् । बिन्दुनादकलातीतं यस्तं वेद स वेदवित् तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् । व्यवाच्यं प्रणवस्यामं कठरु. २ आगम. २७ पश्यतो हरः (थ) तैः सम्भूतैर्वायुः संस्थाप्य हृदयं तपः । ऊर्ध्वं प्रपद्यते देहाद्भित्वा मूर्धानमव्ययम् तोयेन जीवान् व्यससर्ज भूम्याम् तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चिद्वह्मोद्यं जेतेति तौ मिथुनं समेतां ततः प्राणोऽजायत तौ यत्र विहीयेते चन्द्रमा इवादित्यो दृश्यते तौ वा एतौ द्वौ संवर्गों, वायुरेव देवेपु, प्राणः प्राणेषु तौ सम्परीत्य विविनक्ति धीरः बृद. ३१८/१ बृह. ११५/१२ ३ ऐव. ३।४१३ छान्दो. ४|३|४ कठो. २२ T तौ ६ द्वात्रिंशवर्षाणिब्रह्मचर्यमूषतुः छान्दो. ८७३ तौह पुरुषं सुप्तमाजग्मतुः बृद. २/१/१५ तौह प्रजापतिरुवाच किमिच्छन्ताववास्तमिति तौह प्रजापतिरुवाच किं पश्यथेति तो ह प्रजापतिरुवाच साध्वलंकृतौ ...भूत्वोदशगवेऽवेक्षाथां तौह यदूचतुः कर्म हैव तदूचतुः तौह शान्तहृदयौ प्रवत्रजतुः गोपालो. २।१० | तौ ह साध्वलंकृतौ सुवसनौ परिष्कृत भ.गी. ३।१२ भूत्वोदशरावेऽवेक्षा चक्राते वत् । प्रणवस्य ध्वनिस्तद्वत्तद ब्रह्म चोच्यते तैलमध्ये यथा यथा मक्षिका एकदेहिमध्ये ब्रह्म दशधा रूपं.. तैलं तिलेषु काष्ठेषु वह्निः क्षीरे घृतं यथा । गन्धः पुष्पेषु भूतेषु तथाss माsस्थितो यम् तैश्व न गौर्न ब्राह्मणो न सुरा न २७१ यस्तं वेद स वेदवित् [ध्या. बि. १८ + वराहो. ५/६९ तैलधारामिवाच्छिन्नं दीर्घघण्डानिनाद ध्या. बिं. ३७ For Private & Personal Use Only यो. चू. ८० अद्वैतो. वासुदे. १० स्वसंवे. २ २सन्न्यासो. २० महाना. १।४ छान्दो. ८/७/३ छांदो. ८/८/१, २. छान्दो. टाटार बृह. ३/२/१३ छान्दो. टाटा३ छान्दो. टाटार www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy