SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ तेषां जा. उपनिषद्वाक्यमहाकोशः २७७ तेषां जरितारो बिभ्यत एव वसती. तेषाः सुखं शाश्वतं नेतरेषाम कठो. ५/१२ वरीरुपकल्पयन् शौनको. ३ [+ श्वेता. ६.१२+ गुद्यका. ४४ तेषां ज्ञानी नित्ययुक्तः भ.गी. ७।१७ तेषा स्नेहमागोऽयमापद्यते सामर. २ तेषां तप्यमानानां रसान्प्रावहादग्नि तेषु प्राणादयः पञ्च मुख्याः पश्चसु पृथिठया वायुमंतरिक्षादादित्यदिवः छान्दो.४।१७।१ सुव्रत । प्राणसंज्ञम्तथाऽपानः तेषां नाम्नां वागित्येतदेषामुक्थमतो पूज्यः प्राणस्तयोमुने आ. द. ४२५ हि सर्वाणि नामान्युत्तिष्ठन्ति बृ. उ. १।६।१ तेष्वक्षरषु विभज्य भावष्यजगदूपं तेषां नित्याभियुक्तानां - भ.गी. ९.२२ प्राकाशयम । सादह कृष्णादाकाश.. गो.पू. ३२८ तेषां निष्ठा तु का कृष्ण भ, गी. १७११ तेष्वण्डेषु सबवेकैकनारायणा. तेषां नकंचनाशकं विवक्तुमिति छान्दो . ५/३.५ वतारो जायते त्रि.म.ना. २७ सेषां नो भक्त्यागमपुराणेतिहास तेष्वात्मनेऽन्नाद्यमागायेत् बृह. ११३०२८ धर्मशास्त्रेषु धृताभिमानास्ते.. स्वसंवे. १ ते सर्वगं सर्वतः प्राप्य धीग युक्तातेषां प्राणः पूर्वपक्ष झाप्यायते. ___ त्मानः सर्वमेवाविशन्ति मुंड. ३२१५ ऽथापरपक्षेन प्रजनयत्येतद्वै ते सर्व गुणा:... यात्मानं तन्मयतां स्वगस्य लोकस्य द्वारम को. त. ११२ नयान्त सामर. १०१ तेषां ब्रह्मविष्णुरुद्राश्वोत्पत्तिस्थिात. तेऽमगः सन्नह्य सहसवाचरन् सहवै. १ __ लयकार: यो. चू. ७२ ससोमप्राप्रवन्ति [त्रिसु.१,२,३+ महाना.१२।१,२,३ तेषां मनुष्यादीनां पश्चभूतसमवायः तह खल्वथोर्ध्वरेतसोऽतिशरीरम यो. चू.७२ विस्मिता आतसमेत्योचुः मंत्रा. ४१ तषां भेदाममं शणु भ.गी. १७१७ त ह गृहीत्ववनान् पथोऽभिसमीयुः छाग. ५।२ तेषां ( जीवानां ) मुक्तिकरं मागे.. १ यो. त. ५ ते ह तत एवातिमाच्छस्तानतेषां य उभयतोदन्ताः पुरुषस्यानु वितरापराभावयन शौनको. ११२ विधां विहितास्त तेऽन्नादाः १ऐत. ३१११३ ते ह तत एवोपसमेत्य कुरुक्षेत्र. तेषां यदा तत्पयवत्यथममे मुपजग्मुः छाग. ३१ वाकाशमभिनिष्पद्यन्ते बृह. ६२।१६ तह तस्यः पन्थामनुप्रातिष्ठन्नन्तं (अथ ) तेषां ( भूतानां ) यः. हसायाहन्यवोपसंपादयामासुः छाग. ५।४ समुदायः शरीरमित्युक्तं मैत्रा. ३२ ते हताभिरेव जिघांसन् शौनको. ३११ तेषां विश्वामित्रो विजितीयमिव ते ह (असुराः) तृतीयस्येह सवनस्य मन्यमान उवाच आर्षे. १११ पवमानेषु यज्ञवास्त्वभ्यायन शौनको.४१ तेषां सततयुक्तानां भ. गी.१०.१० ते ह तैरेव देवानपाजिघांसन् शौनको. ४।१ तेषार सत्यानां सतामनृत ते ह देवा ऊचुहन्तासुरान्यज्ञ उद्गीथेमपिधानं यो यो ह्यस्येत:प्रेति नात्ययानेति वृह.१।३।१ न तमिह दशनाय लभते छान्दो. ८१३०१ ते ह नाकं महिमानः सचन्तन्ते) तेषार सतानामिह रन्तिरस्तु[चित्त्यु. ५१।१२,१३ [चित्त्यु.१२१७ +महावा.४ +ऋ.अ.८१४।१९ तषार सर्वेषु लोकेष्वकामचारोभवति छांदो. ७।२५२ [ =मं.१०॥९०।१६+ वा.सं. ३१।१६ तेषा ५ सर्वेषु लोकेषु कामचारो | ते ह नासिक्यं प्राणमुद्गीथमुपासां. __ भवति [ छान्दो. ८॥श६+ ८४३+८1५।४ चक्रिरे छान्दो. १।२।२ तेषार सर्वेषु लोकेष्वस्य काम ते ह नुन्नेषु नाराशंसेषु ऋषीणां चारो भवति छांदो. ८।१।६ यज्ञवास्त्वभ्यायन् शौनको.१।१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy