SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २७२ तेजः प्र उपनिषद्वाक्यमहाकोशः तेधूम तेजः प्रकाशने ( शरीरस्य) गर्भो. १ ते तेषु ब्रहालोकेषु पराः परावते तेजः परस्यां देवतायाम छान्दो. ६।८६ वसन्ति न तेषां पुनगवृत्तिः । बृह. ६।२।१५ ते जीवा भक्तिमार्गीया एवैते __ सामर. २ तेऽथ (क्रपयः) कवपमैलूपं दास्याः तेजोदास्त्वमस्यग्निरसि महाना.१७/१५ पुत्र इति... छाग. १२१ तेजो-नाद-ध्यान-विद्या-योग ते देवा अब्रुवन्नेतावद्वा इद५ सर्व तत्त्वात्मबोधकम् मुक्ति. ११३३ यदन्नं तदात्मन आगासीः बृह. ११३०१८ तजोबिन्दुः परं ध्यानं विश्वात्महदि ते देवा इममात्मानं ज्ञातुमैच्छन् , तार संस्थितम् । भाणवं शांभवं __ हासुरः पाप्मा परिजग्राह नृसिंहो. ६।१ शांतं स्थूलं सूक्ष्म परं च यत् ते.किं. ११ ते देवा ऊध्र्ववाहवो रुद्रं स्तुवन्ति चतुर्वे. ८ तेजो भित्त्वा वायुं भिनत्ति सुबालो. ११२ ते देवा ज्योतिरुत्तितीवो द्वितीयातेजोभिरापूर्य जगत् समग्रं भ.गी. ११३० इयमेव पश्यन्त इममेवोकारा प्रविद्योतं तुरीयतरीयमात्मानतेजोमध्ये स्थितं सत्त्वं सत्त्व. मनुष्टुभान्विष्य प्रणवेनैव मैत्रा. ६१३८ __ मध्ये स्थितोऽच्युतः तस्मिन्नवस्थिताः तेजोमयं (यी) चिदस्ति सामर. ९७ नृसिंहो. ६२ तेजोमयं विश्वमनन्तमाद्यं १० ते देवा देवयजनस्योत्तरार्धेऽसुरैः संयत्ता आसन् तजोमयी वागिति तद्धास्य विजिज्ञौ छांदो. ६७६ २ प्रणवो. ८ ते देवा भावयन्तु वः भ.गी. ३१११ तेजोमयी वागिति भूय एवमा भगवान्विज्ञापयतु [ छांदो. ते देवा भीता आसन , क इमान ६।५।४+६/६ तेजो यत्ते रूपं कल्याणतमं तत्ते सुरान्हनिष्यतीति २ प्रणवो. ७ पश्यामि योऽसावसौ..सोऽहमस्मि ईशा. १६ ते देवाः पुत्रैषणायाश्च वित्तषणायाश्च तेजोरसविभेदैस्तु वृत्तमेतचराचरम् बृ.जा. २।४ । लोकैपणायाश्च ससायने व्युत्थाय ...प्रणवमेवभ्यो परं ब्रह्मात्मतेजोराशिं सर्वतो दीप्तिमन्तं भ.गी. ११।१७ प्रकाशं शून्यं जानन्तस्तत्रैव तेजो वायौ विलीयते, वायुराकाशे.. सुबालो. २।२ परिसमाप्ताः तेजो वावाद्भयो भूयस्तद्वा नृ. उ. ६।३ एतद्वायुमागृह्याकाशमभितपति छांदो. ७) । ते देवा: सत्यमेवोपासते बृह. ५।५।१ तेजो वै पुत्रनामासि स जीव ते द्वन्द्वमोहनिर्मुक्ताः - भ. गी. ७/२८ शरदः शतम् कौ.त. २।११ ते द्वे ब्रहाणि विन्देत कर्तृताकर्तृते ___ मुने । यत्रैवैष चमत्कारस्तगातेजोऽशितं त्रेधा विधीयते तस्य श्रित्य स्थिरी भव महो. ४।१५ यःस्थविष्ठो धातुस्तदस्थि भवति, ते द्वे योनिस्तदेकं मिथुनम् सावित्र्यु. ११९ यो मध्यमः स मज्जा, योऽणिष्ठः ते द्वे शाखे हंसवर्ण गायत्री सा वाक् छां.उ.६।५।३ त्रिष्टुब्दैवत्ये नाग्दो. १ तेजोहवावउदानस्तस्मादुपशांततेजाः प्रश्नो. ३२९ दे शाखे हंसवणे गायत्री ते तत एव द्रागिव व्यज्ञासिषुः छाग. ६।४ . त्रिष्टप्छन्दसी कात्याय. १ ते (अज्ञाः)तत्र साभिमाना वर्तन्ते स्वसंवे. ३ ते धाःस्कन्दनन्दिभ्यामन्यैश्च ते तथेत्युक्त्वा तूष्णीमतिष्ठन् । मुनिसत्तमैः । सारमादाय ...नीचैबभूवुः २प्रणवो. १९ . निर्दिष्टाः सम्यक्.. शिवो. १७ तेतमर्चयन्तस्त्वंहिनःपिता,योऽस्माक तेधूममभिसम्भवन्ति धूमाद्रात्रि मविद्यायाः परं पारं तारयसि प्रश्नो. ६८ रात्रेरपरपक्षमपरपक्षाद्यान्षड् ते तं भुक्त्वा स्वर्गलोकं विशालं भ.गी. ९/२१ दक्षिणति छा.उ.५।१०।३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy