SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ तामसी वामसी दैत्यपक्षेषु माया त्रेधाह्युदाहृता । अजेया वैष्णवी माया.. तामसी द्रव्यशक्तिः तामसी राजसी साविकी मानुषी.. ( मूर्तिः ) भक्तियोगे तिष्ठति तामस्याः पश्च तन्मात्रा अजायन्त २६४ पञ्च भूतान्यजायन्त ता महासंहिता इत्याचक्षते तामात्मस्थां येऽनुपश्यन्ति धीराः तामाहुरभ्यां महती महीयसीम् तामिहायुषे शरणं प्रपद्ये तामीश्वराणां परमां महेश्वरीम् तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि [छान्दो. तामेत्य सर्वविद्याज्ञानवान्भवति तामेव प्रत्यक्षं तां वदिष्यामि तामेव भान्तीमनुभाति सर्वे तामेवमनूचानां गायन्नासिष्ट तामेव विदधाम्यहम् ता यत्राभिसायं बभूवुस्तत्रामिमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चाद: प्राडुपोपविवेश [ छान्दो. वा यथा तत्र न विदुरियमहमस्मीति ता यो वेद स वेद ब्रह्म तारकत्वात्तारको भवति [ रामो. ता. १12+ तारकमित्येतत्तारकं ब्राह्मणो नित्यं महीयते तारकं दीर्घानलं बिन्दुपूर्वकं दीर्घानलं.. इत्येतद्ब्रह्मात्मिकाः.. उपासितव्याः तारकं द्विविधं मूर्तितार कममूर्तितारकमिति तारकं ब्रह्मेति गदितं वन्दे श्री. रामवैभवम् तारकाभ्यां तद्दर्शनमात्राण्युभयैक प्रधा मनोयुक्तं ध्यायेत् Jain Education International उपनिषद्वाक्यमहाकोशः कृष्णो. ५ ग. शो. ४/३. गोपालो. ३१२ ग. शो. ४ ४ तैप्ति. १।३।१ गुह्यका. ४४ गुह्यका. ५१ ग. पू. २१३ गुह्यका. ६६ ७|४|१+७/५११ तारोप. ४ कोलो. शां. गुह्यका. ४५ अव्यक्तो. ३ भ.गी. ७।२१ ४१६१-४८ १ छान्दो. ६ । १०११ वैति १२५/३ तारसा. २/१ श्रीवि. ता. १२ श्रीवि. ता. १/२ रामो. ११२ मं. बा. १/४ अद्वयता. शीर्ष. अद्वयता. ६ तालुः शं arratभ्यां सूर्यचन्द्रमण्डलदर्शनं ब्रह्माण्डमिव... तारकाभ्यां सदूर्ध्वस्थ संत्वदर्शनान्मनोयुक्तेनान्तरीक्षणेन सचिदानन्दस्वरूपं ब्रह्मैव वारयतीति तारा ताररहिता पुनरेकजटा भवति तारसार - महावाक्य पञ्चब्रह्मामहोत्रकम् तारसंयमात्सकलविषयज्ञानं भवति तारं ज्योतिषि संयोज्य... पूर्वाभ्यासस्य मार्गोऽयं... तारं परं रमाबीजम् वारादिकाखान्ता चेत्तारा भवति वारा स्यादर्धपञ्चाक्षररूपा ब्रह्म विष्णुमहेश्वर सदाशिव बिन्दुमेलनरूपा विद्या तारेण रुद्धं, एतत्तव मनुस्वरूपम् तारेति परमा तारा तारे ( चित्तसंयमात् ) सिद्धदर्शनम् ताभिर्वा एतदाखवदास्रवति तालवनं बृहद्वनं कुमुदवनं ... दधिवनं वृन्दावनमिति अद्वयता. ६ अद्वयता. ६ तारोप. १ तारोप. ५ For Private & Personal Use Only मुक्तिको ११३८ शांडि. १२७१५२ शांडि. १७/१७ द. मू. १० तारोप. ४ तारोप. १ गणप. ७ तारोप. १३ शांडि. ११७/५२ बृह. ४/२/३ सामर. ५ सौभाग्य. २९ वालुचक्रं, तत्रामृतधाराप्रवाहः वालुमूलगतां यत्नाज्जिह्वयाऽऽक्रम्य घंटिकाम्.. प्राणस्पन्दो निरुध्यते शांडि. १/७/३० तालमूलं समुत्कृष्य सप्तवासर मात्मवित् । स्वगुरुक्तप्रकारेण मलं सर्वे विशेोधयेत् योगकुं. २१२८ तालुमूले स्थितश्चन्द्रः सुधांवर्षत्यधोमुखः यो. शि. ५/३३ तालुमूलोभागे महाज्ज्योतिर्मयूखो वर्तते, तद्योगिभिध्येयम् तालुमूलोर्ध्वभागे महाज्योतिर्विद्यते तदर्शनादणिमादिसिद्धि: तालुरसनाप्रनिपीडनाद्वाङ्गमनः प्राण निरोधनाद्ब्रह्म तर्केण पश्यति तालुः शंभोर्वाकः ( शारीरयज्ञस्य ) अद्वयता. ७ मं. बा. ११४ मैत्रा. ६ २० प्रा. हो. ४१३ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy