________________
२६२ तानकृ.
उपनिषद्वाक्यमहाकोशः तान्याह तानकृत्स्नविदो मन्दान भ.गी. ३२९ तानि सृष्टान्यन्योन्येनास्पर्धन्त बृह. ११२१ तानपरपक्षे न प्रजनयत्येतद्वै
| तानि सृष्टान्यण्डे प्राचिक्षिपत् पैङ्गलो. १२५ __ स्वर्गस्य लोकस्य द्वारम् को.त. १२२
तानि ह वा इमानि गुणानि पुरुषेणेतानस्मै प्रददौ हन्तानुपानमित्यु
___रितानि चक्रमिव चक्रिणा मैत्रा. ३३ च्छिष्टं वै मे पीतर स्यादिति
| तानि ह वा एतानि चित्तकायनानि तानहं द्विषतः क्रूरान्
भ.गी. १६.१९
चित्तात्मानि चित्ते प्रतिष्ठितानि छान्दो. ७।५।२ सानि चेतनीकर्तु सोऽकामयत ब्रह्मा
तानि हवा एतानि त्रीण्यक्षराणि छां..८।३।५ ण्डब्रह्मरन्ध्राणि समस्तव्यष्टिमस्त
तानि हवा एतानि द्वाविंशतिकान्विदार्य तदेवानुप्राविशत् पैङ्गलो. ११५
रक्षगणि
छां.उ.२।१०।४ वानिधर्माणिप्रथमान्यासन् [महावा.४+ चित्त्यु. १२१७ तानि वैतानिद्वाविंशति...(मा.पा.) छां.उ.२।१०१४ [.अ.८।४।१९ मं.१०।९०।१६ वा.सं.३१११६
तानि हवा एतानि रक्षांसि गायसानिन्द्रः सुपर्णो भूत्वा वायवे प्राय
नियाभिमन्त्रितेनाम्भसा शाम्यन्ति सहवं. २ च्छत्तान्वायुरात्मनि धित्वा
तानि ह वा एतानि सङ्कल्पैकायतत्रागमयद्यत्राश्वमेधयाजिनो
नानि सङ्कल्पात्मकानि सङ्कल्पे ऽभवन्
बृह. ३।३।२ प्रतिष्ठितानि
छा.उ. ७४२ तानि पञ्च तन्मात्राणि त्रिगुणानि
तानीमानि क्षुद्रमिश्राणि [मा.पा.] छां.उ. ५।१०८ भवन्ति
पैङ्गलो. ११३
तानीमानिक्षुद्राण्यसकृदावर्तोनि सानि भूतानि सूक्ष्माणि पञ्चीकृत्ये
भूतानि भवन्ति
छां.स. ५॥१०॥८ __ श्वरस्तदा
कठरु. १८ | तानेकधा समभवत्...
वासुदे. ४ तानि म उपसीदत एवं विदाच: छाग. ३२
तानोड्रारणाग्नीध्रीया देवा असुनानि मृत्युः श्रमो भूत्वोपयेमे,
गन्पराभावयन्त
२ प्रणवो.८ तान्यानोत्, तान्यावा मृत्यु
| तान्वैद्युतान्पुरुषो मानस एत्य रवारुन्धत्
बृह. ११५:२१
ब्रह्मलोकानामयति तेषु.. परा:.. तानि यदा गृहाल्यथ हैतत्पुरुषो
वसन्ति तेषां न पुनरावृत्तिः बृह. ६२।१५ स्वपितिनाम तद्गृहीत एव प्राणो भवति गृहीता वाग्गृहीतं चक्षु.
तान्येकशत सम्पेदुः
छान्दो.८।१२३ गृहीतर श्रोत्रं गृहीतं मनः
तानृषयोऽब्रुवन् -पवित्रं नो ब्रूत, बृह. २।१।१७ ।
येनारेपसः स्यामेति तानि वरमवृणीतादित्यो नो योद्धा सहवै. २
सहव. ११ तानि वा एतानि यजूंष्येनं यजुर्वेद
तान्खादित्वाऽमुं यज्ञं विततमेयाय छान्दो. ११२०:७९ मभ्यतपत्तस्याभितप्तस्य यश
वान्प्रजापतिवरेणोपामंत्रयत सहवै.२ स्तेज इन्द्रियं वीर्यमन्नाथ रसो
तान्निबोध द्विजोत्तम
भ.गी. १७ ऽजायत
छान्दो. ३।२।२ |
छान्दो. ३१२१२ तान्दृष्ट्वा (ब्रह्मा ) ऽबिभ्यत् तानि वा एतानि सामान्येत ५
(गणेशं तं सस्मार
गणेशो.३१६ - सामवेदमभ्यतपन्.. अजायत छान्दो. ३।३।२ | तान् पिष्टान्दनि मधुनि घृत उपतानि वा एतान्यमतानाममृतानि
षिञ्चत्याज्यस्य जुहोति बृह. ६।३।१३ __ वेदा ह्यमृतास्तेषामेतान्यमृतानि छान्दो. ३।५।४ तान्यभ्यपतत्तेभ्योऽभितप्तेभ्य तानि वा एतान्यवराणि परारसि
ओङ्कारः प्रास्रवत्
छान्दो.२।२३३ न्यास एवात्यरेचयेद्य एवं वेद । महाना. १६।१२ तान्यस्यैतानि कर्मनामान्येव
बृह. १४ा तानि सर्वाणि संयम्य भ. गी. २०६१ / तान्यहं वेद सर्वाणि
भ. गी. ४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org