SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ तस्य षा उपनिवासयहाकोशः २५६ वस्य वागेव समित्प्राणो धूमो तस्य सप्तकोटिपरिसहस्रपरिमिता: जिहाऽश्विक्षुरङ्गाराः श्रोत्रं फणा:, तदुपरि बैकुण्ठो विस्फुलिङ्गाः छान्दो. ५/७१ विष्णुलोकः राधोप. १३ तत्व वायुमेव तेजो गच्छति को.उ. २०१२ | तस्य सब लोकाः सिद्धयन्ति नृ.षटच. ७ खूब (पर्जन्याने) बायुरेव समि तस्यसर्वेषुलोकेषकामचारो भवति छान्दो.७२५२ नं धूमो विशुदधिरशनिरङ्गारा तस्य मवेषु लोकेषु सर्वेषु भूतेषु हादुनयो विस्फुलिङ्गाः कौ.स.५।५।१ सर्वेष्वात्मसु हुतं भवति छान्दो.५।२४।२ तस्य विगुतमेव तेजो गच्छति । कौ.स. २०१२ तस्य संवत्सर एव समिदभ्राणि धूमो उस्य विराटपुरुषस्य यावत् स्थिति विद्यदर्चिरशानिरङ्गारा हादुनयो काळस्तावत्प्रलयो भत्रति त्रि.म.ना. ३१६ । विस्फुलिङ्गाः ह. ६।२।१० सस्य वै वागेव प्रतिष्ठा, वाचि हि तस्य सुखदुःखे परस्तात्प्रतिविहिता खल्वेष एतत्प्राणः प्रतिष्ठितो भूतमात्रा को.उ. ३५ गीयतेऽन इत्यु हैक माहुः बृह. १॥३॥२७ तस्य ह जनकस्य वैदेहस्य जिज्ञासा तस्य वै स्वर एव सुवर्ण, भवति बभूव कः स्तिदेषां ब्राह्मणानामनूहास्य सुवर्णम् बृह. १२३२२६ __ चानतम इति बृह. ३।११ तस्य वै स्वर एव स्वं तस्मादाविज्यं नम्य ह द्वादशवर्षाण्यग्नीन्परिनचार छान्दो.२०११ करिष्यन्बाचि स्वरमिच्छेत बृह. ११३३२५ मम्य नचिकेना नाम पुत्र पास कठो. १११ तस्य भ्यानमेव समित्प्राणो धूमो तस्य ह न देवाश्च नाभूत्या इंशते नागरिजाराः मोत्रं यात्मा ह्यषा: स भवति बृह. १।४।१० विस्फुलिकाः बृह. ६।२११२ तस्य ह ब्रह्मणो विन्ये देवा उस शब्दः परस्तात् प्रतिविहिता अमहीयन्त केनो. ३१ भूतमात्रा कौ.स. ३५ तस्य ह मूर्धा विपपात बृह. ३।९।२६ तस्य शरीर एव मन बासीत् तस्य ह वाउग्रं प्रथम स्थानं मानीया बृह. १२२६ वस्य अद्वैव शिरः, ऋतं दक्षिणः थो जानीते सोऽमृनत्वंच गच्छति न.पू. २।३ पक्षः, सत्यमुत्तरः पक्षः, योग तस्य ह वा एतस्य प्रणवस्य या पूर्वा । तैत्ति मात्मा ,महः पुच्छं प्रतिष्ठा __ मात्रा मा पृथिव्यकार:.. . २।४ नृसिंहो. ३२ तस्य ह वा एतस्य ब्रह्मणो नाम सत्यम् छान्दो.८।३।४ वस्य श्रान्तस्य तप्तस्य तेजो रसो निरवर्तताग्निः तस्य हवा एतस्य प्राणस्य ब्रह्मणो बृह. १।२।२ वाक्परस्ताचक्षुरारुन्धे तस्य प्रान्तस्य तप्तस्य यशो वीर्यमुद कौ.त. १२२ तस्य हवा एतस्य प्राणस्य ब्रह्मणो क्रामत्प्राणा वै यशो वीर्यम् बृह. १।२।६ सस्य श्रोत्रमेव तेजोगच्छति प्राणं प्राण __ मनो दूतं वाक्परिवेष्ट्री चक्षुर्गात्रं प्रोत्रं संश्रावयितृ.. एवंद प्रम दीप्यते यच्छ्रोत्रेण तस्य हवा एतस्य ब्रह्मलोकस्यारो को.त. २०१३ हृदो मुहूर्ता येष्टिहा... को.त. १३ (मब) तस्य षडङ्गानि प्रादुर्बभूवुः ग.पू. १३१० तस्य वा एतस्य हृदयस्य पश्च तस्य सजनयन हर्ष भ.गी. १२१२ देवसुषयः स योऽस्य प्राङ्सुषिः वस्य सन्यासो गुरुभिरनुज्ञातस्य स प्राणस्तश्चक्षुः स आदित्यस्त. बान्धवन कठरु. २ तेजोऽनाद्यमित्युपासीततेजस्व्य. वस्य सर्वे जनाः सिद्धयन्ति नृ.षट्च . ७ मादो भवति छांदो.३।१३।१ को.त. २१ क्षणोति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy