SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २४६ तस्माद्य उपनिषद्वाक्यमहाकोशः तस्मादि - तस्माद्यद्यपि दशगत्री श्रीयादा है तस्माद्रा इन्द्रोऽसितराभिवान्यान्देवान् जीवेदथवाऽद्रष्टा.. भवत्यथान्न स ह्यनन्नेदिष्ठं पस्पर्श केनो. ४।३ स्याये द्रष्टा भवति छान्दो . ७।९।१ तस्मादा एतदशिष्यन्तः पुरस्ताचोपतस्माद्यद्यपि बहव यामीपन्न रिष्टाचाद्भिः परिदधति लम्भुको स्मरन्तो नेव ते कंचन गृणुयुः छांदो.७।१३।१ ह पासो भवत्यनग्नो ह भवति छान्दो. ५।२।२ तस्माद्यद्यपि बहविदचित्तो भवति तस्माद्वा एतमिमममुं चोदीथमुपासीत छान्दो.१२३३२ नायमस्तीत्येनमाहुः छान्दो. ७५२ तस्मादा एतस्मात्प्राणमयात ! अन्यातस्माद्यद्यपि राजा परमतां गच्छति ऽन्तर आत्मा मनोमयः तत्ति. २।३ ब्रह्मेवान्तत उपनियति वृह. १।४।११ तम्माद्वा एतस्मादन्नरममयान्, तस्माद्यद्यपि सर्वज्यानि जीयत अन्योऽन्तर आत्मा प्राणमयः तत्ति. २२ आत्मना चजीवति वृह. १५/१५ सम्मादा एतस्मादात्मन आकाशः तस्माद्यमहरहर्वा एवंवित्स्वर्ग सम्भूतः [ ना.उ.ना. रा५+ तेनि. २॥१.१ लोकमत छान्दो. ८।३।५ तम्मादा एतस्मादात्मनि संव तस्माद्यया कया च विधया बन्न प्राणा:...भूनान्युञ्चरन्ति मंत्रा. ६३२ प्राप्रयात् । अराध्यस्मा अन्न तस्माद्वा एतस्माद्विज्ञानमयान , मित्याचक्षते तैत्ति. ३११००१ अन्योन्तर आत्मानन्दमयः तैत्ति. २० तस्माद्यस्य महाबाहो भ.गी. २६८ तस्माता एतस्मान्मनोमयात , अन्योतस्माद्यस्ये कस्य च देवताय हवि ऽन्तर मात्मा विज्ञानमयः तेत्ति. २१४ गह्यते भागिन्यावेवास्यामशना तस्माद्वा एतं मेतुं तीर्वाऽपिनक्तपिपासे भवतः २ऐत. २१५ महरेवाभिनिष्पद्यते छान्दो. ८।४।२ तस्मायुक्तं सदा योगात् योगो. १३ तस्माद्वा एतं सेतं तीत्वधः सत्रतस्माद्यद्धयस्त्र भारत भ.गी. २११८ नन्धो भवति छान्दो. ८।४।२ तस्माद्य के च सावित्रं विदुः सूर्यता. ३११ तस्माद्वा एते देवा अतितगमिवान्यान् तस्माद्योगं तमेवादौ साधको नित्य. दवान् यदग्निर्वायुः... ते धनमभ्यसेत् यो.शि. १२६६ प्रथमो विदाञ्चकार ब्रह्मेति केनो. ४२ तस्माद्योगात्परतरो नास्ति मार्गस्तु तस्माद्वा एष उभयात्मा, एवंविदात्ममोक्षदः यो.शि. ११५३ नवाभिध्यायत्यात्मन्नेव यजतीति मैत्रा. ६९ तस्माद्योगाय युज्यस्व भ.गी. २१५० तस्माद्वामदेव इत्याचक्षत एतमेव तस्माद्योगी भवार्जुन भ.गी. ६०४६ सन्तम् १ऐत. २०१५ तस्माद्योमृत्योःपामभ्यःसंसाराज तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिः.. बृह. ३।३।२ विभीयात्स एतं मन्त्रगजं तस्माद्वासनया युक्तं भनो बद्धं नारसिंहमानुभं गृह्णीयात् नृ.पू. २१ विदुवुधाः। सम्यग्वासनया तस्मादुद्रानेव माध्यन्दिनं सवनं त्यक्तं मुक्तमित्यभिधीयते मुक्तिको.२०१६ त्रैष्टुभंचेति शोनको. ३४ तस्मादिद्यया तपसा चिन्तया तस्माद्वरेण्यमेकाराक्षरं गृह्यते त्रि.ता. श६ __चोपलभ्यते ब्रह्म मंत्रा. ४४ तस्माद्वर्णाश्रमादीनां नित्यनैमि तस्माद्विद्वानेतेनैवायनेनकतम्मन्वेति त्तिकाः क्रियाः । श्रुतिस्मृत्युक्त. (मा.पा.) प्रो. ५२ मार्गेण कर्तव्या एष निश्चयः भवसं.२०६६ तस्माद्विद्वानेतेनवायतनेनैकतरतस्माद्वसिष्ठ इत्याचक्षत एतमेवसन्तं १ऐन. २।२।२ मन्वेति प्रो. ५२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy