SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २३६ तमुप उपनिषद्वाक्यमहाकोशः तमेवै. - उजा: तमुपदीक्ष्याभ्युवाद कुमार ३ इति बृह. ६।२।१ तमेतैर्नामभिरामन्त्रयांचक्रे बृहन् तमुपनीय कृशानामबलानां चतु पाण्डुरषासः (मा. पा.) बृ.उ. २।१।१५ श्शता गा निराकृत्योवाच छान्दो. ४।४।५ तमेव चाचं पुरुष प्रपद्ये भ.गी. १५।४ समुवाच हृषीकेशः [श्यो.त. ४+ भ.गी.२।१० तमेव तत्तेजः प्लष्टविडावं हेममुमां तमुह परः प्रत्युवाच कम्बर एव. संश्लिष्य संश्लिष्य वसन्तं... मेतत्संत सयुग्वानमिव शिवं मामेवाभिध्यायन्तो... रैकमात्थेति छान्दो. ४।१।३। मय्येव लीना भवन्ति भस्मजा. २।१६ तमृचो मनुष्यलोकमुपनयन्ते, स तत्र.. | तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्रह्मचर्येण सम्पन्नो महिमान ब्राहाणः । नानुध्यायन्बहूञ्छब्दामनुभवति प्रश्रो. ५।३ न्वाचो विग्लापनं हि तत् बृह. ४।४।२१ तमृत्वा सम्प्रतिविदो मनन्ति को.त. ११४ [अ.पू.४॥३७+शाट्या . २३+ वराहो. ४॥३३ तमेकदन्तं गजवक्रमीशं विज्ञाय तमेव पापकारिणं मृतं पश्यन्नीलदुःखान्तमुपैति सद्यः हेरम्बो. ११ तमेकमेव पश्यन्ति परिशुभ्रं लोहितो भैरवस्तं पातयत्यत्रविभुं द्विजाः मंत्रिको.१६ मण्डलेज्वलज्वलनकुण्डेष्वन्येष्वपि भस्मजा. २०१६ तमेकनेमि (तमेकस्मिन् ) त्रिवृतं तमेव भान्तमनुभाति सर्व तस्य भासा षोडशान्तं शतार्धार विंशति सर्वमिदं विभाति कठो. ५।१५ प्रत्यराभिः । अष्टकैः षडिविश्व [मुण्ड. २।२।१०+ श्वेता. ६।१४ रूपैकपाशं त्रिमार्गभेदं..श्वेता.११४+ ना.प. ९१३ | तमेव भुक्तिविरसं व्यापारोघं पुनः तमेकं गोविंदं सच्चिदानन्दविग्रह पुनः। दिवसे दिवसे कुर्वन्प्राज्ञः कस्मान्न लज्जते महो. ६७६ ... मरुद्गणोऽहं परमया स्तुत्या स्तोष्यामि चित्त्यु. १४१ तमेव मृत्युममृतं तमाहुः गो.पू. ४।४ तमेतन्नापुत्राय नान्तेवासिन तमेव विदित्वाऽतिमृत्युमेति नान्यः वा ब्रूयात् वा.सं. ३११८ पन्था विद्यतेऽयनाय बृह. ६।३।१२ तमेतमग्निरित्यध्वर्यव उपासते मुद्गलो. ३१ [+श्वेताश्वे. ३१८+६।१५ तमेतमात्मानमेत आत्मनोऽन्ववस्यंति को.त. ४।२० तमेव शरणं गच्छ भ.गी. १८.६२ तमेतमात्मानमोमितिब्रह्मणैकीकृत्य.. नृसिंहो. १२२ समेव सकला वेदाः कथयन्ति भवसं. २०४९ परां गतिम् तोतमैष्टकं कर्ममयमात्मानमध्वर्युः ।। तमेवं ज्ञात्वा मृत्युपाशांछिनत्ति श्वेता. ४१५ संस्करोति कौ.उ. २।६ तमेव स्तन इवावलंबते वेददेवयोनिः ब्रह्मो. १ तमेतं ब्राह्मणा शुश्रुवांसोऽनूचाना उपलभन्ते तमेवं ज्ञात्वा विद्वान्मृत्यु सुबालो. ९।१५ तमेतं वेदानुश्चनेन ब्राह्मणा विवि मुखात्प्रमुच्यते ना.प. ९।१ दिपन्ति, यज्ञेन दानेन तासाना तमेवं विद्वानमृत इह भवति महावा. ३ शकेन वृह. ४।४।२२ [न.पू.श६+त्रि.म.ना.४।३+ तमेतावन्तं कालमविभः बृद. १।२।४ [+चित्त्यु.१२।७+१३।१।। ते.आ.३।१३ तमेताः समाक्षितय उपतिष्ठन्ते बृह. २।२।२ तमेवात्मानमित्येतद्ब्रह्मशब्देनवर्णितम् ना.प. ८८ तमामभिगमन्त्रया चक्रे बृहन् तमेवैकं जानथ यात्मानमन्यावाचो पाण्डरवासः बृह. २।१।१५ विमुश्वथामृतस्यैष सेतु: मुण्ड.२।२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy