SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ तधाव. उपनिषद्वाक्यमहाकोशः तबद तद्यावदेव मनस्तावती द्यौस्तावा तद्रद्राक्षे वाग्विषये कृते दशगोप्रनसावादित्यः, तो मिथुन दानेन यत्फलमवाप्नोतितत्फलमनते रु.जा.४४ समैताम् , ततः प्राणोऽजायत बृह. ११५।१२ | तद्राक्षे शिरसि धार्यमाणे कोटिगोअद्यावत्येव वाकावती पृथिवी, प्रदानफलं भवति रु.जा.४५ तावानयमग्निः बृह. १।५।११ तद्रूपप्रत्यये चैका सन्ततिश्चान्यतथावानेव प्राणस्तावत्य बापस्तावानसो निःस्पृहा । तद्धपानं प्रथमैरङ्गै... भवसं. ३।२९ चन्द्र, एते सर्व एव समाः बृह. १।५।१३ तद्रूपवशगा ( योगिवशाः ) नार्यः तयुक्तस्तन्मयो जन्तुः ना. बि. १९ कांक्षन्ते तस्य सङ्गमम् १ यो.त. ६१ तयेयं वाक् सोऽयमग्निः स होता तद्रूपं रससंवलितमानन्दरसोऽयं समुक्तिः साऽतिमुक्तिः बृह. ३३११३ पुराविदो वदन्ति सामर.३ तथे ह वै तत्प्रजापतिव्रतं चरन्ति , तद्रूपं वै रजसोरूपं तद्रजः खल्बीये मिथुनमुत्पादयन्ते तेषा रीतं विषमत्वं प्रयाति (पा.) मैत्रा. ५५ मेवैष ब्रह्मलोको येषां तपो ब्रह्म तद्रूपो भवति ( परब्रह्मैव) मुद्गलो. ३।३ चर्य येषु सत्यं प्रतिष्ठितम् । प्रश्नो. १५ तद्वक्तारमवतु, अवतु माम् [२ऐत.शां. तैत्ति. १२१३ तोह वै वदिष्टापूते कृतमित्युपासते तद्वक्तारमावीत,भावीन्माम तेत्ति. १२१२११ से चान्द्रमसमेव लोकमभिजयन्ते प्रश्नो. १२९ तद्वज्जीवा इहात्मनि (नष्टघटाकातथैवत् (तद्धचेतत् ) अधीते वा शवत्) अद्वैत. ४ भाषते वा वाचि तदा तद्धजीवाः सुखादिभिः अद्वैत. ५ प्राणो भवति (१) ३ एते. १९६६ तद्वदविद्यमानफल्गुविषयसुखाशयाः सद्योगं च द्विधा विद्धि पूर्वोत्तर सवें जीवाः प्रधावन्त्यसार. विधानतः । पूर्व तु तारक विद्या संसारचके त्रि.म.ना.४।१० दमनस्कम् ..[मं. ब्रा. ११४+ अद्वयता. ५ तत्कामा ये प्रविशन्ति सर्वे भ.गी. २७० सद्योगैरिति गम्यते भ.गी. ५/५ तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः यो.शि. ४।२४ तयो न स्पृशति प्रविष्टान्सयासी मैत्रा. ६।१० तद्रदापोगणापाये केशा: स्युः पाण्डुराः सद्यो यो देवानां प्रत्यबुद्धयत स एक क्रमात् । तेजाक्षये क्षुधा कान्ति। तदभवत् बृह. १।४।१० नश्यते मारुतक्षये वराहो. ५।४ सद्योऽयं प्राणः स वायुः, स उदाता बृह. ३।१५ दयो ह स्मेममधीते सह स्मै वदुद्भातृयजमानौं भवतः संहितो. २३ रामा भवति तद्वदेव भोंगश्रीरवलोक्यते महो. ५/७२ व्योऽई सोऽसौ योऽसौ सोऽहम् १ऐत. २।४३ | तद्वदेहादिबन्धेभ्यो विमुक्तं ब्रह्मवितमः खल्वीरितं विषमत्वं प्रयाति मैत्रा. ५५ दुसम । पश्यन्ति देहिवन्मढाः २थात्मो. १६ पद्रहित कर्म निम्फलं रक्षांसि गृह्णीयुः कात्याय. १ | तद्वनमित्युपासितव्यं स य एतदेवं वेद केनो. ४१६ तद्रामसमुदाहृतम् भ.गी. १८।२४ तद्वपुरपध्वस्तसंशयविपरीतमिथ्यासद्रामा ब्रह्मचर्यमांचरन्ति ज्ञानानां यो हेतुस्तेन नित्यउद्रामभद्रपरं ज्योतीरसोऽहमोम रामो. २।४ निवृत्तः प.हंसो. ३ तदुद्राक्षं करेण स्पृष्ठा धारणमात्रेण द्राणि जीवत्वं वीक्ष्यमाणे द्विसहस्रगोहानफलं भवति रु. जा. ४५ विनश्यति यो.शि. ४.१३ तदुवाक्षे कर्णयोर्यमाणे एकादश | तद्वद्रह्मविदोऽप्यस्य प्रमाहमिति सहलगोप्रदानफलं भवति क. जा. ४५ । वेदनम् २मात्मो. ८ वहा. १ दमः खलासो सोऽहम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy