SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ तत्तस्था तत्तास्थाने ( चित्तस्य ) संयमातत्तत्सिद्धयो भवन्ति तत्तदरच ( तदरच ) वैण्यचार्णवी ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं मदीयर सरस्तदश्वत्थः तत्तद्देवताग्रहान्वितैः श्रोत्रादि छां. उ. ८/५/३ ज्ञानेन्द्रियै... जादवस्था भवति पैङ्गलो. २/७ तत्तद्ब्रह्ममार्गे सम्यक्सम्पन्नः शुद्ध मानस: प्राणसन्धारणार्थ.. भक्ष्य याजयेद्यजेत वा तस्यैतत्ते यदसावादित्य ओमित्येतदक्षरस्य चैतत्तस्मादमित्यनेनैतदुपासीत तत्तामसमुदाहृतम् माचरन्.. स परमहंसो नाम .... तत्तद्रूपमनुप्राप्य तत्तद्वृत्तिव्यापारभेदेन पृथगाचारभेदः ना. प. ५ । १२ तत्तमः खल्वीरितं तमसः संप्रास्रवति तत्तस्माद्यज्ञोपवीत्येवाधीयीत, नैत्रा. ५/५ सहवे. १ [ २२+ सत्तारकं द्विविधं - पूर्वार्धतारकमुत्तरा मनस्कं चेति तत्तारकं द्विविधं मूर्तितारकममूर्तितारकं चेति तन्तुर्यातीचिन्मात्रं स्वमात्रं चिन्तयेऽन्वहम् वत्तृप्यति तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवसेनेति ( मा.पा. ) सत्ते कर्म प्रवक्ष्यामि तसेज आत्मचैतन्यरूपं बलमवष्टभ्य गुणैरैक्यं सम्पाद्य.. चिन्तयन् प्रसेत् उपनिषद्वाक्य महाकोशः हत्तेज माचष्ट उदन्येति तत्रैतदेव शुङ्गमुत्पतित ५ सोम्य विजानीहि वसेज ऐक्षत बहु स्यां प्रजायेयेति उत्तरे विद्धि मामकम् तेजोऽसृजत, तस्तेज ऐक्षत बहुस्यां.. २७ Jain Education International तत्ते परं संप्रहेण प्रत्रक्ष्ये शांडि. १२७१५२ तत्ते पदं संप्रहेण ब्रवीम्योमित्येतत् तत्रयोदशं प्राणं मनो विज्ञानमिति विज्ञाय तं तपसा द्वादश द्वाद जाबा. ६ मैत्रा. ५:४ भ.गी.१७११९, १८/२२,३९ अयमा ४ अद्वयता ५ तुरीया. शीर्षक छां.उ. ५/२०१२ भ.गी. ४।१६ नृसिंहो, ३१४ छान्दो. ६८५ छान्दो. ६२३ भ.गी. १५/१२ छान्दो. ६/२/३ तत्वत्र. For Private & Personal Use Only भ. गी. ८।११ कठो. २/१५ शानंद इति सैषा दशान्नं न निंद्यात् तैत्ति ३।११ तत्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते यो. शि. शीर्ष. तत्त्वप्रामोपायसिद्धं परतत्त्वस्वरूपकम् । शारीरोपनिषद्वेद्यं श्रीरामंब्रह्म मेरातिः शारी. शीर्ष. तत्त्वचाऽजिघृक्षत्, तन्नाशक्नोत्वचा ग्रहीतुम्, स यद्धैनं तत्त्वचाऽग्रहीष्यत् २ ऐत. ३।७ तत्त्वज्ञानं गुहायां निविष्टज्ञानिकतं स्वसंवे. ३ मार्ग सुष्ठु वदन्ति तत्त्वज्ञानं मनोनाशी वासनाक्षय एव च । मिथः कारणतां गत्वा तत्वज्ञानार्थदर्शनम् तत्रज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते तत्त्वतच शिवः साक्षाचिज्जीवश्व स्वतः सदा । चिच्चिदाकारतो भिन्नान भिन्ना चित्रानितः तत्त्ववेक एव सन्न्यासः, अज्ञानेनाशक्तिवशात् कर्मलोपश्च.. चतुर्विध्यमुपागतः तत्त्वतो जायते यस्य जातं तस्य हि जायते तत्त्वतोभद्यमाने हि मर्त्यतामनृतं व्रजेत् तदृष्ट्रा तु नात्येव तत्त्रमेवास्ति केवलम् । व्यावहारिकदृष्टिस्तु तत्त्वप्रदीपप्रकाश स्वात्मानं पश्यन् योगी मत्सायुज्यमवाप्रोति तत्त्वब्रह्ममार्गे सम्यक्सम्पन्नः शुद्ध. मानसः प्राणसन्धारणार्थ.. विमुक्तो भैक्षमाचरन् सन्यासेन देहत्यागं करोति स परमहंसो नाम सत्त्वब्रह्ममार्गे सम्यक् सम्पन्नः... याचिताहारमाहरन्.. समो भूला निर्मम:.. सम्यासेनैव देहत्यागं करोति स कृतकृत्यो भवति २०९ अ. पू. ४।८१ भ.गी. १३ । १२ ना. बि. २२. रुद्र. ४४ ना. प. ५/२ अद्वैत २७ अद्वैत. १९ पा. म. २४ वासुदे. ५ याज्ञव. ३ ना. प. ३१८७ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy