SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २०६ ततः स्व उपनिषद्वाक्यमहाकोशः ततो श्रा - - ततः स्वधर्म कीर्ति च '.गी. २०३३ नतोऽधिकतराभ्यासादुलमुत्पद्यते तत: स्वभवनं यान्ति शापं दवा बहु । येन भूचरसिद्धिः स्याब्रूच. सुदारुणम् (पितरः श्राद्धाकर्तारं) इतिहा. ९३ राणां जये क्षमः । १ यो. स. ५८ ततः स्वमनसः स्थैर्य मनसा विगतैनसा। ततोऽधिकतराभ्यासाहार्दुरी स्वेन अहो नु चञ्चलमिदं प्रत्याहृत जायते । यथा च ददुरो भाव मपि स्फुटम् प. पू. ३.५ उत्प्त्योत्पत्य गच्छति १ यो. त.५३ तते ब्रह्मघने नित्ये सम्भवन्ति न ततो न जपो न माला नासनं न कल्पिताः । न शोकोऽस्ति न ___ ध्यानावाहनादि ग.शो. ता.५/६ मोहोऽस्ति..न जरास्ति नजन्मवा महो.६।१३ ततो नवरत्नप्रभामण्डलम् म. ब्रा. २३ ततो गावोऽजायन्त. वडवेतराऽभवत् बृह. श४|४ ततो निधनपतयेत्रयोविंशज्जुहोति च मा.जा. ३३१४ ततोऽसंविदं स्वच्छां प्रतिभासमु ततो निधनसामान्यादन्तःसामिपागताम् । सद्योजातशिशुज्ञानं कानि निधनानि... संहितो. ३११ प्रामवान्मुनिपुङ्गवः अ. पू. ३।१५ ततो निरात्मकत्वमेति, निरात्मकततो जलाद्भयं नास्ति जले मृत्युन त्वान्न सुखदुःखभाग्भवति मैत्रा. ६।२१ विद्यते १ यो. त. ९० ततो नेकञ्चन वेदेति । कतमे त ततो जालन्धरो बन्धः कर्मदुःखो । ध्या. बि. ७८ । इति ह प्रतीकान्युदाजहार घनाशनः बृह. ६।२।३ ततोऽनमभिजायते । अन्नात्प्राणो मनः ततोऽजावयोऽजायन्त, एवमेव यदिदं । सत्यं लोकाः कर्मसु चामृतम् किञ्च मिथुनमापिपीलिकाभ्य मण्ड. १।११८ ततोऽन्यद्विभक्तं यच्छृणुयाम् ह. ४।३।२७ स्तत्सर्वमसृजत बृह. ११४ाट ततोऽन्यद्विभक्तं यजित् बृह. ४।३।२४ ततो दक्षिगहस्तस्य अङ्गुष्ठेनैव पिङ्ग ततोऽन्यद्विभक्तं यद्रसयेत् बृह. ४।३।२५ __ लाम् । निरुध्य पूरयेद्वायुमिडयातु ततोऽन्यद्विभक्तं यत्पश्येत् बृह. ४।३।२३ शनैः शनैः १ यो. त. ३६ ततोऽन्यद्विभक्तं यद्वदेत् वृह.४।३।२६ ततो दुःखतरं नु किम् भ.गी. २।३६ ! ततोऽन्यद्विभक्तं यद्विजानीयात् बृह. ४।३।३० ततो दृढतरशुद्धसात्त्विकवासनया ' ततोऽन्यद्विभक्तं यत्स्पृशेत् वृह. ४।३।२९ ___ भक्त्यतिशयो भवति त्रि. म.ना.५।५।। ततोऽन्यविभक्तं यन्मन्वीत बृ. ४।३।२८ ततो दृढतरा वैष्णवी भक्तिर्जायते वि. म.ना.५।४ ततोऽन्यश्चान्तर:स्वतः (विज्ञानात्मा) कटरु. २१ ततो दृढ़शरीर: स्यान्मृत्युस्तस्य ततोऽपश्यज्ज्योतिर्मयं श्रियान विद्यते । ब्रह्मणः प्रलयेनापि ऽऽलिहितं सुपर्णस्थं.. न सीदति महामतिः १यो. त.१०३ - मृगमुखं नरवपुपं... अव्यक्तो. ३ ततो देवः प्रीतो भवति स्वात्मानं ततोऽपिधारणाद्वायो: क्रमेणैव शनैः __दर्शयति [नृ.पू. ४।३६+ रामो. ४।४८ : शनैः । कम्पो भवति देहस्य.. १ यो. न. ५२ ततो देवा अभवन् परासुग.. बृह.२३१७ ततो ब्रह्मोपदिष्टं वै सच्चिदानन्दततो देवास्तमाधिपत्यायानुमेनिरे अव्यक्तो. ८ लक्षणम् । जीवन्मुक्तः सदा ततो देवी स्वात्मानं दर्शयति । आथ. द्वि.२ । ध्यायन्नित्यस्त्वं विहरिष्यसि शु. र. ३३१७ ततोऽधिकतराभ्यासामित्यागश्च ततो ब्राह्मणः संयोग संयुयुजे, तमाजायते । पद्मासनस्थ एवासौ दित्यात्पुरुषो भास्करवर्णी निष्काम्य भूमिमुत्सृज्य वर्तते १यो. त. ५४ स एतं पायाञ्चकार इतिहा.१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy