SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ तच्छन उपनिषद्वाक्यमहाकोशः ततश्च. २०३ तच्छन्दवयंस्त्वंशब्दहीनो वाक्यार्थ तडित्सु शरदभ्रेषु गन्धर्वनगरेषु वर्जितः । क्षराक्षरविहीनो यो च । स्थैर्य येन विनिर्णीतं स नादान्तश्योतिरेव सः ते.बि. ५६ विश्वसतु विग्रहे महो. ३३३२ तच्छयोरावृणीमहे गातुं यज्ञाय तण्डुलस्य यथा चर्म यथा ताम्रस्य गातुं यज्ञरतये देवी स्वस्ति कालिमा। नश्यति क्रियया प्रि रस्तु नः [ सहवै. २५+ चित्यु. शां. पुरुषस्य तथा मलम् । महो. ५।१८५ । २. खि. १०।१९१५ तन उपनिषदः श्रुतय आविर्बभूवुः । गोपीचं. २७ तन्छान्समशब्दममयमशोकमानन्दं तत उपारे पूर्णचन्द्रमण्डलम् म. बा. २३ विष्णुमंज्ञितं सर्वापरं धामेति मैत्रा. ७३ । तत उपस्थगुदयोन्येतन्मूत्रपुरीषं *तन्छालं शाखितं चेति पौरुष ___ कस्मादाहारापानसिकत्वादद्विविधं मतम् । तत्रोक्छास्त्र नुपरति निरुक्तो. २१ मनर्थाय परमार्थाय शाखितम् मुक्तिको. २।१।। तत र ह बालाकिः समित्पाणिः तन्छिभेनाजिघृक्षत, तन्नाशकोत्.. २ ऐत. ३।९ प्रतिचक्रमे उपायानीति कौ. उ.४।१८ तच्छद्धमप्राप्यं प्राप्यंच ज्ञेयंचाज्ञयं च ग.शो. ३१३ तत उ हैनं यष्टया विचिक्षेप तच्छुछ तच्छबलम् , ततः प्रकृति रा तत एव समुत्तस्थौ कौ. उ. ४.१८ महत्तत्त्वानि जायन्ते ग.शो. २५ (अथ) तत ऊव उदेत्य नैवोदेता तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदा नास्तमेतैकल एव मध्ये स्थाता छांदो.३।११११ त्मविदो विदुः मुण्ड. २।२।९ तत एकशफमजायत बृह.१।४।४ तच्छियो(तच्छिरो)ऽश्रयरा, यच्छिरो (उद्वैव तत एत्यगदो हैव भवति, छांदो. ३।१६।६ ऽभवत् १ऐत. १।४।२ तत एवं उदत्य नैवोदेता (मा. पा.) छां.उ.३।११।१ तच्छ्रीत्युपासीत, तद्यश इत्युपासीत की. उ. २।६ तत एव च विस्तारं भ.गी १३१३१ तच्छेयो रूपमत्यसृजत बृह. १।४।११ तत एव पवमानपावकशुचय नच्छोत्रेणाजिघृक्षत् । तन्नाशको ___ आविष्कृतमेतेनास्य यज्ञम् मंत्रा. ६३४ __ च्छोत्रेण ग्रहीतुम् २ऐत. ३६ तत एव सत्यमात्मानं कुरुते नजपाल्लभते पुण्य नरोरुद्राक्षधारणात् रु.जा. ६ स सत्याभिसन्धः छान्दो.६।१६।२ सजापकानां वाक्सिद्धिःश्रीसिद्धिः... हयग्री.६ ! तत एवानृतमात्मानं कुरुते सोऽनृतातज्ज्ञः कर्मफलेजान्तस्तथा नायाति भिसन्धोऽमृतेनात्मानमन्तर्धाय रसनम् अ. ५. ५।९८ पाश त प्रतिगृहात छांदो. ६।१६।१ वज्ञानप्रवाहाधिरूढेन ज्ञेयम् म. प्रा. २२१ तत एवास्य भयं वीयाय, तज्ज्ञानं विद्धि राजसम् भ. गी.१८।२० १८२० कस्मादभेष्यत् । बृह. ११४२ तज्ज्ञानं विद्धि सात्तिकम् । भ. गी.१८१२१ : नत ोवारमपश्यत्ततो व्याहती. तज्ञान संप्तारनिवृत्तिः म. वा. ११४ स्ततो गायत्री, गायच्या वेदा तज्ज्ञानेन हि विजानीहि, य एको स्तेरिदमसृजत् गोपीचं. २७ देव प्रात्मशक्तिप्रधानः सर्वज्ञः तत ओषधयोऽन्नं च ततः मर्वेश्वरो भूतान्तरात्मा.. शाण्डि. २१४ पिण्डाश्चतुर्विधाः त्रि. प्रा. २१५ (उत) तटस्थो द्रष्टा तटस्थो न द्रष्टा तात एतन्नामधेयं लेमे (वसिष्ठ इति) १ऐत. २।४।१ द्रष्कृत्यान्न द्रष्टेव ना. प. ६६ ततश्चतुर्जालं ब्रह्मकोहलं प्रणुनेत्.. मैत्रा. ६।२८ +'उन्छास' इति पाटा तरं, तदेव साध्विति भाति, तृतीय- ततश्चतुजाल ब्रह्मकाश भिन्ददता चरणे तथैवोक्तत्वात् , उकारवाक्येपुतयोल्लेखान। .९८५.३० परमाकाशम् मैत्रा. ६३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy