SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १९२ जातब्ध जातश्च वायुना स्पृष्टो न स्मरति जन्ममरणम् । अन्ते च शुभाशुभं कर्म... प्रामाण्यम् जातश्चैव मृतश्चैव जन्म चैव पुनः पुनः । यन्मया परिजनस्यार्थे कृतं कर्म शुभाशुभम् । एकाकीतेन दोऽहं गतास्ते फलभोगिनः जातस्य महरोगादि कुमारस्य... उपनीतेऽप्यविद्यत्वमनुद्वादश्च पंडिते प्रसज्यते जातानि जीवन्ति ( भूतानि ) माकाशं प्रयन्त्यभिसंविशन्ति जातान्यनेन वर्धन्ते, अद्यतेऽत्ति च भूतानि [ तैत्ति २२+ जाता रुद्राक्षा जलबिन्दवोऽस्य सद्योजातादीन् पश्चवक्त्राणि विद्यात् (शिवस्य ) जातास्त एत्र जगति जन्तवः साधुजीविताः । ये पुनर्नेह जायन्ते शेषा जरठगर्दभा: उपनिषद्वाक्यमहाकाशः जातस्य हि ध्रुवो मृत्युः जातं मृतमिदं देहं मातापितृमलात्मकम् ।.. स्पृष्ट्वा स्नानं विधीयते मैत्रे. २/५ जाताच जायमानस्य न व्यवस्था (तर्हि ) जातिर्ब्राह्मण इतिचेत्, न तत्र जात्यन्तर जन्तुष्त्रने कजातिसम्भवा महर्षयो बहवः सन्ति जातिसङ्करकारकैः जातिस्तु देशिता बुद्धेरजातेखतां सदा जातीपुष्पसमायोगैर्यथा वास्यति तैतिलम् । एवं शुभाशुभैर्भावैः सा नाडीति विभावयेत् निरुक्तो. ११८ Jain Education International गर्भो. ५ याज्ञव. १९ भ.गी. २२७ अ. शां. १३ ग. पू. २/९ मैत्रा. ६।१२ सि. शि. १६ जातिदोषा न सेत्स्यन्ति दोषोऽप्यल्पो भविष्यति जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति नलौकिकम् । सर्वेब्रह्मेति नास्त्येव ते. बं. ५/३८ महो. ३|१४ प्र. शां. ४३ व.सू. ५ भ.गी. ११४३ अ. शां. ४२ क्षुरिको १९ जानूव जातु कर्मण्यतन्द्रितः जातिष्ठत्यकर्मकृत् जातेऽग्निमुपसमाधायाङ्क आत्राय (पुत्र) क सं पृषदाज्य संनीय.. जुहोति जातो देव एक ईश्वरः परमोज्योतिमैत्रतो वेति तुरीयं वरं दत्त्वा.. जातौ विश्वस्य भुवनस्य गोपौ [ +ऋ.अ.२।६८= मं.२|४०|१+ जात्यन्धे रत्नविषयः सुज्ञातश्चे For Private & Personal Use Only भ.गी. ३।२३ भ.गी. ३५ बृद्द. ६|४|२४ त्रि.ठा. २/३ लिंगोप. १ तै.स.१।८।२२/५ ते.बि. ६ ८९ जगत्सदा (सत्यं ) जात्याभासं चलाभासं वस्त्वाभासं तथैव च । बजाचलमवस्तुत्वं विज्ञानं शान्तमद्वयम् ( एतेषां ) जात्याविनाऽप्यमे ज्ञानप्रतिपादिता ऋपयो बहवः सन्ति, तस्मान्न जानिर्वाणः जानकी देहभूपाय रक्षोघ्नाय शुभाङ्गिने । भद्राय रघुवीराय ( नमः ) जानन् कस्माच्छृणोम्यहम् जानन्नपि हि मेघावी जडवल्लोक व. सू. ५ रा . पू. ४|१४ ९ मधू. १६ १. सो. २।१०२ आचरेत् जानन्नेव धन्यत्रान्यन्न विजानात्यनुभूतेः नृसिंहो. ९११ ( ॐ ) जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्यआस छांदो. ४|१|१ जानाति पुरुषोत्तमम् भ.गी. १५/१९ जानाम्यह ५ शेवधिरित्यनित्यं न ह्यः प्राप्यते हि धुवं तत् जानु प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् । अलिङ्गं स्फोटनं कुर्यात्सा मात्रा परिगीयते जानूर्वोरन्तरे कृत्वा सम्यक् पादतले उभे । समग्रीवशिरः कायः स्वस्तिकं नित्यमभ्यसेत् जानूर्वोरन्तरे सम्यक्कृत्वा तले उभे । ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते १ यो त ४० अ. शां. ४५ कठा. २०१० जा.द. ३+३ शां.ि १११११ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy