SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ - . १६६ गमागउपनिषवाक्यमहाफोशा गान्धार. गमागमस्थं गमनादिशून्यमोङ्कारमेकं गर्भे नु समन्वेषाम वेदमहं देवानां रविकोटिदीप्तिम् । पश्यन्ति ये... अनिमानि विश्वा । शतं . हंसात्मकं ते विरजा भवन्ति ध्या.बि.२४ ___ मा पुर आयसीररक्षन्... २ ऐत. ४१५ गमागमस्थं गमनादिशून्यं चिद्रूपदीपं गर्वो रक्षः खगो बकः, दया सा रोहिणी ...पश्यामि तं सर्वजनान्तरस्थं माता सत्यभामा धरेति वै कृष्णो. ४१ नमामि हसं परमात्मरूपम् ध्याबि. २४ गल-वदन-नाभि-हृदय-भ्रूमध्यं गम्भीरनाभिकमल: सुवृत्तना. __ स्थानम् (अन्तःकरणस्य) पैङ्गलो. २।४ सायुगलो.. महाविष्णुरास्ते राधोप. ३३१ गलितद्वैतनि सो मुदितोऽन्तःगरीयसे ब्रह्मणोऽयादिकत्रे भ.गी.१११३७ प्रबोधवान् । सुषुप्तमन एवास्ते गरुडो ब्रह्म विष्णुश्च नारसिंहस्तथैव पश्यमी भूमिकां गतः मक्ष्युप. ३८ च । मादित्योऽग्निश्च दुर्गिश्व.. महाना.६।१२ गलितोऽपि यदा बिन्दुः सम्प्राप्तो गरुडो वटभाण्डीरः सुदामा नारदो योनिमण्डले । बजत्यूवहठामुनिः। वृन्दा भक्तिः क्रिया बुद्धिः.. कृष्णो. २४ च्छक्त्या निबद्धो योनिमुद्रया ध्या बिं. ८५ गजेति गायति वाति वर्षति वरुणोऽर्यमा...कला कलिर्धाता ब्रह्मा गवामनेकवर्णानां क्षीरस्याप्येकवर्णता। प्रजापतिर्मघवा..ऊवं च दिशश्च क्षीरवत्पश्यते ज्ञान (पश्यतिज्ञानी) सर्व नारायणः सुबालो.६१ ..गवां यथा.. [प्र.बि. १९+ त्रि.ता.५/१९ गर्तमिव पतति यदेव जाग्रद्भयं गवा त्वा हिवारेणाभिहिकरोपश्यति तदत्राविधया मन्यते। बृह.४।२० मीति त्रिरस्य मूर्धानगर्दभीतरा गर्दभ इतरस्ता समे मभिहिकुर्यात् को. स. २०११ वाभवत्तत एकशफमजायत बृह. ११४४ गहना कर्मणो गतिः भ.गी. ४.१७ गर्भ इव सुभृतो गर्भिणीभिः । दिवे गाणपत्यादिमन्त्रेषु..सफलोऽयंषडक्षरः रामो. ५५ दिवईच्योजागृवद्भिर्मनुष्येभिरमि... कठो. ४।८ गाणपत्येषु शैवेषु...राममंत्रः गर्भ एवैवच्छयानो वामदेव एवमुवाच २ऐत. ४५ फलाधिक: रामो.५।४ गर्भजन्मजरामरणसंसारमहद्भयात्स गाण्डीवं संसते हस्तात् भ.गी. श२९ न्वारयति तस्मादच्यते षडक्षरं गातुं यज्ञाय गातुं यज्ञपतये देवी.. चित्त्यु. शां. वत्तारकम् [अद्वयता.१+ रामो. श२ [ऋ. खि. १०।१९११९ गर्भजन्ममरणसंसारमहद्भयात्तं गात्रसंवाहनं रात्रौ पादाभ्यचंच सारयति । तारकमित्येतसारक यत्नतः। प्रातः प्रसाधनं दत्त्वा ब्राह्मणो नित्यं महीयते श्रीवि.वा.२२ कार्य सम्मानाजनम्(गुरोः) शिवो. ७.३३ गर्भवासभयादीतः...गुहां प्रवेष्टु | गानानन्दे लीयते विश्वमेतत् गान्धर्वो. ९ मिच्छामि परं पदमनामयम २सन्यासो.९ गान्धर्वी राधिका धन्या रुक्मिणी गर्भ घेहि सिनीवालि..[बृ.६।४।२१+ अ.म.८८४२ परमेश्वरी । इत्येतानि तु नामानि [=म.१०११८४ार+ पर्व.५।२५।३ यः पठेत्स मुक्तो भवति राधिको. ७ गर्भा इव मातरमभिजिघांसुः गान्धारग्रामनादं हि गानमित्यभिपरस्तादोकारप्रयुक्तयतयैव धीयते । तेन ब्रह्मा दिकीटान्ता तहचा प्रत्याप्यायेतू २ प्रणवो.४ । विदन्त्यानन्दमाधुरीम् गान्धवों, ८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy