SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १६४ खजाग्नि उपनिषद्वाक्यमहाकोशः गच्छत. खजाग्नियोगाद्धदि सम्प्रयुक्तमणो | खं वायुयोतिरापः पृथिवीन्द्रियं झुणुद्धिरणुः कण्ठदेशे। जिह्वाग्र । मनोऽन्नमन्नाद्वीय तपो मंत्राः देशे ज्यणुकं च विद्धि.. मैत्रा. ७११ कमे लोका लोके नाम च प्रो. ६४ खङ्गत्वेनैव लोहता । तद्वदात्मनि खं वायुयोतिरापः पृथिवी विश्वस्य देहत्वं पश्यत्यज्ञानयोगतः धारिणी नारा. १ यो.शि. ४।२४ खण्डज्ञानेन सहसाजायतेक्लेशवत्तरः यो.शि. ११६२ | खं वायुर्योतिरापश्च पृथ्वी विश्वस्य.. कैव. १५ खमध्ये कुरु चात्मानमात्ममध्ये च खादप्यतितरां सूक्ष्म तद्ब्रह्मास्मि.. भ. पू. ५।६५ खं कुरु। सबै च खमयं कृत्वा खादयश्चेतनाषष्ठा धातवः आयुर्वे. १ न किश्चिदपि चिन्तय शांडि.१७ खेचराधिपतिर्भूत्वा खेचरेषु खरैर्वरायुक्तैर्याति कृष्णां धेनुं.. ___ सदा वसेत् योगकुं. २०१७ नलदमाली वाजयति (स्वप्ने) खेचरा भूचराः सर्वे... मद्य ३ ऐत. २।४७ एव विमुच्यन्ते वराहो. ४।४४ खल्वेतदुपनिषदं विद्वान्य एवं वेद आरुणि. ५ खचरावसथं वह्निमम्बुमंडलखल्वात्मनाऽऽत्माऽमृताख्यः.. मैत्रा. ६७ खेचरीबीजं योगकुं. २०१७ (अथो) खल्विन्द्रः सत्यादेव खेचरी तु समभ्यसेत् योगकुं. २१८२ नेयाय सत्यं हीन्द्रः स होवाच खेचर्या मुद्रितं येन विवरं लम्बिकोमामेव विजानीहि को. त. ३११ .. तः। न तस्य क्षीयते बिन्दुः (अथ) खल्वियं ब्रह्मविद्या सर्वोपनिष कामिन्यालिङ्गितस्यतु।यावद्विदुः द्विद्या वा राजन्नस्माकं...मैत्रेयेण स्थितो देहे तावन्मृत्युभयंकुतः यो. चू. ५७ __ व्याख्याताऽहं ते कथयिष्यामि मैत्रा.२३ | खेचर्या मुद्रितं येन विवरं लम्बि(७०३)खंब्रह्म खंपुराणं वायुरंखमिति कोर्ध्वतः । न पीयूष पतत्यग्नौ . न च वायुः प्रधावति । ह स्माह कौरव्यायणीयो पुत्रः बृह. ५।१।१ यो. शि. ५।४१ खेदाह्रादौ न जानाति प्रतिबिम्बखं मनो बुद्धिरेव च भ.गी. ७४ गरिव प. पू. ५।९९ खं वायुरापो ज्योतिः पृथिवी विश्वस्य खे वै पश्यन्ति ते पदम् म. शां. २८ धारिणी । पुरुष एवेदं विश्वं ख्याप्यमानामजाति तैरनुमोदामहे तपो ब्रह्म परामृतमिति ग. पू. ११४ । वयम् । विवदामो न तैः सार्धम्.. अ. शां. ५ गकारः पूर्वरूपं, अकारो मध्यमरूपं गणप. ७ गङ्गायां सागरे स्नात्वा..ब्रह्मनाडीगगनसिद्धान्तः, अमृत कल्लोलनदी निर्वाणो. १ विचारस्य कलां नाईन्ति गगनं पवने प्राप्ते ध्वनिरुत्पद्यते षोडशीम् यो.शि.६४१ महान् । घण्टादीनां प्रवाद्यानां गच्छतस्तिष्ठतः कार्यमुज्जायाख्यं नावसिद्धिरुदीरिता यो. च. ११५ तु कुम्भकम् । मुखेन वायुं संगृह्य गगनाकारो नादः, एतत्सर्वो नादः, घ्राणरन्ध्रेण रेचयत् यो. शि. १९. महावादा, सगणेशो महान्भवति ग. शो. २।२ . गच्छतस्तिष्ठतो वाऽपि...न विचारपरं गगने नीलिहासत्ये जगत्सत्यं.. ते. विं. ६७६ चेतो यस्यासौ मृत उच्यते अ. पू. ५।१ गगनो मम विशक्तिमायास्वरूपो गच्छतस्तिष्ठतो वाऽपि... नारसिंहः । नात्यो य:स्ति पा.ब्र. २ कृता गुनिर्धासुदेवमयोऽस्म्यहम् विष्णुकृ. ११३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy