SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ कार्यका कार्यकारणोपाधिभेदाज्जीवेश्वरभेदोऽपि दृश्यते कार्यते वशः कर्म कार्यभेदात्कारणभेदः कार्यमित्येव यत्कर्म कार्य कर्म करोति यः कार्य कर्म समाचर कार्य या कार्यमेव च कार्य चेत् कारणं किश्चित् कार्याभावे कालत्रयविमुक्तोऽस्मि कामादिरहितोऽस्म्यहम् कालत्रयं च सवनत्रयं लिंगत्रयं त्रिपात् तेजस्त्रयमकारोकार ते.बं. ५/२६ न कारणम् कार्य विष्णुः क्रियाह्मकारणंतुमहेश्वरः रुद्रह. १५ कार्याकार्यमसद्विद्धि नष्टंप्राप्तमसन्मयम् ते. त्रिं. ३२५५ कार्याकार्यव्यवस्थितौ भ.गी. १६।२४ भ.गी. १८/३० ने.वि. ५/२६ मकारप्रणवात्मकम् कालत्रया बाधितं ब्रह्म कार्याकार्य भयाभये कार्याभावे न कारणम् कार्ये गोष्पदतोयेऽपि विशीर्णो मशको यथा कार्ये सक्तमहेतुकम् कार्योपाधिरयं जीवः कारणोंपाधिरीश्वरः [ त्रि. म. ना. ४1८+ शु. र. ३।१२ काल इति कालविदो देश.. तद्विदः वैतथ्य. २४ कालकर्मात्मकमिदं स्वभावात्मकंचेति स्वसंवे. २ कालकला निमेषमारभ्यघटिकाष्टयाम.. पक्षमा सर्व्वयन..भेदेन मनुष्याणां शतायुःकल्पनया प्रकाशमाना कालत्रयमसत्सदा । गुणत्रयमसद्विद्धि ह्य सत्यात्मकः शुचिः कालत्रयमुपेक्षित्र्या हीनायाचैत्य बन्धनैः । चित्त चैत्यमुपेक्षित्र्याः समतैवावशिष्यते कालत्रयेऽपि यस्येमा मात्रा नूनं प्रतिष्ठिताः Jain Education International उपनिषद्वाक्यमहाकोशः त्रि.म.ना. ४/७ भ.गी. ३५ ना. प. ५/१२ भ.गी. १८९ भ.गी. ६।१ भ.गी. ३।१९ भ.गी. १८३१ अ. पू. ११४३ भ.गी. १८/२२ सीतो. ७ ते.बि. ३१४९ १. सो. २।२७ मैत्रे. ३२१ कालाग्नि कालत्रये यथा सर्पो रज्जौ नास्ति तथामयि.. जगन्नास्त्यहमद्वयः कालदण्डां करालास्यां... विजयां १ बिल्वो २१ त्रि.म.ना. १/३ ना. बि. ८ १४९ बन्धयाम्यहम् वनदु. १६७ काल- देश - पात्र मन्त्राष्टशौचेप्सा: कृष्णपक्षक्षयोत्सवाः इतिहा. ५५ कालमेव प्रतीक्षेत यावदायुः समाप्यते ना. प. ३ ६१ कालमेव प्रतीक्षेत निर्देशं भृतकोयशा ना. प. ३३६१ कालमेव प्रतीक्षेत निर्देशभृतकन्यायेन परिवाद् कालभेदं देशभेदं... असदेव कालः कलयतामहम् कालः कालैकवादिनाम् कालः क्रमस्त्वं परमाक्षरं च कालः क्रीडत्ययं प्राणः सर्व आ. प्र. ३० हि केवलम् ते. वि. ६।५४ कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्द अध्युप. २७ त्रि.म.ना. २१८ मैत्रा. ६।१४ मातरम् । ..नमामः पावनां शिवां देव्यु. ८ कालवच्चनमेतद्धि (पूर्वोक्तं ५।३२-३४) वराहो. ५/३५ कालच कलनोद्युक्तः सर्वभावान्.. कालश्च नारायण: [ नारा. २+ कालश्चान्नस्य, सूर्यो योनिः कालस्य कालसत्ता कलासत्ता वस्तुसत्तेयमित्यपि । विभागकलनां त्यक्त्वा सन्मात्रै कपरा भव कालसङ्कलनात् काली (थ) काल संज्ञमादित्यमुपासीत कालस्तस्यातिदूरमपसरति कालस्तामपि कृन्तति ( वासनाम् ) महो. ३।३७ अ. पू. ४/६६ गु.पो. २ मैत्रा. ६११६ मैत्रा. ६।१४ कालं गच्छति तन्निधनम् छान्दो. २।१३।१ भ.गी. १०।३० For Private & Personal Use Only ना. प. ५/१५ अ. पू. ३।२१ एका.उ. ६ भवसं. १।१७ मापदि पातयन् कालः पचति भूतानि यस्मिंस्तु पच्यते कालो यस्तं वेद सवेदवित् मैत्रा. ६ १५ कालःप्राणश्चभगवान्मृत्युः शर्वो महेश्वरः मंत्रिको १२ उम्रो भवश्च रुद्रश्च ससुर... कालः स्वभावोनियतिर्यदृच्छा..आत्मा प्यनीशः सुखदुःखहेतोः [ श्वेता. १२ +ना. प. ९/१ कालाग्निरयमूर्ध्वगः, तथैव निम्नगः.. बृ.जा. २/९ कालाग्निरुद्र भगवन्तं सनत्कुमारः पप्रच्छ कालानि. २ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy