SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १४२ कर्माणि उपनिषद्वाक्यमहाकोशः कल्पया कर्माणि प्रविभक्तानि भ. गी.१८१४१ कलयन्ती मनश्शक्तिरादौ भावयति कर्ममन्यासोऽपि द्विविध:-निमित्त ___ क्षणात्। आकाशभावनां .. महो. ५।१४६ __ संन्यासोऽनिमित्तसन्यासश्चेति ना. प.५.३ कलाकाष्ठा मुहूतोश्न..पक्षा मासा:.. कर्मारिवलं च नारायणः त्रि.म.ना. २१८ (विराटस्वरूपस्य) गुह्यका. २० कर्माणि कुरुते, पुत्रांश्च पशंश्चच्छत, । कलातीता भगवती सीता चित्स्वइमं च लोकममुंचेच्छत, पाशां.. छांदो. ७।१४।१ रूपा भूर्भुवः सुवस्तस्मै वै नमो.. तारसा. ३१८ कर्माणि कुर्वीतेत्यथ कुरुते पुत्रा श्व कलातीता भगवती स्वयं सीतेति पशू ५ श्वेच्छे येत्यथेच्छते (मनः) छान्दो. ७३।१ . संज्ञिता । तत्परः परमात्मा च.. तारसा. २५ कर्माणि तनुतेऽपि च, विज्ञानं देवाः | कलाद्वयलयेनापि शक्तेः सश्चलनेन सर्व ब्रह्म ज्यप्तमपासते तेत्ति. २१५ च। क्षणाद्विपद्यते तस्य मनसः कर्माणि ते मयि दध इति पुत्रः कौ. उ. २।१५ कम्पनं सकृत् अमन. १४५ कर्माणि मे त्वयि दधानीति पिता कौ. उ. २।१५ . कलापादलयेनापि सुषुम्णा (ना) कर्माणि विज्ञानमयश्च आत्मा । मार्गवाहिनी अमन.१।४३ परेऽव्यये सब एकीभवन्ति मुण्ड. ३१२।७ कला मुहूर्ताः काष्ठाश्चाहोरात्राकर्माद्वैतं त कार्य, भावाद्वैनं तु कार्यम् स्वसंवे. ४ श्च सर्वशः महाना. १९८२ कर्माध्यक्षः सर्वभूताधिवासः कलायाः पुरुषः साक्षालक्ष्मणो साक्षी चेता केवलो निर्गुणश्च श्वेताश्व. ६।१२ धरणीधरः तारसा. २।४ [गोपालो.४।३।१९+राघो.४।३ +ब्रह्मो. १६ । कलायां स्वनप्राज्ञः , कलातीते कर्माध्यक्षा सर्वभूताधिवासा स्वप्नतुरीयः प.ह.प. १० साक्षिण्येपा केवला निर्गणा च गयका. ६९ कलासर्गकरं देवं ये विदुस्तेजहुस्तनुम् श्वेता. ५।१४ कलिना ग्रसिता ये व तेषां कर्मानुगान्यनुक्रमेण देही स्थानेषु रूपाण्यभिसम्प्रपद्यते श्वेता. ५.११ ___ तस्यामवस्थितिः गोपालो.२।११ कर्मानुबन्धीनि मनुष्यलोके । कलिजाबालि-सौभाग्य-रहस्यकर्मानुसारेण फलं लभन्ते मैत्रे. १११७ च-मुक्तिकाः ( उपनिषदः) मुक्तिको. ११३९ कर्मिभ्यश्वाधिको योगी भ. गी. ६४६ कलिः कंसः स भूपतिः, शमो मित्रः कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि.. सुदामा च सत्यारोद्धवो दमः कृष्णोप. १५ अविद्याभूतवेष्टिता जीवः कलेवरमहङ्कारगृहस्थस्य महागृहम् महो. ३१२८ कर्मेन्द्रियाणि पञ्चैव वाक्शण्य कलौ जगत्पतिविष्णु..नार्चयिष्यन्ति.. भवसं. १२५६ यादयः कमात् वराहो. ११३ __कल्पक्षये पुनस्तानि भ. गी. ९७ कर्मेन्द्रियाणि संयभ्य भ. गी. ३।३ । कल्पना सर्वभूतानां ब्रह्मादीनां कमेन्द्रियाणां विपया भाषादान.. भवसं. २०१९ विशेषतः ते. बि. १५२४ कर्मेन्द्रियापस्य (यात्मनः ) हयाः मैत्रा. २।९ कल्पन्ते हास्मा तब ऋतुमान्भवति, कर्मेन्द्रियाणि हवींषि (शारीरयज्ञस्य) प्रा. हो. ४१३ य एतदेवं विद्वानृतृषु सामोपास्ते छान्दो. २।५। कर्मेन्द्रियैः कर्मयोगं भ. गी. ३७ कल्पन्ते हास्मैलोकाऊश्चिावृत्ताश्व कर्मेन्द्रियः सह प्राणादिपञ्चक य एतदेवंविद्वाल्लोकेषु..पञ्चप्राणमयकोशः पैङ्गलो. २५ विधर सामोपास्ते छान्दो .२।२।३ कर्शयन्तः शरीरस्थं भ. गी. १७६ कल्पयत्यात्मनाऽऽत्मानमात्मा देव: कलही बुद्धिमन्यते (क्षेत्रनम्य) महो. ५११२५ स्वमायया वैतथ्य. १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy