SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ कदली उपनिषद्वाक्यमहाकोशः कम्बुक १३९ कदलीगर्भ इवासारं नटइव क्षणवेषं । कन्दोर्ध्वं कुण्डलीशक्तिरष्टधा चित्रभित्तिरिव मिथ्यामनोरमम् मैत्रा.४२ कुण्डलाकृतिः यो.चू.३६,४४ कदलीव महामाया समनस्केन्द्रि । कन्यागते यदा सूर्ये ति न्तिपितरोगृहे इतिहा. ८८ यच्छिदा। अमनस्कं फलं श्रुत्वा कपर्दिनं शिवं शान्तं भक्तानामभयसर्वथैव विनश्यति अमन. २।८३ प्रदम् । सिद्धिबुद्धयुभयाश्लिष्टं . . ग. पू. २।५ (अथ)कदाचित् परिव्राजकाभरणो । कपालकुहरे जिह्वा प्रविष्टा विपरीनारदः .. शान्तो दान्तः सर्वतो तगा। भ्रुवोरन्तर्गतादृष्टिर्मुद्रा निर्वेदमासाद्य .. ना. प. १११ भवति खेचरी [यो.चू. ५२+ ध्या. बि. ७९ कदाचित्स्वेच्छया देवो भूत्वा स्वर्गे कपालकुहरेमध्ये चतुरिस्य मध्यमे । महीयते। मनुष्यो वाऽपि यक्षो वा.. तदात्मा राजते तत्र.. ध्या. बि. १०३ स्वेच्छया बहुतामियात् .यो.त. १०९ कपालचर्मानास्थिमांसनखानि कदा ताणे करिष्यन्ति कुलायं पृथिव्यंशाः पैङ्गलो. २१२ वनपुत्रिकाः । सङ्कल्पपादपं.. कपालविवरे जिह्वा प्रविष्टा विपरीछित्त्वा.. विहरामि..यथासुग्वं १सं.सो.२१५४! तगा.. मुद्रा भवति खेचरी यो. शि. ५।४० कदाऽन्तस्तोषमेष्यामि स्वप्रकाशपदे कपालशोधने वापि रेचयेत्पवनं शनैः । स्थितः । कदोपशान्तमननः.. १सं.सो.२५२ ..कृमिदोषं निहन्ति च योगकुं. १.२५ कद्रुद्राय प्रचेतसे [२.अ.१।३।२६= मं.११४३।१ । कपालसम्पुटं पीत्वा तत: पश्यन्ति [+ ते. मा. १०।१७।१+ महाना.१०।१२ तत्पदम्। यो. शि. ११७६ कन्द्राय प्रचेतसे नीदुष्टमाय... कपालवृक्षमूलानिकुचेलान्यसहायता । तन्मे मनः शिवसङ्कल्पमस्तु २ शिवसं. ३१ समताचैवसर्वस्मिन्नेतन्मुक्तस्यलक्षणं ना.प.३१५४ कनिष्ठिकाङ्गुल्याङ्गुनचप्राणेजुहोति प्रा.हो.१।११ । कपिलाक्षं गरुत्मन्तं सुवर्णसदृशकनीयसि भवेत्खेदः कम्पो भवति । प्रभम् ... (गरुडं ध्यायेत् ) गारुडो. ५ मध्यमे । उत्तिष्ठत्युत्तमे प्राणरोधे कपिलागोस्मोक्तम् । लब्धंगोभस्म पद्मासनं महत् शाण्डि.१:७३ नोचदन्यगोक्षारं . . नहि धार्यम् बृ. जा. ३११ कन्दमध्ये स्थित' नाडी सुपुणेति । कपिला वा धवला वाऽलामे तदन्या प्रकीर्तिता । तिष्ठन्ति परित ___ गौः यादोपवर्जिता वृ. जा. ३११ स्तस्या नाडयो.. जा.. मनिशा वा शेतना वा धूम्रवर्णा कन्दमध्येऽलम्बुसा भवति ___वा (विभूति:) रुद्रोप.१ कन्दर्पस्ययथारूपंतथारयादपियोगिनः यो. त. ६० कफारादिविदितत्वारकीलिता(पा.) कामरा. १ कमला पर्गेषु दण्ड एष: सूर्यता. ६१ कन्दस्थानं मनुष्याणां देहमध्यं नवांगुलम् त्रि.पा. २१५८ कमलेक्षणाय नमः, विश्वरूपाय मादित्याय नमः चाक्षुषो. ५ कन्दस्थानं निश्रेष्टमूलाधारं गन्न-) कम्पनं मध्यमं विद्यात् (प्राणायामे) जा. द. ६।१४ नवा कुलम् । चतुरंगुलमायातं.. जा.द. ४.३० कम्पनं वपुषो यस्य प्राणायामेषु कन्दुका इव हस्तेन मृत्युनाऽविरतं मध्यमः त्रि.बा.२।१०५ । हताः (जीवाः) महो. ५।९१३ । कम्पो भवति मध्यमे ( प्राणायामे ) यो. चू. १०५ कन्दोर्षे कुण्डलीशक्तिर्मुक्तिरूपा कम्बर एनमेतत्सन्त५ सयुम्बानमिव हि योगिनाम् __ यो. शि. ६५५ रैकमात्थ .. छान्दो. ४।१.३ कन्दोर्ध्वकुण्डलीशक्तिः स योगी कम्बुकण्टी सुताम्रोष्ठी सर्वाभरणसिद्धिभाजनम् ध्या. बि. ७३ भूषिता सरस्व. २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy