SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ एषोऽसौ उपनिषद्वाक्यमहाकोशः ओडरं एषोऽसौ परमहंसो भानुकोदि | एष्टव्या बहवः पुत्रा योकोऽपि प्रतीकाशः, येनेदं व्याप्त गयां व्रजेत् । यजेत वाऽश्वमेघ.. इतिहा. ९५ तस्याटधा वृत्तिर्भवति हंसो. ६ एहिव्येवत्वाज्ञपयिष्यामि[को.उ.११५ +४।१८ एषोऽस्य दोषेण दुष्यति छान्दो.८।१०।१,२. एह्यास्व व्याख्यास्यामि ते, व्याच. एषोऽस्य परमात्मन: परम आनन्दः वृह.४॥३॥३२ क्षाणस्य तु मे नि माणस्य तमे निदिध्यासस्व बृह. २।४।४ एषोऽस्य परमो लोकः बृह.४।३।३२ एमेहीति तमाहुतयः सुवर्चसः एषो ह देवः प्रदिशो तु सर्वा: । सूर्यस्य रश्मिभिर्यजमानं वहन्ति मुण्ड. १२२६ (एषहे तित.आरण्यके)ौ ह एं बागीश्वर्यचविद्महे क्लीकामेश्वर्यैच जातः स उ गर्भ अन्त: श्वेता.२०१६ +वा.सं.३२।४। धी हि । तन्नः क्वी प्रचोदयात् वनदु. १४७ ऐकात्स्यप्रत्ययसारं प्रपंचोपझमं । ऐन्द्रधनुर्मणिधनुः....स्वर्यात शिवमद्वैतं चतुथै [ग.शो.११४+५।७ +रामो. २।४ च मृतं ब्रूयात् शिवो. ७८९ ऐक्यत्वानन्दभोगाध सोऽयपात्मा ऐरावत-पुण्डरीक-वामन-कुमुदाजन.. चतुर्विधः ना. प. ८११ । चतुरस्रदेवताः ना.पू.बा.६१ ऐक्यं तत्त्वं लये कुर्वन् ऐरावतं गजेन्द्राणां भ.गी.१०२७ ध्यायेदसिपः सरा शु. र. २७ . ऐहिकामुष्मिकत्रातसिद्धयै मुक्तेश्च ऐक्यादानन्दभोगाच... नृसिंहो. १२३ . सिद्धये । बहु कृत्यं पुरा स्यान्मे.. अवधू. ९ ऐतदात्म्यमिदं सर्वम, तत्सयस ऐहिके समनुप्राप्तमांस्मरेद्रामसेवकम, बात्मा तत्वमसि श्वेतकेतो छां. ३.६८७+ ' . यो रामं संस्मरेन्नित्यं.. रामर. ४|११ [६।९।४+६:१०३।६।१२।३ ६।१२।३+ ऐश्वरं पुरुषोत्तम भ.गी.११२३ [६१३१३+६१४:३+६.१५/३+ ६१६३ ऐश्वर्य यस्य पृजनात् रा. पू. ११५ ऐतदात्म्यं हीदं सर्वम् नृसिंहो. ८५ , त्रिपुरादेव्यै च विद्महे की कामेऐतरेयकोषीतकीनादविन्द्वात्मप्रबोध श्वर्यै च धीमहि । सौः तन्नः शक्तिः निर्वाणमुद्गलाक्षमाटिका त्रिपुरा प्रचोदयात् वनदु. १४८ सौभाग्यबहचानामृग्वेदाताना ऐं वद वद वाग्वादिनि हौः छिन्ने दशसङ्ख्याकानामुपनिषदां वाले लेदिनि महाक्षोभं कुरु वनपं. १ मनसि' इति शान्तिः मुक्तिको. १५३ ऐं वागीश्वरि विद्महे क्लीं कामेश्वरि ऐतरेयं च छान्दोग्यं बृहदारण्यकं.. मुक्ति. ११३० धीमहि । सौः तन्नः शक्तिः ऐन्द्रनीलं पूजितं विष्णुनासीलिई.. सि. शि. २१ प्रयोदयात् त्रि. ता. ४६ ओ ( एवं ) ओद्वार यात्मैव , संविश. | ओङ्कारं पादशो ज्ञात्वा न त्यात्मनाऽऽत्मानं च एवं वेद माण्डू. १२ किश्चिदपि चिन्तयेत् बागम. २४ ओङ्कार एवेदं सर्वम् छां. उ. २।२३।४ ओङ्कारंपादशो विद्यात्पादामात्रान ओढारमात्रमखिलं विश्वप्राज्ञा संशयः।..नकिंचिदपिचिन्तयेत् आगम. २ दिलक्षणम् | बाच्यवाचकता ओङ्कारं यो न जानाति ब्राह्मणो भेदाभेदेपा तुपलक्षितः अक्ष्युप. ४६ न भवेत्तु सः ध्या. बि. १४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy