SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १३२ उपनिषद्वाक्यमहाकोशः एषा योएष ह वै यज्ञस्यमात्रां वेद यएवंवेद छांदो.२।२४।१६ एप ह्येनं चाक्षुपं प्राणमनुगृह्णानः एष ह वै सत्यधर्मो यदादित्यस्या पृथिव्यां यादेवता सैषापुरुषस्यादित्यत्वम् मैत्रा.६।३५ पानमवष्टभ्य.. व्यान: प्रश्रो. ३२८ एष ह यन्निदं सर्व पुनाति छान्दो४।१६१। एष ह्येभ्यः सर्वेभ्यो भूतेभ्यः एष ह वै रयिः पितृयाणः प्रश्नो. २९ क्षरति, न चैनमतिक्षरन्ति १ऐत. २।२।१० एप ह वै सत्यधर्मा यदादित्यस्या एप ह्येव याप्ततमः, पप हि साक्षी नृसिंहो. ५।१ __दित्यत्वं तच्छुक्लं पुरुपलिङ्गम् मैत्रा. ६३५ पप ह्येव कामगानस्येष्टे छां. उ. १७९ एप हि खल्वात्माऽन्त दयेऽणीया एप ह्येव साधु कर्म कारयति कौ. उ. २१८ निद्धोऽग्निरिव विश्वरूपः मैत्रा. ७७ एष ह्येवानन्दयति तैत्ति. २७ एष हि खल्वात्मशानः शंभुभवो.. मैत्रा. ६८ एप धेवेनं साधु कर्म कारयति तं एप हि खल्वात्मेशानः शम्भुभवो.. यमे यो लोकेभ्य उन्निनीपते कौ. उ.३१९ ___ शास्ताऽच्युतो विष्णुः.. मैत्रा. ७७ एपोप कामगानस्येष्टे (मा. पा.) छां. उ. १९७९ पप हि देवः प्रदिशो नु सर्वाः... महाना. २६१+ (अथाह ) एपा गतिरेतदमृतमेत. [ते. आ. १०११३ +सूर्यता. ११३ सायुज्यत्व निर्वतत्वं तथाचेति मैत्रा.६.२२ एप हि द्रष्टास्प्रष्टाश्रोताघ्रातारसयिता एषाऽग्नौ हुतमादित्यं गमयति मैत्रा. ६३७ मन्ताबोद्धा कर्ता विज्ञानात्मापुरुषः प्रश्नो. ४।९ एप हि वा अङ्गानां रसः, तस्माद्यस्मा एपा ते काम दक्षिणा चित्त्यु. १०१२,५ एपा तेऽभिहिता साङ्ख्य भ.गी. २०३९ चाङ्गात्प्राण उत्क्रामति बह. ११३।१९ एपाते शाम्भवीमुद्रा गुप्ताकुलवधूरिव अमन. २।९ एप हि व्याप्ततम इदं सर्व यदयमात्मा मायामात्रः एपात्मशक्तिः, एपा विश्वमोहिनी.. देव्यु. १२ नृसिंहो. ५/१ एप हि सर्वत्र सर्वदा सर्वात्मा सन् एपाऽत्र ब्रह्मपदवी, एपोऽत्रद्वारविवरः, __सर्वमत्ति (असोहीति पाठः) नृसिंहो. ४२ अनेनास्य तमसःपारं गमिष्यति मैत्रा.६।३० पप हि सर्वाणि वामानि एषा देवी विश्वयोनिमहात्मा गुह्यका. ६० नयति..य एवं वेद छांदो. ४।१५।३ एषा निदाघ सौषुप्तस्थितिरभ्यास. एप हि सर्वेपु लोकेषुभाति.. यएवंवेद छांदो. ४।१५।४ योगतः प. पू. २०१३ गप हि साक्षी, एप हीश्वरः नृसिंहो. ५/१ एषा पश्चात् सर्वत एतया यज्ञस्तपते २ प्रणवो. ४ गप हि स्वप्रकाशोऽसङ्गोऽन्यन्न (अतः) एपा ब्रह्मसंवित्तिर्भावाभाववीक्षत मात्माऽतो नान्यथाप्राप्ति: नृसिंहो. ५।३ कलाविनिर्मुक्ता __ बढ़चो. २ एप ह्याग्बिलश्चमस ऊर्ध्व.. एपा ब्राह्मी स्थितिः पार्थ भ.गी. २०७२ प्राणा वै यशो विश्वरूपम् बृह. २।२।३ एपा ब्राह्मीस्थितिःस्वच्छानिष्कामा एप ह्यस्य सर्वस्य स्वात्मान. विगतामया । आदाय विहरनेवं मनुनानाति नहीदं सर्व सङ्कटेषु न मुह्यति महो. ६७३ स्वत आत्मवित् नृसिंहो. ८।३ एपामज्ञानजन्तूनांसमस्तारिष्टशान्तये। एप ह्यात्मानं प्रकाशयति, सर्वमहारसमर्थः परिभवा. यद्रोद्धव्यं ... तद्भवीम्यहम् निगलं.३ __महः प्रभुत्याप्तः नृसिंहो. २१८ (एवमेव ) एपा माया स्वाव्यतिरिक्तानि एप मुतभुवनेष्वा वरीवर्ति २ एन. ११६२ पूर्णानि क्षेत्राणि दर्शयित्वा एप भी गमिप्यावः को. उ. जीवेशाभासेन करोति नृसिंहो. ९३ रूप होतद्भुतमन्नं समुन्नयति तम्पादेता: । एपा योनिः सर्वेपाम्, प्रभवाप्ययो समाचिपो भवन्ति प्रश्नो. ३.५ हि भूतानाम् श्रीवि. ना.४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy