SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १३० एष पुण्यकृतां लोकानेष मृत्योर्हिरण्मयम् एष पुरुषो न शृणोति न पश्यति एष प्रणव इत्येवं ह्याह एष पु एष प्राण इतरान्प्राणान् पृथकपृथगेव सन्निध एष प्राण एव प्रज्ञात्माऽऽनन्दोजरोऽमृतो न साधुना कर्मणा भूयान्नो एवाऽसाधुना कर्मणा.. एष प्राणजयोपायः सर्वमृत्युपवातकः ( तथैव ) एप प्राणो या याति एष प्रणव ओमिति एष प्रजापतिर्यद्धृदयम्, एतद्ब्रह्मतत्सर्वम् बृह. ५|३|१ ( एवमेव ) एष प्राज्ञ आत्मेदं शरीरमनुप्रविष्ट आलोमस्य आनखेभ्यः कौ.उ. ४।१९ प्रश्नी. ३।४ समाकृष्य एष ब्रह्मलोकः सम्राडिति हैनमनुशशास याज्ञवल्क्यः एष ब्रह्मलोकासम्रादेप्रापितोऽसीति होराच याज्ञवल्क्यः एप ब्रह्मविदां वरिष्ठ: सत्येन लभ्यः एष विष्णु रुद्र एप हि भार एष इन्द्र एष प्रजापति रेते सर्वे देवा इमानि च एस महाभूतानि एप भर्ग इति रुद्रो वादिनः एष भगयः भाभिर्गतिरस्य हीति भर्गः एप सुवनस्य मध्ये भुवनस्य गोप्ता एवं मूलपाल (बृ. ४/४/२२+ एष भूवगंध भत: दि. ३.४/४/२२ एष भूतानामधिपतिः सायुज्य सलोकतामाप्नोति एप म आत्मान्वयेऽणीयान् एप मधुकृत ऋग्वेद एव पुष्पम् एष यज्ञस्य पुरस्ताद्वयुज्यते ए योगो मे देहे सिद्धिमार्गप्रवा Jain Education International उपनिषद्वाक्यमहाकोश. महाना. ६/६ प्रश्नो. ४१२ मैत्रा. ६१४ छान्दो. १/५/१ कौ. उ. ३९ शाण्डि. १/७/४३ ब्रह्मो. १ बृह. ४|३|३२ वृह. ४।४।२३ मुण्ड ३|१|४ सूर्यता. ११६ २ ऐन. ५/३ मैत्रा. ६१७ मैत्रा ६७ महाना. ६ ५ मैत्रा. ७७ मैत्रा. ७ ७ महाना. १०/२ छां. ३ १४१३,४ छान्दो. ३११२ २ प्रणवो. ४ वराहो. ५/४० एष वे एष योनिः सर्वस्य [माण्डू. ६ [ग. शो. १/४ + ५/६ + [ नृ.पू. ४/२; एष योऽयं दक्षिणेऽश्चन् पुरुषस्तंवा एसमिन्धर सन्तमिन्द्रइत्याचक्षते एष रज उपर्युपरि तपति एष रसो यच्चक्षुः सतो ह्येष रसः एषर्ग्यजुः परमेतश्च सामायमवयमन्या व विद्या एषर्ग्यजुः परमेतश्च सामेवायम बृह. ४/२/२ बृह. ५/१४/३ बृह. २१३१४ त्रिपुरो. १६ मन्या च विद्यम् (पाठः ) त्रिपुरों. १६ एप लोकपाल एष लोकाधिपतिरेष सर्वेश्वरः सम मात्मेति विद्यात् एषः पन्थाः सुकृतस्य लोक एष वः पुण्यः सुकृतो ब्रह्मलोकः एष वा अग्नेयनिर्यः प्राणः प्राणगच्छ स्वांयोनिंगच्छस्वाहा [+ याज्ञव. १ एष वा अर्धर्चः, एष ह्येभ्यः सर्वेभ्योऽर्वेभ्योऽचैत For Private & Personal Use Only +रामो. २३४ सुबालो. ५/१५; नृसिंहो. ११४ एप वा ऋष ह्येभ्यः सर्वेभ्यो भूतेभ्योऽर्चत एष वा अक्षरम् एष होभ्यः सर्वेभ्यः क्षरति, न चैनमतिक्षरन्ति एष वा उद्गीथः प्राणो वा उत्प्राणेन ही सर्वमुत्तब्धम् एष वायुरेष पृथिवी रयिर्देवः सद्सबामृतं च यत् एष बाव ते गोप्यायेति ( गोपाय्यातेति ) एष वाव विजिज्ञासितव्योऽन्वेष्टव्यः एष विधिवीराध्वानेवाडनाशके वासप्रवेशेवाऽभिप्रवेशेवामहास्थाने एष वीरो नृसिंह एव एष वीरो नारसिंहेन वाऽनुष्टुभा मन्त्रराजेन तुरीयं विद्यात् एष वेदो विश्वकर्मा महात्मा सदा जनानां हृदये सन्निविष्टः कौ. उ. ३१९ मुण्ड. ११२/१ मुण्ड. २२२२६ ना. प. ३२७७ प. प. ३ १ ऐत. २.२२/८ १ ऐत. २२/७ १ ऐ. २।२।१० ६. १।३।२३ प्रभो. २५ शौनको. ११३ मैत्रा ६८ प. हं. प. ४ नृसिंहो. २८ नृसिंहो. २८ श्वेता. ४।१७ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy