SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ एकस्मि उपनिषद्वाक्यमहाकाशः एकाम. एकस्मिन् वशगेयान्ति चत्वारोऽपि एक: श्यामः पुरतो रक्तः पिनाकी वशं गताः। (मोक्षद्वारपालाः) महो. ४३ ___ स्त्रीपुंसरूपस्तविभज्य स्त्रीषुतस्य एकस्मिन्नेव पशावादीयमानेऽप्रियं | स्त्रीरूपं, पुंसिच पुंरूपं व्यधात् अव्यक्तो.७ भवति किमु... बृद. १।४।१० एकः सन् बहुधा विचारः चित्त्यु. १११ एकस्मिन्नेव संसिद्ध संसिद्धपति | एकः (मात्मा) सम्भिद्यते भ्रान्त्या परस्परम् (प्राणश्वेतश्च) अ. पू. ५.५२ ___ याराया,नस्वरूपतः[म.पू.५/७६+ जा.द. १०२ (?) एकस्य हैकत्वमेति य एवं वेद मैत्रा. ६।१७ एकः सुपर्णः स समुद्रमाविवेश ३ऐत.१।६७ एकस्यापि कर्मवशादनेकदेहउम्भवात् [प्र.अ.८।६।१६म.१०१११४।४ (नजीवो ब्राह्मणः) व. सू.३ । [ते. या ३।१।६।१५ एक चरणमन्यस्मिन्नरो वीरासनं.. त्रि. वा. २।३७ एकाऽऽकृतिः (राधाकृष्णयोः) एकंब्रह्म राधो.२११ एकं नित्यं विमलमचलं सर्वधीसाक्षि एका (भक्तिः)कर्ममिश्रिता देवाना__ भूतं भावातीतं त्रिगुणरहितं.. शु.र.१११९ ___ मृषीणामुपासकानांभवतितराम् सामर. २ एकं पादमयकस्मिन्विन्यस्योरुणि.. (१)एका कलाऽतिशिष्टा स्यात् छां.उ.६७।३ वीरासनमुदीरितम् शाण्डि. १२३।४ एकाकिना समपगम्य विविक्तदेशं.. यो.शि. १९० एकं पुण्डरीकं धारयति (स्वप्ने) ३ ऐत. २।४।७ (?)एकाकी कामयते जाया मे स्यात् बृ. उ.१।४।१७ एकं बीजं बहुधा यः करोति एकाकीचिन्तयेद्रह्ममनोवाकायकर्मभिः। [श्वेता. ६।१२ गुह्यका. ७० मत्यु च नाभिनंदेत जीवितंवा.. ना. प. ३१६० एकं ब्रह्म (राधाकृष्णौ) राधो. २।१ एकाकी तेन दाऽहं (कृतकर्मणा) एकं ब्रह्म चिदाकाशं सर्वात्मक ' गतास्ते फलभोगिनः गो.६ मखण्डितम् महो. ५।५६ एकाकी निस्पृहस्तिष्ठेन्नहि केन पकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म.. ते. बि. ६३६ , सहालपेत् । दद्यान्नारायणेत्येव एकं ब्रह्माहमस्मीति [अ. प. ४।२८ +कठरु. १५; प्रतिवाक्यं सदा यतिः ना.प.३१५९ एक भद्रासनादीनां समास्थाय.. एकाकी यतचित्तात्मा भ.गी.६६ यमाख्यनियमाख्यैश्च.. भवसं. ३।२४ एकाक्षरपदारूढं सर्वात्मकमखण्डितम् एकं भस्म सर्वभूतान्तरात्मा रूपंरूपं ..त्रिपानारायणं भजे एकाक्ष.० प्रतिरूपं बहिश्च बृ.जा. १ एकाक्षरप्रदातारंयोगुरुनाभिनन्दति... शाट्याय.३६ एकरूपंबहुधायःकरोति [कठो.५।१२ +ब्रह्मो. १५ एकाक्षरं त्वक्षरेऽत्रास्ति एकाक्ष.१ एकं रूपं बहुधा या करोति गुह्यका. ४४ एकाक्षरं परमात्मानं इदि समावेश्य ग.शो.५।६ एकं ( मोक्षद्वारं ) वा सर्वयत्नेन एकाक्षरः पुनश्चायं मोमित्येवं.. शिवो.१११९ __सर्वमुत्सृज्य संश्रयेत् महो. ४॥३ एका गुह्या सर्वभूतान्तरात्मा गुह्यका. ४४ एकं शिर एकमेतदक्षरम् बृह. ५/५/३,४ . एकाग्रमनसा यो मां ध्यायते एकं सन्न व्यभवत् बृ. उ.१।४।११ हारमव्ययं, हृत्पजेचस्वात्मानं __ स मुक्तो नात्र संशयः वासुदे.७ एकंसिद्धासनप्रोक्तं द्वितीयकमलासनं यो. चू. ३ एकाग्रमानसो भूत्वा दुर्वासो.२।६ एक सालथं च योगं च भ. गी. ५/५ एकाडलं पादतरोरस्य मूलम् कात्याय.१ एकः ( देवः) ओमिति होवाच एका च दशशतंच संहस्रं चायुतं.. (?) एकः कर्मदेवानामानन्दः बृह. ४।३१३३ तन्मे मनः शिवसङ्कल्पमस्तु शिवसं.१३ एकः कृतार्थो भवते वीतशोकः श्वेता. २११४ एकात्मकमखण्डंतदित्यन्तर्भाव्यतांदृढं महो.५/११८ एकः पुरस्ताद्य इदं बभुव, यतो बभूव एकात्मके परे तत्त्वे भेदकर्ता कथ भुवनस्य गोपाः नृ. पू. २।८ वसेत्..भेदः केनावलोकित: अध्यात्मो.२५ सपण मग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy