SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १०८ ऋतुत्र.. उपनिषद्वाक्यमहाकोशः ऋतुत्रयमयनं भवति त्रि.म. ना. श४ | (यस्मात्) ऋषिभिर्नान्यैर्भद्रुतमस्य ऋतुरस्म्यातवोऽस्याकाशाधोने: __ रूपमुपलभ्यते तस्मादुच्यते रुद्रः बटुको. २० सम्भूतो... स्वमात्माऽसि को. उ. १।६ ऋषिभिर्बहुधा गीतं भ.गी. १० ऋतुषु पञ्चविधं सामोपासीत छांदो. २१५ मषिर्षिाणां महिषो मृगाणां महाना.८४ ऋतुसन्धौ मुण्डयेन्मुंडमात्रं, नाधो ग.पू. १।२+ त्रिसुप. ३ __ नाक्षं जातु शिखां न वापयेत् शाटथा. २० ऋषिर्भूत्वा ऋषीन्यक्षराक्षस. ऋतुं न निन्देत्तद्रसम् छांदो.२।१६।२ गन्धर्वान् ग्राम्यानारण्यांश्च ऋतेनद्यावापृथिवी ऋतेनत्वंसरस्वति सहवै. ३ पशूनसृजत् सुबालो. २२ ऋतेनापिहितागुहा,श्रुतेनापिहितागुहा इतिहा. १६ ऋषिश्राद्धदेवर्षि-क्षत्रियर्षि-मनुष्यऋनेऽपि त्वा न भविष्यन्ति सर्वे भ.गी.१११३२ न्..युग्मक्लप्या ब्राह्मणानचयेत् ना. प.४१३९ ऋतूनां कुसुमाकरः भ.गी.१०॥३५ ऋषि प्रसतं कपिलं यस्तमग्रे श्वेता. ५।२ ऋषयः क्षीणकल्मषाः भ.गी. ५।२५ ऋषिविश्वेश्वरदेवं.. तस्यमध्ये महानऋषयः सनकाद्या हिरण्यगर्भः निर्विश्वार्चिविश्वतोमुखः चतुर्वे. ३ मुपगत्योचुः राधिको. १ ऋषीणामरुन्धती, पर्जन्यस्य विद्युत् चित्त्यु. ९।२ ऋषयो दीर्घसत्रत्वात्...तस्मा ऋषीणां चरितं सत्यं-अथर्वाङ्गिरदीर्घामुपासीत (सन्ध्यां) सन्ध्यो . १७. सामसि प्रश्नो. २१८ ऋषयोऽनृषयो जायन्तेपुरुषोत्तमात् श्रीकृ.पु.सि.२ ऋषीश्च सर्वानुरगांश्च दिव्यान् भ.गी.११११५ ऋषयो वे ब्रह्मोद्यमाहयितवा ऊचुः पार्षे. १६१ ऋषे प्रियं वै मे धामोपागा वरं ददामि १ऐत.२।३।४ ऋषयो वै सरस्वत्यां सत्रमाखत छाग. ११ ऋष्यशृङ्गो मृग्याः, कौशिकः कुशात्, ऋषिभिरदात्पृभिभिः अरुणो. ८ जाम्बूको जबूकात् , जात: वसू. ५ एक माहुरसदेवेदमन मासीत् छो.उ. ६।२।१ । एक एवाद्वयः सदा, ब्रह्मरूपतय। एक आहुरेकभूयं वै प्राणा गच्छन्ति कौ.उ.३।२ | ब्रह्म केवलं प्रतिभासते २ आत्मो .१ एकऋषिभूत्वामूर्धनितिष्ठति(सूर्योऽग्निः) प्राणाग्नि.२३३ एक एवाहम द्वितीयः मं. प्रा. २१७ एक एव चरेन्नित्यं वर्षास्वेकत्र एकजननी लक्ष्मीर्भवति ना.पू. ता. २११ __ संवसेत् (यतिः ) ना.प.३।३१ एकजन्महरं विषम् महो. ३६५५ एकरवचरेन्नित्यंसिद्धपर्थमसहायकः । एकतत्त्वहढाभ्यासात् प्राणस्पन्दो सिद्धिमेकस्य पश्यन्हि.. ना.प.३१५३ निरुध्यते मुक्ति. २।४० एक एव वसेहो वा चरेत् ना.प.७२ एकताग्राह्यतेऽसीतितक्यमनुभूयतां शु. र. ३१६ एक एव शिवो नित्यः.. शिव एव (?)एकतां रसं गमयन्ति (मधुकृतः) छां. उ. ६।९।१ सदा ध्येयः शरभो.३१ एकत्वेन पृथक्त्वेन भ.गी. ९/१५ (?)एक एव साक्षीस्वप्रकाशः(आत्मा) नृसिंहो. ९।६ कत्रानं पलालमिव ( त्यजेद्यतिः) ना.प. ७१ एक एव सोऽकामयत जायामेस्यात् बृह. १४।१७ एकत्वं नास्ति, द्वैतं कुतः सुबालो.५।१५ एक एव हि भूतात्मा भूतेभूते एकत्वं प्राणमनसो...योगइत्यभिधीयते मैत्रा. ६२५ व्यवस्थितः । एकथा बहुधा त्रि. ता. ११२ कदण्डत्रिदण्डादिजटाभस्मादिकं.. अमन. २।३२ चैव दृश्यते जलचन्द्रवत् ब्र.वि. ११ एकदण्डी त्रिदण्डी वा गोपीचं. ५ एक एवात्मा मन्तव्यो जाप्रत्स्वप्न. एकदन्तं चतुर्हस्तंपाशमंकुशधारिणम् गणप. ९ सुषुप्ति [प्र. बि. ११+ त्रि.ना. ५/११ एकदन्तायविद्महे वक्रतुण्डायधीमहि गणप. ८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy