SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ उपनिषद्वाक्यमहाकोश ऊर्ध्व ग. १०५ उलूकस्य यथा भानुरंधकारः प्रतीयते। स्वप्रकाशेपरानन्देतमोमूढस्यजायते आ. प्र. २६ उल्काहस्तो यथा लोके द्रव्यमालोक्य तां त्यजेत् । ज्ञानेन शेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ब्र.वि. ३६ (?) उल्कावतान्यथोत्सृजेत (शास्त्रादीनि) अ.ना.१ उाध्यसिकता:सिन्धवोगुदा(म ) बृह. १११११ उवाच पार्थ पश्यैतान् - भ.गी. ११२५ उआच मधुसूदनः भ.गी. २१ आच वै सो गच्छन्वते,तयत्राश्वमेध याजिनो गच्छन्तीति बृह.३२ (ॐ)उशन् ह वै वाजश्रवसः सर्व__ वेदसं ददो कठो. १२१ (ॐ) उषा वा अश्वस्य मध्यस्य शिरः बृह. १।१।१ उषाश्च तस्मै निदृक् च सर्व पापं । समूहताम् [सहवै.८+ सूर्यता. २११ उषित्वा शाश्वती: समा: भ.गी. ६.४१ उषित्वा ब्रह्मन्नये देवा ऊचुः बृह.५।२।१ उष्णिमान संसर्शन विजानाति(?) छांदो.३११३१७ उष्णो भगवान्छुचिरूपः, हंसोभगवान् चाक्षुषो.२ (?) उष्णोऽयमुष्णोऽसौ.. छांदो. १।३।२ ऊ ऊर्ध्वपवित्रोवाजिनीवस्वमतमस्मि(सि) ना. प. ४१२४ उरू सदस्य यद्वैश्यः [.अ.८।४।१९-म.१०१९०११२+ चित्त्यु.१२॥६ तित्ति. ११०१० ऊर्ध्वपुण्ड्रं कुटीचकस्य, त्रिपुण्ड्रं [+वा.सं.३१।११+ते.मा.३।१२।६ सुबालो.१।४।। बहूदकस्य...हंसस्य.... ना. प. ७५ करो चित्तसंयमादसातललोकज्ञानं शांडि.१७१९: ऊर्ध्वपूर्णमधःपूर्ण मध्यपूर्ण शिवाऊर्च सुनृता च देवानां पत्नयः चित्त्यु. ९।३ त्मकम् । साक्षाद्विधिमुखो..समाधिः.. मुक्तिको.२।५६ ऊर्गिति देवाः (उपासते) मुद्गलो. ३१२ ऊर्ध्वबाहुर्विमुक्तमागों भवति ऊर्जस्वती पयसा पिन्धमाना सा मां कुंडिको. ९ मेधा सुप्रतीका जुषन्ताम् महाना. १३५ (तत्) ऊर्ध्वबाहुर्विमुक्तमागों भवेत् कठरु. ४ ऊर्ज नो धेहि द्विपदे चतुष्पदे प्राणाग्नि. ११५ ऊर्ध्वमूलमधशाखं [भ.गी.१५/१+ यो. शि. ६।१४ ऊर्ध्वमूलं त्रिपाद्रा मैत्रा. ६४ (?) ऊण पशवोऽनुनामयन्तं अ. शिरः. ५ ऊमूलं वा बानाशाखा आकाशऊर्णनाभिर्यथातंतून्सजतेसंहरत्यपि । __ वावग्न्युदकभूभ्यादयः मैत्रा. ६१४ जामत्स्वप्ने तथा जीवो गच्छत्या ऊर्धमुलोऽवाक्शाख एषोऽवत्यः.. कठो. ६१ गच्छते पुनः ब्रह्मो. २० ऊर्णनाभीव तन्तुना (प्राणान्संचारयेत) चरिको. ९. ॐनमकः (रश्मिा)स्थितस्तेषां तेन यान्ति परां गतिम् ऊर्व ऋचः साम्नो जुषः छां. उ. १२४.३ भैत्रा.६।३० अध्वरेतविश्वरूपंविरूपाक्षेमहेश्वरम्। ऊर्ध्वगमनं विसृजेत् आणि .२ सोऽहमित्यादरेणैव व्यायेन्.. जा.द.९।२ ऊवंगानाडीसुषुम्नाख्या प्राणसञ्चा अर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः महाना.१०।१० रिणी तया.. ऊर्ध्वमूर्ध्वमुत्क्रमेत् मैत्रा. ६२१ ऊर्ध्वरेतं विरूपाक्षं शङ्करं नीललोहितम् नृ.पू.१४६ ऊर्धगोपायु(वायु)विमुक्तमार्गाभवति २सन्यासा.१०. ऊधलिङ्गंतु मासेन विरूपाक्षं तदर्धके मृत्युलां.४ (मथ) ऊर्ध्वजानुरासीन:..इत्युपतिष्ठते सन्ध्यो. २ । अलिङ्गंविरूपाक्षंविश्वरूपनमाम्यहम् ब्युलां.३ ऊर्वज्वलज्ज्वलनं ज्योतिरगे, तमो वै ऊर्ध्वशक्तिनिपातन अवशक्तेनिकुञ्चतिरश्चीनमजरंतजोऽभूत् त्रिपुरो. ४ नात्.. जायते परमं सुखम् योगरा.२१ ऊर्ध्वदण्डो(ड)बरेताश्च..ऊध ऊर्वशक्तिमयः शिवः वृ.जा. २०१० पदमवाप्नोति.. वासुदेवो. १२ ऊर्वशक्तिमयः सोम मधोशक्तिमयोऊर्ध्वदृष्टिरधोदृष्टिरूज़वेधस्त्वरिशरअमन. २।१५ उनलः। ताभ्यां सम्पुटितस्तस्माच्छऊध्र्वनालमघोबिन्दुम्तस्य मध्ये श्वद्विश्वभिदं जगत् बृ-जा.०६ स्थितं मनः। १ यो.त. १३८ । ऊर्ध्व गछन्ति सत्त्वस्थाः भ.गी. १४.१८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy