SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ इन्द्रिय उपनिषद्वाक्यमहाकोशः इन्द्रोमा इन्द्रियग्राहनिर्मुक्तनिर्धनी निर्मला न्द्रियाणिसंयोज्यमहिमा निरीक्षेत मैत्रा. ६।२१ मृते । अमनस्के हृदे स्नातः इन्द्रियाणि हयानाहुः परामृतमुपाश्नुते अमन. २।८९ - [कठो. ३।४+पैङ्गलो.४।२+ भवसं. २।११ इन्द्रिय बिलेऽविवशः प्रणवाख्यं प्रणे. इन्द्रियाणीन्द्रियार्थेभ्यः. तारं भारूपं (यः पश्यति) सोऽपि । [भ.गी.२।५८+२।६८+ योगो. २३ ..विशोको भवति मैत्रा. ६२५ इन्द्रियाणीन्द्रियार्थेषु भ.गी.५।९ इन्द्रियस्येन्द्रियस्यार्थे भ.गी. ३३४ इन्द्रियाणीन्द्रियार्थेभ्यो यत्प्रत्याहरणं (?)इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत छां.उ. ३।१।३। ...प्रत्याहार: १यो.त. ६८ इन्द्रियाग्निषु जुहति भ. गी. ४।२६ इन्द्रियार्थान् विमुढात्मा भ. गी. ३१६ इन्द्रियाणां गतिस्परमते इन्द्रियार्थान पञ्चस्वादूनि भवन्ति मैत्रा. ६।१० इन्द्रियाणां निरोधेन रागद्वेषक्षयेण इन्द्रियार्थास्तद्वद्यो न स्पृशति मैत्रा. ६।१० च । अहिंसया च भूतानाम इन्द्रियार्थेषु वैराग्यं भ. गी. ११९ मृतत्वाय कल्पते [ना.प.३१४५+ भवसं. ५४९ इन्द्रियार्थयेदामुक्तोबाह्यज्ञानंनजायते अमन. ११२१ इन्द्रियाणां पृथग्भावमुदयास्तमयो इन्द्रियेण ते यशसा यश आदद च यत् । पृथगुत्पद्यमानानां इत्ययशो भवति बृह.६।४।७,८ मत्वा धीरो न शोचति कठो. ६६ । इन्द्रियेण ते रेतसा रेत आददे। बह. ६।४१० इन्द्रियाणां प्रसङ्गेन दोषमृच्छति.. | इन्द्रियेण ते रेतसा रेत मादधामीति सनियम्य..सिद्धिं निगच्छति ना.प. ३१३६ । गर्मिण्येव भवति बृह. ६।४।११ इन्द्रियाणां मनश्चास्मि भ.गी.१०।२२ इन्द्रियेभ्यः परं मनः भ.गी.३।४२+ कठो.६७ इन्द्रियाणां मनो नाथो मनोनाथस्तु इन्द्रियेभ्यः परा ह्या ह्यर्थेभ्यश्च मारुतः। मारुतस्य लयोनाथस्तं.. वराहो. २।८० परं मनः [कठो.३।१०+ गुह्यका.४१ इन्द्रियाणां मनो भवति (नारायणः) ना.उ.ता.३।१ इन्द्रियैरस्येन्द्रियाणि संस्पृश्य कौ.उ.२०१५ (एवं) इन्द्रियाणां यथाक्रमेण शब्द इन्द्रियैर्बध्यते जीव आत्मा चैव __ स्पर्शरूपरसगन्धाश्चेति विषयाः शारीरको. १ न बध्यते यो.चू.८४ इन्द्रियाणां विचरतां...बलादाहरणं (?)इन्द्रियैर्मनसि सम्पद्यमानैः प्रमो.३।९ तेषां प्रत्याहारः स उच्यते जा.द. ७१,२ इन्द्रियविवशो भवेत् , तानि गाढं इन्द्रियाणां हि चरतां भ.गी. २०६७ नियम्यापि... यो.शि.१२७ इन्द्रियाणि तन्मात्रेषु (विलीयन्ते) सुबालो. २।२ इन्द्रेण मुखेन न वै देवा अनन्ति न इन्द्रियाणि दशैकं च भ.गी. १३१६ पिबन्ति, एतदेवामृतं दृष्ट्वा तृप्यन्ति छान्दो.३७१ इन्द्रियाणि पराण्याहुः भ.गी. ३।४२ इन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति छान्दो. ३।७.३ इन्द्रियाणि प्रमाथीनि भ.गी. २।६० (?)इन्द्रे बलं ददानीति छां.उ.२/२२।५ इन्द्रियाणि मनो बुद्धिः भ.गी.३।४० इन्द्रो गणेशो विष्णुर्गणेशः सूर्योगणेशः गणेशो.२।४ इन्द्रियाणि मनोबुद्धिकामक्रोधा इन्द्रो जायते पुरुषोत्तमात् कृ.पु.सि.२ दिकं जितम् । तेनैवविजितं सर्व , इन्द्रो न यक्षो वृषभस्तुरापाट् बा.मं.४ नासो केनापि बध्यते यो. शि. ११३९ ' इन्द्रोऽप्राप्येव देवानेतद्भयं इन्द्रियाणि वाऽनं मनोन्नादंमनोवाऽन्नं सुबालो. १४।१ ददर्श यथैव.... छान्दो.८।९।१ इन्द्रियाणि समाहृत्य कूमोऽङ्गानीव.. ना.प.३।७४ ! इन्द्रो मायाभिः पुरुरूप ईयते बृह. २।५।१५ इन्द्रियाणि समाहृत्य मनसाऽऽत्मनि ऋक्सं.अ.४७।३३ मं.६१४७११८ धारयेत् । जा.द.८१९ इन्द्रो मायाभिः पुरुहूत ईडे ग.पू.२८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy