SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ जाक इदमउपनिषद्वाक्यमहाकोशः इदं श. इद महं माममृतयोनौ महाना.११।३ इदं प्राप्स्ये मनोरथम भ.गी.१६१३ इदमादिपुरुषरूपमात्मनः... ग.शो.४४ | इदं ब्रह्म जुषस्व मे महाना. २११६ इदमाह महीपते भ.गी. २१ । इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म... ते.बि.६०३५ इमिति ह प्रतिजज्ञे, लोकान्वाव.. छांदो.४।१४।३ | इदं ब्रह्मदं क्षत्रमिमे लोका इमे देवा इदमिदं नेत्यनुभूतिरितिकवतीयम् नृसिंहो.७।३ । इमे वेदा इमानि भूतानीद सर्व इदमिष्टमिदं नेति योऽभन्नपि न ___ यदयमात्मा [बृ. उ.२।४।६+ ४५७ सजति। हितं सत्यं प्रियं वक्ति ___ इदं भगव इति (शिष्य आह) छान्दो.६।१२।१ तमचिह्न प्रचक्षते ना.प.३१६३ (अथ) इभस्मान्तं शरीरं ईशा.१७+ वृह.५/१५।१ इदमुक्तं मयाऽनघ भ.गी. १५/२० ( एवं वा) इदं महनमनन्तमपारं वृह. २०१२ इदमेव पृथिव्या रूपमिदं दिवः ३ऐत. १२३ इदं मानुपं सर्वेषां भृनानां मधु वृद. २।५।०३ इदमेव मूतं यदन्यत्प्राणाञ्च बृह. २।३।४ इदं मे तृतीयसवनमायुग्नुसन्तनुते छां.3.३।१६।६ इदमेवास्यतद्यज्ञोपवीतं यदात्मध्यानं, इदं यज्ञोपवीतं तु परमं यत्परायणं प्रमो. १५ विद्या शिखा.. [ कठभ्र. ९ सं. सो. १।३ इदं यज्ञोपवीतं तु...सन्धारयेद्यः इदमेवास्य तद्यज्ञोपवीतंयमात्माऽऽप: स मुक्तिभाक् परत्र, १९ प्राश्याचम्यायं विधिः ( यतीनां ) जाबालो. ५ इदं यदि तदेवास्ति तदभावादिदंनच ते.वि. ५।१५ इदमेवास्यतत्साधारण पन्नंयदिदमद्यते बृह. १५।२ इदं रम्वमिदं नेति वीजते दुःखसन्तते: अ. पू. ५.७० इदम्मयोऽदोमयः (मात्मा, ब्रह्म) बृ. उ. ४।४।५ ' इदं वक्ष्याम्यशेषतः भ.गी. २ इदं चक्षुः मोऽसावादित्यः बृ.उ.३।११४ इदं वरिस्वति विश्वासं नामावात्मइदं च परलोकस्थानं च बृह.४।३।९.९ न्याययौ महो.२।१३ इदं च सर्व चिन्मात्रं ते.बि.२५ इई वाव तज्ज्येष्ठाय पुत्राय पिता इदं जगत सर्व व्याप्यैव परितिष्ठति ग.शो.३७ अयान... छान्दो.३।१०५ इदं जगदहं सोऽयं..स जीवन्मुक्तः वराहो.४।३० । इदंवाव तत्पुष्कर योऽयमाकाशोऽस्येमाः इदं ज्ञानमुपाश्रित्य भ.गी.१४२ दिशः...अयमगिग्निः...प्राणादिइदं तद्वतां यातं तृणमात्रंजगश्यम् महो.४।१३४ त्यावेताबुपासीत... मैत्रा.६२ इदं तत्पुष्कर योऽयमाकाशः मैत्रा.६२ . इद वाव तद्यदिदमरिमन्नन्त:इदं तु ते गुह्यतमं भ.गी.९।१ पुरुषज्योतिः.. छान्दो.३।१३७ इदं ते नातपस्काय भ.गी. १८६७ इदं वाव तद्योऽयं बहिया इदं दिवस्तत्रायमन्तरेणाकाशः ३ऐत.१२।३ पुरुषादाकाशः छान्दो.३३१२७ इदं नावहेलनया भवितव्यम् महो.४।२६ इदं विष्णुर्विचकमे नेधानिदधे पदन वा.सं.५।१५ इदं निरालंबोपनिषदं योऽधीते । [र.मं.१।२२।१७ ना.पू.ता.३।१+ गुर्वनुग्रहतः सोऽग्निपूतः.. निरालं.३२ वनदु.४९,६२,७४+ त.उ.१.२०१३ इंदं पुच्छं प्रतिष्ठा तैत्ति.२।१:१ इदं वै कुरुक्षेत्रं देवानां देवयजन जाबा.१ इदं प्रणवमेवास्य ताज्ञोपवीतं गमो.११+ तारसा. १११ य आत्मा याज्ञव.१ इस वै तन्मधु दध्याथर्वणोऽश्विइदं प्रत्याधानं प्राणस्थूणान्नं दाम तृह.२ २।१ भ्यामुवाच [ बृह.२।५।१६, १७,१८,१९ इदं प्रपञ्चं नास्त्येव नोत्पन्नंनोत्थितं.. ते.बि.५:३१ इदं शरीरं कौन्तेय भ.गी.१३।२ इदं प्रपञ्चं यत्किञ्चित् ..सर्व इदं शरीरं जरया प्रस्तं गन्धर्वशशविषाणवत् ते.बि ५७५ नगरोपम..भवति सामर.१०१ इदं प्राप्स्यामि सुन्दरम ( मनोरथं) म.पू.५।५८ इदं शरीरं प्रकृते विकारं प्रोच्यते भवसं.२७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy