SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ आहव उपनिषद्वाक्यमहाकोशः इडादि (?)आहवनीयो भूत्वा मुखे तिष्ठति प्राणाग्नि.२।४ आहास्मिन्नन्नादोजायते भवस्यस्या.. १ऐत.३।१।२ पाहं मां देवेभ्यो वेदा ओमद्देवान् वेद १ऐत.१।८।२ आ हास्य देवा हवं गच्छन्ति, पाहारशुद्धौ चित्तस्य विशुद्धिर्भवति पा.७.४१ यस्तथाऽधीते संहितो.१२ माहारशुद्धौ सत्त्वशुद्धिः, सत्त्वशुद्धौ आहिताग्निर्विरक्तश्चेद्देशान्तरगतो ध्रुवा स्मृतिः छादा.॥२६॥२. यदि । प्राजापत्येष्टिमप्स्वेव... स्पाहारस्त्वपि सर्वस्य भ.गी.१७७ संन्यसेत ना.प.३।१० माहारस्यचद्वौभागौतृतीयमुदकस्यच, माहिताग्निः सदा पात्रं...शूद्रानं __ वायोः सञ्चरणार्थाय चतुर्थमव.. सं.सो.२।५९ ।। यस्य नोदरे इतिहा.३७ आहाराचारधर्माणांयत्कुर्याद्गुरुदीश्वरः शिवो.७।३९ आहुतीनां यज्ञेन यज्ञस्य दक्षिणाभिः सहवै.१९ आहारा राजसस्येष्टा: भ.गी.१७९ आहुस्त्वामृषयः सर्वे भ.गी.१०११३ आहारा विविधा भुक्ताः [गर्भो.४+ निरुक्तो.१।६ माहृदयाभ्रुवोर्मध्यं वायुस्थानं... यो.त.९४ माहाराः सात्त्विकप्रियाः भ.गी.१७८ आहो विद्वानमुंलोकं प्रेत्य कश्चित्.. तैत्ति. २६ इन्छयाऽऽनोति कैवल्यं इडया प्राणमाकृष्य...पश्चाद्विरेषष्ठेमासि.. (योगी) अ. ना.३० चयेत्सम्यक् जा.द. ५७ इच्छाज्ञानक्रियाशक्तित्रयं यद्राव इडया बाह्याद्वायुमापूर्य षोडशमात्रासाधनम् । तद्ब्रह्मसत्ता सामान्य भिरकारं चिन्तयन् शाण्डि. श६।१ सीतातत्त्वमुपास्महे सीतो. १ इडयावायुमाकृष्य..अकारंतत्रसंस्मरेत् जा.द.६३,५,७ इच्छाद्वेषसमुत्थेन [ भ.गी.७१२७+ सं. सो. २।३० इडया वायुमाकृष्य भ्रुवोमध्ये इच्छा द्वेषः सुखं दुःखं भ.गी. १३७ निरोधयेत..व्याधिभिर्मुच्यतेहिसः जा.द.६२७ इच्छाद्वेषात्मिका तृष्णा सुख इडया वायुमापूर्य..ओङ्कारं देहमध्यस्थं दुःखात्प्रवर्तते आयुर्वे. ६ ध्यायेत.. [ध्या.बि.२०+ १यो.त.४१ इच्छामयेन चवेषुणेमानि खलु इडया वायुमापुर्य ब्रह्मन् षोडशमात्रया त्रि.ना. ३१९६ हन्ति भूतानि मैत्रा. ६।२८ । इडया वायुमारोप्य शनैः, , १यो.त.४१ इच्छामात्रमविद्येयं तन्नाशोमोक्ष उच्यते महो.४।१६ । इडया वेदतत्त्वज्ञस्तथा पिङ्गलयैव च, इच्छामात्रं प्रभोः सृष्टिः..मन्तेकाल.. भागम. ८ नाभौनिरोधयेत्तेनव्याधिभिइच्छामि त्वां द्रष्टुमहं तथैव भ.गी. ११४६ । मुच्यतेनर: जा.६.६।२८ इच्छारूपो हि योगीन्द्रःस्वतन्त्र - इडाचपिङ्गलाचैवतस्याःपार्श्वनुपागते यो.शि.५:१८ स्त्वजरामरः यो.शि. ११४३ । इडा च पिडाला चैव तस्याः इच्छाशक्तिर्महात्रिपुरसुन्दरी भावनो. २ सव्येतरे स्थिते त्रि. ना.२१७० इच्छाशक्तिरूपां स्वप्नावस्थान... इडातिष्ठतिवामेन पिंगला दक्षिणेन.. क्षुरिको. १६ तृतीयकूटां मन्यन्ते श्रीवि.ता.३।१ इडा तिष्ठति वामेन...तयोर्मध्ये इच्छाशक्तिस्त्रिविधा(भवति) योग परं स्थानं.. यो. शि. ६६ शक्तिभोगशक्तिवीरशक्तिरिति सीतो.२६,२७ इडा तु सव्यनासान्तं संस्थिता इच्छाशक्ति: क्रियाशक्तिः मुनिपुङ्गव जा.द.४|१९ साक्षाच्छक्तिः (त्रिधा शक्तिः) सीतो.७ इडादिमागेद्वयं विहाय सुषुम्नाइज्यते भरतश्रेष्ठ भ.गी.१७१२ मार्गेणागकछेत् शाण्डि.११७३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy