SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आप ए उपनिषद्वाक्यमहाकाशः आपो व. माप एवेमा मूर्ताः, येयं पृथिवी छांदो. ७।१०।१ आपः स्वराट्, आपश्छन्दांसि महाना.११११ (?)आप ऐक्षन्त बलयः स्याम छांदो. ६।२४ आपाण्टुर उदानस्तु(स)व्यानोह्यर्थिः अ. ना. ३८ आप ओषधयो वनस्पतयः, आपादमस्तक महंमातापितृविवर्जितः। आकाश आत्मा तैनि. १११ इत्येको निश्चयो...बन्धाय... महो. ६५५ आपत्कार्पण्यमुत्साहो मदो मान्धं आपान्तमन्युस्तृपलप्रभर्माधु.न. . महाना. १४ महोत्मवः । यन्नयन्ति न वैरूप्यं आपायोहदयान्तं च वह्निस्थानं... यो.त.९१ तस्य नष्टं मनो विदुः अ. पू. ४।१३ आपा:३इत्याप इति १ऐत.१८.१ मापतत्सुयथाकालंसुखदुःखेष्वनार आपिः पिता सूरमहस्य विष्वक बा. मं.१३ सण्यासयोगिनौ विद्धि शान्तौ.. महो.६।४७ आ पिपीलिकाभ्य उपजीवन्ति बृ. उ.१।४।१६ भापतत्सु यथाकालं.. न दृष्यति (?) आपूर्यपक्षस्य पुण्याहे द्वादशाह.. बृ. उ. ६।३।१ ग्लायतियः स जीवन्मुक्त उच्यते महो.२४३ आपूर्यमाणपक्षाद्यान् षडदेति भापदःक्षणमायान्ति क्षणमायान्ति . मासांस्तान [ छांदो. ४।१५।१ +५।१०।१ सम्पद... सर्व नश्वरमेव तत् महो.५३ आपर्यमाणपक्षाद्यान् षण्मासानुन आपदां पतयः पापा भावा डादित्य एति बृह. ६।२५।२ भविभूतये भवसं.२६ आपूर्यमाणमचलप्रतिष्ठं... स आपद्यमानोऽस्ति प्रकृतिपुरुषः सामर.२६ शान्तिमाप्नोति..[१अवधू.७+ भ.गी. २०७० मापयतो वनावन्योन्यस्य कामं छान्दो .१।१।७ आपो ज्योतिरन्नं बहु कुर्वीत तैत्ति. ३।११ मापगिता र वै कामानां भवति । छान्दो.१११७ आपोज्योती रसोऽमृतं ब्रह्म भूर्भुवः भापश्छन्दाः सि, आपो ज्योतीर षि भहाना.११११ सुवरोम् [ महाना.१११७+१६।१ +प्रा.हो.११७ मापश्च तेजश्च तेषां संक्लप्त्यै वर्ष छां.उ.७.४।२ . [राधो. ४२+ ते.आ.१०।१५।२ मापश्च तेषां संकृप्त्यै वर्ष संक.. (मा.पा.), आपोज्योत रसोऽमृतं..ब्रह्म भूर्भुवः . भापश्चापो भात्रा च, तेजश्च तेजो स्वरोभ[अ.शिरः३।१३+वनदु.१२१ +बटुफो.२४ मात्रा च, वायुश्च वायुमात्राच प्रश्नो.४८ आपो ज्योतींषि, आपो यजृषि महाना.१११ मापस्तेजसि प्रलीयंते,तेजो वायौ.. सुबालो.२।२।। आपो दिशो नक्षत्राणि चन्द्रमा: छांदो.४॥१२॥१ मापः पिण्डीकरणे (शरीरस्य) गो .१ आपो नैनं केदयन्ति सामर.१०० भापः पीतानेधा विधीयंते, तेषां यः आपोऽन्नम्, आपोऽमृतम् महाना.११११ स्थविष्णो धातुस्तन्मूत्रं भवति छान्दो.६१५।२ (अथ)आपोऽप्यायनादित्येवं शाह मैत्रा.६७ पापः पुनन्तु पृथिवीं पृथिवी पूता... महाना.११।२ आपोभिगिरः, मनो इवि: चित्त्यु.६३१ + तै.आ.१०।२३।१ प्रा.हो.१८ आपो भित्त्वा तेजो भिनत्ति सुबालो.११२२ पापः प्राणा वा यापः पशव: महाना.१११ आपो भूर्भुवः सुवरापम् महाना.११११ मापः प्रेक्षणीतिः, ओषधयो बर्हिषा चित्त्यु.८।१ आपोमयः प्राणः, तेजोमयी वाक छान्दो .६।५।४ भाप: शब्दस्पर्शरूपरसगंधाः त्रि.ग्रा.१३ [६६५+ ६७६ भापः सत्यं, बापः सर्वा देवताः महाना.११११ आपोमयःप्राणोनपिबतोविकछेत्स्यते छान्दो.६७११ पापः सन्धिः, वैद्यत: सन्धानम् तेत्ति.१।३।२ आपोत्मतम, आप: सम्राट महाना.११११ मापःसम्राट आपोविराट.आप: द,आप:स्वराद महाना.११।१ आपोमयोवायुमयआकाशमय:(आत्मा)बृह.४।४।५ मापः सर्वा देवताः, आपो भूर्नुवःस्व: गहाना.११।१ । | आपो यजूंपि, माप: सत्यम महाना.११११ माप: मृजते तेज उपास्वेति छांदो.७।११५ आपो रेतो भूत्वा शिश्नं प्राविधान २ऐत.२४ मापःस्जंतु स्रजंत)स्निग्धानिचिक्लीत आपोऽर्धचन्द्रं शुक्वं च वंबी यो.त.८८ क्स मे गृहे . खि. ५।८७४१० श्री.सू.१२ आपो वरेण्यम, चन्द्रमा वरेण्यम सावित्र्यु.१. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy