________________
सप्पसुधंधा ]
प्राचार्यश्रीमानन्दसागरसूरिसङ्कलित:
[सम्मान
सप्पसुघंधा-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा माइट्ठाणाई तिन्नि करेमाणे १३। पाणाइवायट्टि कुवते
१४ मुसं वयंते १५ य ॥४।। गिण्हते य अदिन्नं १६ सप्पह-सप्रमां सप्रभावां, अथवा स्वेन-आत्मना प्रमाति आउट्टि तह अणंतरहियाए । पुढची य ठाणासेज्जं निसीशोभते प्रकाशते वेति स्वप्रमम् । सम० १३८ ।
हियं वावि चेतेइ ॥५।। एवं ससणिद्वाए ससरक्वाचित्त. सप्पहासो-अतीवसहासो । दश. चू० १२५ ।
मंतसिललेलु । कोलावासपइदा कोल घुणा ते स आवासो सप्पि-सी पीठसपी,सपाणिगृहीतकाष्ठः सर्पतीति । प्रश्न. ॥६॥ संडस गणसी मो. जाव उसंताणए भवे तहियं ।
ठाणा चेयमाणो सबले भाउट्टियाए १७ उ ॥७॥ आउट सपिआसप-सपिराश्रवः बन्धिविशेषः । औप०२८ । १८ मूलक पुप्पो य फने य बीयहरिए च । भंते सप्पिवास-सपिपासम् । आव. १८९ ।
सबलेए तहेव संवच्छरस्संतो ।।८।। दस १९ दगलेवे कुन्द सपिबासा । नि० चू. द्वि० १३१ ब ।
तहमाइट्टण दस य वरिसतो । २० आउट्टिय सो उदगं सप्पिसलग-सप्पिसल्लक:-यः सह पिसल केन पिशाचकेन वग्धारियहस्थ मत्ते य | दमोह भायणेण व दीयंतं वर्तते सः, ग्रहगृहीत इति । प्रभ० १६२ ।
भत्तपाण घेत्तूणं । मुंजइ २१ सबलो एसो इगवीसो सप्पुरिस-किंपुरुषेन्द्रः । ठाणा० ५५ । गान्धर्वेन्द्रविशेषः । होइ नायवो ॥१०॥" आव० ६५५ । सबल:-नरके जीवा. १७४ । सत्पुरुषः दक्षिणनिकाये षष्ठो व्यन्तरेन्द्रः । चतुर्थः परमाधार्मिकः । आव. ६५० । सबल:-चतुर्थः भग० १५८ ।
परमाधामिकः । सूत्र. १२४ । सबल:-पञ्चदश पर. सफा-वनस्पतिविशेषः । भग. ८०४ ।
माधामिकेषु चतुर्थः । उत्त. ६१४ । सबल:-सदंष्ट्रदेव. सफाए-कुहणविशेषः । प्रशा३३ ।।
कृतोपसर्गनिवारकः । आव० १६६ । शब्बलः-भल्लः । सफुसिए-प्रवृतप्रवर्षणविन्दुः । ज्ञाता० १४ ।
प्रभ० ४८ । 'सबलेति चावरे' त्ति शबल इति चापर: मोदकबिन्दु। । भप. ४६० ।
परमाधामिक इति प्रक्रमः स चान्त्रवसाहृदयकालेयका. सफेणगावत्त-आवर्तने फेनविनिर्गमो भवति सफेनकावत्तः। दीन्युत्पाटयति वर्णत्तश्च शबला कर्पुर इत्यर्थः । सम० राज. ४९।
२९ । शबलं-कर्बुर चारित्रं यः क्रियाविशेषेण भवति स सबर-शबरा बनायविशेषः । भय० १७०। वनचरकः । शबलस्तद्योगात्सुधुरपि । सम• ३६ । शबल:-करकर्मप्रभ०१५। शबर-म्लेच्छविशेषः। प्रभ४ म्लेच्छ- करणादिकः क्रियाविशेषः। आव०६५५ । चित्तविचित् । विशेषः । प्रज्ञा० ५५ ।
नि. चू• तृ० ५१ था । शबलं-कर्षरं, द्रव्यतः पटादि. सबरनिबंसणियं-शबरनिवसनक-तमाल
भावतः सातिचारं चारित्रम् । ठाणा० ५११ । शबला१४२।
चित्तलः । थोघ० २११ । शवल:-क्रियाविशेषः । उत्त.. सबरी-शबरी:-धात्रिविशेषः। ज्ञाता०३७ । भग० ४६० । शबरी-धात्रिविशेषः । ज्ञाता. ४१ ।
सबलत्त-शबलवं-श्वित्रपक्षणं सहजम् । आचा० १२० । सबल-करकर्मकरणादि,शबलभेदा: २१ । "तंजह उ हत्थ- | सबलीकरणं-शबलीकरणम् । ओष. २२५ । कम्म कूवते १ मेहुणं च सेवंते २। राइंच जमाणे | सम्भाव-सतां भावः सद्भाव:-जीवादिस्वरुपम् । आव. ३ आहाकम्मं च भुजंते ४ ॥१॥ तत्तो य रायपिंड ५२७ । सद्धाव:-परमार्थः । दश० ७६ । सद्भावः । कीयं ६ पामिच्च ७ अभिहडं छज्जं जंते सबले दश० ४२ । सद्भावः । बाव, २१३ । सतो भाव; ऊ पच्चक्खियऽभिक्खभंजइ १०थ॥२॥ छम्मासम्भतरो सद्भाव तथ्यः । बाव. ७६७ । सद्भावः । आव. गणागणं संकम करेंते ११ य । मासभंतरतिणि य ३५७ । सद्भावः-तत्वं सम्यग्दर्शनम् । बोध० ४७ । दगलेवा ऊ करेमाणो १२ ॥३।। मासब्भतरो वा तद्धावः तत्त्वं, सम्यग्दर्शनम् । ओघ. ४७ ।
(१०८६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org