SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ संसत्तगाहणी ] अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ५ ४७ अ । गाणी संरक्तग्रहणिः कृमिसंसक्तोदरः । ओघ १२५४ संसत्ततव संसक्ततपा- "आहार- उबहि- पूयासु जस्स भावो उनि संसक्तो । भावोवहतो कुणई अ तवोवहाणं तदट्ठाए" बृ० प्र० २१५ आ । संसत्ततवोकम्म-संसक्ततपःकम् - आहारोपधिशय्यादिप्रति बद्धभावतपश्चरणः । ठाणा० २७५ । संसत्तदेस - संसक्तदेशः । आव० ६२३ । संत-भूतावसेसं । नि० ० प्र० २७० अ संसद्द - संशब्द काशितादिरूपम् । ओध० ५२ | संसुद्धणाणदंसणधर-सं सुद्धज्ञानदर्शनधरः संशुद्धे ज्ञानद शंने धारयति यः स उत्त० २५७ । संसप्यग-संप्पतीति संसप्पंकः, संसर्पक:- पिपीलिकोष्ट्रादिः । आचा० २९१ । संसगः- पिपीलिकादिः । ओघ० २०१ । संसर्पतीति-संसकः - शून्यगृहादावहिन कुलादि यो प्राणीनः । आचा० ३०५ | संसय- संशीतिः संशयः - उभयांशावलाम्बा प्रीतितिः संशयः | आचा० २०० । संशोतिः संशयः इदमित्थं भविष्यति नवेत्युभयांशावलम्बनः प्रत्ययः । उत्त० ३१२ । संसकरणी - अनेकार्थं प्रतिपत्तिकरी संशयकरणी । मग० १०० । याऽनेकार्थाभिधायितया परस्य संशयमुत्पादयति सा भाषा संशयकरणी । प्रज्ञा० २५६ । संशयकरणीकार्थसाधरणा, असत्यामृषा भाषाभेदः । दश० २१० । संसय पट्ट - संशयप्रश्नः क्वचिदर्थे संशयः सति यो विधीयते । ठाणा० ३७५ । संसरण संसरणं - ज्ञानावरणादिकमंयुक्तानां गमनम् । दश०. ७१ । संस्मरण - संकल्पिक तद्रूपस्यालेख्यादिदर्शनम् । असंघासकामे चतुर्थी भेद- । दश० १९४ । संसरपासय-संसारपाशकम् । आव० ८२० । संसा-पसंसा । नि० चू० द्वि० ५८ मा । संसार-संसरणं संसारः । जान० ७०। संसार:- गतिच तुष्टयम् । ठाणा० २२० । संसरणं संसार:- मनुष्यादि • पर्यायाशार कादिपर्यायगमनाम् । ठाणा० २१९ । संस रणं संसार:- नारकतिथं नरा परमव भ्रमणलक्षणः । श्रीवा० ८। संसारं संजातसन्दुलादिसारम् ० २१६। संसार:( अस्प० १३४ ) Jain Education International 1 [ संसारिय तिर्यग्नरनारकाम रभवससरणरूपः । दश० ३६ । संसरणं संसार:- नारकतियंग्नरामरभवानुभवलक्षणः । प्रशा० १८ । संसारअपत्ति-संसारापरीतः - कृष्णपाक्षिकः । जोवा ० ४४६ । संसारकंतार-संसार एवं कान्तारं अरण्यं संसारकातारम् । ज्ञाता० ८९ । संसार: कान्तारमिवाति पहनता संसारकान्तारः । उत्त० २३३ । संसारगड्डा । नि० चू० प्र० १८ । संसारणीयं- कथनीयम् । आचा० ३८४ । संसाराणुभावतो। नि० ० तृ० ८ अ । संसारपयगुकरण-संसारतनुकरणः - संसारक्षयकारकः । आव० ४६३ । संसारपरित संसारपरोत्तः - अपापुद्रलपरावततिः संसारः । जीवा० ४४६ । संसारपरीतः सम्यक्त्वादिना कृतपरिमित संसारः । प्रज्ञा० ३६४ । संसार मंडल - संसार मण्डलं एवमुक्तक्रमेण वैमानिकावसानं संसारिजीवचक्रवालं नेतव्यमित्यर्थः अथ चेह स्थाने वाचनान्तरे कुलकरतीर्थंकरादिवक्तव्यता दृश्यते, ततश्च संसारमण्डलशब्देन पारिभाषिक संज्ञया सेह सूचितेति सम्भावते । भग० २२५ । संसारमुक्ख- संसारान्मोक्षो विश्लेषः संसारमोक्षः निर्वृति: उत्त० ४५० । संसारमोचक - दृष्टान्तविशेषः । प्रभ० ३५ । संसारविसग्ग-नारका युष्कादिदेतूनां मिथ्यादृष्टिरवादीना त्यागः । भग० ६२७ । प्रज्ञा ● संसारसमावण्ण- संसादो - नारकतिर्यग्नरामरामवानुभवछक्षणस्तं सम्यग् - एको मावेनापन्नः संसारवर्ती । १८ । संसारं चतुर्गतिभ्रमणरूपं सम्यग् - एकीभावेनापन:संसारसमापन्नः । प्रज्ञा० ४३७ । संसारसरणिदेश्यानि| आषा० १०१ । संसाराणुप्पे हा संसारानुप्रेक्षा-संसारस्य चतस्रषु गतिषु सर्वावस्थासु संसरणलक्षणस्यानुप्रेक्षा । ठाणा० १२० । संसारिए संसारिका स्थापना | बृ० पृ० १५५ संसारिण संसाजिनः । प० १०२, १०४ । संसारिय-सांसारिकम् । सूत्र० ३४० । । ( २०६५ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy