SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ मुरि ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा०५, परि. २ [ रयणिद्धयं मुरिअं-त्रुटितम् । मोरो-श्वपचः। मुरुमुरिअं-रणरणकः । मंखो-अण्डः । • मुरुमुंडो-जूटः । मगलसझं-बीजवावशेष क्षेत्रम् । मुलासिओ-स्फुलिङ्गः । मंगलं-सदृशम् । मुसहं-मनस आकुलता। मंगुलो-चौरः। मुहत्थडी-मुखेन पतनम् । मंगुलं-अनिष्टं पापं च । मुहरोमराई-म्रः । मंगुसो-नकुखः । मुहल-मुखम् । मंचो-बन्धः। मुहिअं-एवमेवकरणम् । मंजुआ-तुलसी: मुहिआ-अन्येषाम् । मजार-शृङ्खलकम् । मुंडा-मृगी । मंडलो-श्वा । मुंडो-नीरङ्गी । मंडी-पिधानिका । मूआलो-मूकः । मंडिल्लो-अनूपः । मूअल्लो-मूकः । मंठो-शठः । मूसरी-भग्नः । मंतक्खं-लज्जा दुःखं च । मूसलो-उपचितः । मंती-विवाहगणकः । मूसा-लघूद्वारम् । मंतआ-सज्जा । मसा-लघूतारम् । मंतेल्ली-सारिका । मेअज्ज-धान्यम् । मंथरं-बहु कुसुम्मं कुटिलं चेति । मेरो-असहनः । मंदोरं-शृङ्खलं मन्थानश्च । मेहच्छीरं-जलम् । मेडभो-मृगतन्तुः । रइगेल्ली-रतितृष्णा। मेढो-वाणिक्सहायः । रइगेल्लं-अभिलषितम् । । मेरा-मर्यादा। रइलक्खं-रतिसंयोगो जघनं च । मेली-संहतिः । रग्गयं-कोसुम्भवस्त्रम् । मेहुणओ-पितृष्वसृसुत इति सिंगपरिणामेन ध्याश्येयम् । रच्छमओ-चा। मेहुणिआ-परल्या भगिनी मातुलात्मजा । रत्तक्खरं-सीधु । मेंढो-मेण्डी। रत्तच्छो-हंसो व्याघ्रश्च । मेंढो-हस्तिपकः । रत्तयं-बन्धूकम् । मोओ-अधिगतश्चिमियदीना बीजकोशन । रत्ती-आज्ञा । मोक्कणिआ-असितं पयोदरम् । रत्तीओ-नापितः । मोग्गरो-मुकुलम् । रद्धो-प्रधानम् । मोच-अजही। रएफडिआ-गोधा । माडो-जूटः । रप्फो-वल्मीकः । मोरत्तओ-श्वपचः । रयणिद्धयं-कुमुदम् । ( ४३ ) र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy