SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ पहम्मं ] पहम्मं - सुरखातम् । पहयरो - निकरः । पहिअं - मथितम् । पहेणयं भोजनोपायनमुत्सवंश्च । पहोइअं - पर्याप्तं प्रभुत्वम् । पाइअं - वदनविस्तारः । पाउअं-हिमम् । प। उक्के मार्गीकृतम् । पाउग्गिओ-सभिक: द्यूतकारयिता । पाउग्गो-सभ्यः । पाउरणो-कवचम् | पाओ - रथचक्रम् । पाडच्चरो बासक्तचित्तः । पाउलो हंसो वृषभ: कमलं च । पाडवणं पादपतनम् । पाडलसउणो-हंसः | पाडिअग्गो - विश्रामः । वाचार्यश्री आनन्दसागरसरिसङ्कलित : पाडसारो - पटुता । पाडि सिद्धी - स्पर्धा सदृशः समुदाचारश्च । पाडिसिरा - खलीनयुक्ता । पाडिहच्छी - शिरोमाल्यम् । पाडुक्को - समालम्भनं पटुख । पाडुहुओ-प्रतिभूः पारिहच्छी माला । पाडुकी - णिशिम्बिका । पाहुंगोरी- विगुणो मद्यासक्तो दृढकृता वेष्टना च वृति: । पाडुच्ची - तुरगमण्डनम् । पाणी - रथ्या | पाणाअओ - श्वपचः । पाणी - श्वपचार्थः । पाणाली हस्तद्वयप्रहारः । पायपणो-कुक्कुटः । पायडं-अङ्गनम् । पायद्दा- पादाभ्यां धान्यमर्दनम् । पायलं-चक्षुः । पारद्ध - पूर्वकृत कर्म परिणाम आखेटक: पीडितश्च । ( Jain Education International पारपासा-चुडा पारयं - सुराभाण्डम् । पारंकं - सुरामानभाण्डम् | पारंपरी - राक्षसः । पारावरो- गवाक्षः । पारिहट्टी - द्वाःस्था: प्रतिहारी आकृष्टिराकर्षणं माहिषी सामान्योक्तापि चिरप्रसूतेह गृह्यते । पारी - दोहनभाण्डम् | पारु अग्गो - विश्रामः । पाठअल्लो - पृथुकः । पाठहल्ले - मालीकृतम् । पालप्पो - विप्लुतः प्रतिसारश्च । पासलं द्वारं तिर्यक् च । पाली - दिक् । पालीबंधो-तटाकः । पालीहम्मं - वृत्तिः । पावो-सर्पः । पालो - शौण्डिको जीणंश्च । पाऊ - मक्तभिक्षुच । पासणिओ साक्षी । पासं- अक्षि विशोभं च । पासाणिओ साक्षी । पासावओ - गवाक्षः । पासाला भल्ली । पाहुणं विक्रेयम् । पिअणं- दुग्धम् । पिअमा-फलिनी । पिमाहवी - कोकिला । पिउली - कर्पासस्तूललतिका च । पिच-पक्वकरीरम् | पिच्छिली-लज्जा । पिच्छिलो - देश: । पिच्छी-चूडा पिट्ठखउरा - कलुषा सुरा । पिट्ठतं - गुदः । ३६ ) [पितं For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy