SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ कुपढो ] कुप्पढो - गृहाचारः, समुदाचारः । कुप्परं - कोलाघातः, समुदाचारी, नर्म चेनि । । कुम्मणं - म्लानार्थम् कुमारी चण्डी । कुमुली - चुल्ली कुररी-पशु । । कुरुकुरिअं - रणरणकः । कुरुचिल्लं-ग्रहणम् । कुरु चिल्लो - कुलीरः । कुरुचचं - अनिष्टम् । कुरुडो - निर्दयो, निपुणश्च । कुरुमाणं - ग्लानः । कुरुलो- पुनरदयनिपुणयो:, कुटिलके । कुलफंक्षणो-कुलकलङ्कः । कुल संत-चुली कुल्लड-चुल्ली लघुभाण्डम् । कुल्लरिओ-कान्दविकः । कुल्लो-ग्रीवा, असमर्थ विच्छापुच्छन । कुल्हो - श्रृगालः । कुसणं-तीमनम् । कुसुंमिलो - पिशुनः । कुसुगणं-कुंकुमम् । कुसुमालिओ - शुभ्यमनाः । कुसुमालो-चौरः । कुहडो- कुब्जः । कुहिअं-लिप्तम् । कुहिणी - कूपरो, स्थ्या च । कुहेडो - गुरेटाख्यो हरितकविशेषः । कूडो-पा कूढो - हृतानुगमणं, हृतस्याजकश्चेति । कूणिअं - ईष मुकुलितम् । कूल - सैन्यस्य पश्चाद्भागः । कूवलं- जघनवसनम् । कुसारो - गर्ताकारः । केआ-रज्जुः । आचार्य श्री आनन्दसागरसूरिसङ्कलित: केआरवाणी- पकाशः । के ऊ· कन्दः । केली असती । कोंडलिआ कीटः श्वावित्संशः प्राणिविशेषः । कोंडिओ-भेदेन ग्रामभोक्ता । Jain Education International । कोंढुल्लू -उलूकः कोइला - काष्ठाङ्गारा: । कोउआ - करीषाग्निः । कोक्का सिअं - विकसितम । कोप्पं अलीफहीतम् । कोपं-स्त्री रहस्यम् । कोभरिअं - आपूरितम् । कोट- नगरम् । कोट्टो द्रोणि । कोट्टो दोहो विभास्खलना च । कोट्टुभं वा । को डल्लो - पिशुनः । 1 कोडु-कार्य को-लेखा कोणो - कृष्णवर्णः, लकुटः । कोण्णो-गृहकोणः । कोत्तलंका - मद्यपरिवेषणभाण्डम् । कोत्थरं - विशानम् । कोत्थलो-कुशूलः । कोप्यो - अपराधः । कोई सर्वा पूर्णिमा | कोलंबो - पिठरम् । कोलम्बो - गृहमित्यभ्ये । कोल्लरो - पिठरम् । कोल्हूओ - इक्षुपीडयन्त्र, शृगालश्च । कोलाहलो - खगरुतम् । कोलिओ - तन्तुवायो, जालकारकुमिपच कोलित्तं उल्मुकम् कोलीरं कुरुविन्दम् । कोलो - ग्रीवा । ( १६ ) For Private & Personal Use Only [ कोलो www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy