SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ करिआ ] करिआ - मद्यपरिवेषणभाण्डम् । करिल्लं - वंशाङ्कुरः । करेडू-कृकलासः । करोडी - नालिकेरम्, काको वृषभा । करोडो की टिकाभेदः । कलंकवर्ड - वृत्ति: । कलंको-वंश: । कलंबू - पालिकाभिधाना, बल्ली । कलओ - अर्जुनवृक्षः, सुवर्णकारश्च । कलमो - चौरः । कलयन्दी - पाटला, प्रसिद्धच । कलबू - तुम्बीपात्रम् । कलहं - प्रत्याकारः, असिपरिवारः । कलावो- तूणः । कलिओ - गर्वितः, नकुलः, सखी चेति । कलि- लघुदारुः । कलिमं- नीलोत्पलम् | कली-शत्रुः । कलेरो - कङ्कालः, करावश्च । कल्लविअं - ती मितम्, विस्तारितम् । कल्ला-मद्यम् | कल्लोलो- शत्रुः । कल्होडो-वत्सतरः । कवयं भूमिच्छत्रं यद्वर्षाषु प्ररोहति । कवासो- अर्द्धजङ्घा | कविलो - - श्वा । कविसं - मद्यम् ! कविसा - अर्धजङ्घा । कव्वाओ - राक्षसः । कव्वाडो - दक्षिणहस्तः । कव्वालं कर्मस्थानम्, गृहं चेति । कसई - अरण्यचाफलम् । कसण सिओ-बलभद्रः । कसरो - अधमबलीवर्दः । कसव्वं स्तोकमाम्, प्रचुरम् । आचार्यश्री आनन्दसागरसूरिसङ्कलित: कस्सयं - प्राभृतम् । कस्सो-पङ्कः । कसिआ - प्ररण्यचारीफलम् । कहेडो -तरणः । काइणी-गुजा । काउ-लोकः । काओ - लक्ष्यम्, वेद्यम् । काणत्थेनो-विलाम्बुकववृष्टिः । काणद्दो-परिहासः । काम किसोरो - गर्वभः । कायंचुलो - कामिञ्जुलाक्य: पक्षी । कायंदी-परिहासः । कायंधुओ का मिजुलाख्यः पक्षी 1. काय पिउच्छा-कोकिला । कायलो- प्रियः, काकश्च । कारक | कारंकडो - परुषः । कारा - लेखा । कारिमं - कृत्रिमम् । Jain Education International काल-तमिस्रम् | कालओ - धूर्तः, उकः । कालवट्ठे-धनुः । कालियो - शरीरम्, मेघं च । कालिआ - शरीरम् कालिञ्जणी - तापिच्छलता । कालेज्जं - तापिच्छकुसुमम् । कावलिओ - असहनः । कावी - नीलवर्णा । कासार - सीसपत्रकम् । कासिअं सूक्ष्मवस्त्रम श्वेतवस्त्रम् । कासिज्ज - काकस्थलाभिधानो देशः । काहली-तरुणी । काहलो-मृदुष्ठकः । काहल्ली - ध्ययार्थं, पचनभाण्ड च । ( १४ ) कालान्तरम्, मेवच । For Private & Personal Use Only [ काहल्लो धाम्यादितवणीति, प्रसिद्धमप्पादि www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy