SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ पालको] अस्पपरिचितसेवान्तिकशब्दकोषः, भा० ५, परि० १ - [बगवगा अनुत्त० ५। फंदंत-स्पादतं-ईषच्चलन्तम् । ठाणा० ३८५ । पालको-उत्तरापथे कुंभकरकडे गगरे डंडगिस्स रण्णो | फंसणा-मालित्यम् । उ० मा। तस्स पुरोहिओ । नि० चू० तृ० ४४ । फलविशेषस्यास्थीनि । अनुत० ५। पासलो-पाव॑तः । आव० ६४८ ।। फलिह-स्फटिक:-रत्नविशेषः। जीवा० २३। पिट्टिमाइया-अनुत्तरोपपातिके तृतीयवर्गे सप्तममध्ययनम् ।। फास-स्पर्श:-गुरुशिष्यसंबन्धः। विशे० १.३९ । स्पर्शःअनुत्त० २। कर्कशादिस्पष्टविधः । अनु. ११०। पिठवणा-प्रस्थापना दानम् । व्य.प्र. ९८छ। फासणविनय-संस्पर्शनविनय:-यथा गुर्वाद सुखासिको यो पिहडं । व्य० प्र० १५५ था। जायते तथा मृदुसंस्पर्शनं प्रत्येकः संस्पर्शनविषयः। व्य० पिहडगसंठितो-पिहडसंस्थितः मावलिकाबाह्यस्य ससम | प्र० २२ अ । संस्थानम् । जीवा० १०४ । फासय-स्पर्शक:-अनुष्ठाता। उत्त० ३३७ । पुट्ठ-स्पृष्टशब्द:-पतिवचनः । आचा० ५५ । स्पृशेतु- | फासयइ-स्पृशति-आसेबते । उत्त० ४७८ । अनुभवेत् । आचा० २४३ । स्पष्टः-पतितः। आव०११।। फासा-स्पर्श:-दुःखविशेषः । आचा० २५५ । स्पर्शा:स्पृष्ट-आलिङ्गितम् । बाव. १२ । स्पृष्टं-जीवप्रदेश- गाढप्रहारादिजनिता दु:खविशेषाः । आचा० २३६ । रात्मीकृतम् । विशे० १००६ । स्पृष्टः-स्पर्शनमात्रेण फासाई-स्पर्शानु-दुःखान् । आचा० १६२ । संयुक्तोऽबद्धः । विशे० १००७।। फासे-स्पर्शा:-दुःखविशेषाः । बाचा० २४५ । स्पृश्यते'पुट्टपुष्वा-स्पृष्टपूर्वा:-आरब्धपूर्वाः । आचा० ३११ । गृह्यमाणतया युज्यते । उत्त० १९६ । स्पर्शन-दुःखानुपुट्ठिल-अनुतरोपपातिके तृतीयवर्ग नवममध्ययनम् । भवान् । आचा० १२० । स्पर्शान-दुःखविशेषान्-अनु. अनुत्त० २। कूलप्रतिकुलोपसर्गपरिषहापादितान् । आचा. २९३ । पुत्तलिया-शालमखिका । आव० ३४४ । स्पर्शान-दुःखानुभवान् । बाचा० २४३ । पुन्नसेणे-अनुत्त० २। फुट्टित्ता-स्फुटित्त्वा-प्रकाशीभूय, स्फोटयित्वा । ठाणा. पुप्फके । नि० चू० प्र० ३४४ । ३८४ । पुरिससेणे अनुत्त० १ । फूड-स्पृष्ट:-प्रतिप्रदेशं व्याप्तः । ठाणा. २५२ । स्पृष्टःपेढालपुत्त-अनुत्तरोपपातिके तृतीयवऽष्टममध्ययनम् । याप्तो मध्ये क्षिप्तः । भग० ७५७ । बनुत्त० २। फुरेत्ता-स्फुरितवा-वीर्यमुल्लास्य, स्फोरपित्वा । ठाणा. पेयल-विचारः । विशे० ५८५ । ३८४ । पेल्नए-अनुत्तरोपपातिके तृतीयवर्गे चतुर्थममध्ययनम् । फुसं-स्पृश्यं-स्पृष्टलक्षणबन्धावस्थायोग्यम् । ठाणा. १३७ । अनुत्त० २। फुसंत-स्पृशन्त:-आचमनादिषु पशामृशन्तः। उत्त०३७० । पेसिया-पेशिका-खण्डम् । अनुत्त० ५ । फुसति-स्पृशति-अभिभवति पीडयति । आचा० २०५ । -पेडियं-वीक्षितं-कटासवीक्षितादि । उत्त० ६२६ । स्पृशति-उपतापयन्ति । आचा० २७२, २४५, २५५ पोत्ति-शाटिकाम् । विशे० १०३७ । २३६ । स्पृशति-उतापयति । आचा० २४५। स्मशतिप्रतिकूलो-वितर्दः । आचा० २५२ । मृशति । उत्त. ३३८ । प्रभाविच्छरितम्- । नंदी० १६७ ।। बउस-बकुश:-शबलचरित्रः । ज्ञाता० २०५ । प्रभवो । नि० चू० प्र० २४३ ५। | बहु-बदुकः-द्विजातयः । व्य० वि० ७ आ। प्रभवाहनकुलाम्बुनिधिः- ।विशे. १३५८ । | बल-बलः-सहननोस्यप्राणः । जं० प्र० १५१ । 'प्साटान्तरितम् । ओष० २४ । । बलबगा-राजकुमपुरचातुविद्याश्रिता इत्यर्थः । नि० चु० (१२५३) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy