SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ थेरकप्पठितो] अल्पपरिचितसंद्धान्तिकशब्दकोषः, भा० ५, परि०१ [नरवाहण स्थिरीकरोति । ओष. ६१ । | अनुत्त० २। थेरकप्पठिती-स्थविरा:-आचार्यादयी गच्छप्रतिबद्धास्तेषां दुब्भूठआणि-दुष्ट सस्वा उन्दरशलभप्रमुखा ईतयः । जं. कल्पस्थिति: स्थविरकल्पस्थितिः। ठाणा० १६६ प्र० १२५ । थेरा-स्थापयन्ति-दुर्व्यवस्थिथं जन सम्मार्ग स्थिरीकर्वन्तीति दम-अनत्तरोपपातिके द्वितीयवर्गसप्तममध्ययनम्। अनुत्त. स्थविराः । ठाणा० ५१६ । स्थविरा:-आचार्याः। ध्य. २. प्र० २०२ मा । दुमसेणं-अनुत्तरोपपातिके द्वितीयवर्गेऽष्टममध्ययनम् । थोवं-स्तोक-अपर्याप्तम् । आचा० १२९ । अनुत्त० २ । दंडालातो-गृहोतदण्डः राजा । व्य०.६७ बा। दुवक्खर-यक्षरको दासः । ध्य. द्वि० १६. बा। ईसी-पश्यति-आचरति । आचा. १७५ । दूता:-प्रामानुग्राम गच्छन्तः । ६० तृ० १०४ बा । दक्खिणापहयाणं- ।नि० चू० वि० १६६ मा। दूसणा-संसृष्टजलस्याम्फरसता । बृ० तृ० १९४ बा। वगफुसिया-उदकशोकराः । वृ• तृ० १९२ था। देसाभाए-देशमाग:-विभागः । अनुत्त० ६ । दगमट्टो-कदमः । ५० तृ० १६६ आ । देसियं-देशितं-सदेवमनुजासुरायां पर्षदि नानाविधनय. वगरए-उदकविन्दुः । वृ० तृ० १९२ था। प्रमाणरभिहितमू । प्रभ०११३ । दगवारगो-पानीयषटः । बृ० वि०६१ च । द्यति-भागिनी । व्य०प्र० ३.६ मा । दरिय-स्फुटितम् । अन्त०७ । घण्ण-अनुत्तरोपपातिके तृणीयवर्ग प्रथममध्ययनम् । बल-दल-खणं, तलम् । भष० ६९१ । अनुत्त०२। ववववचारि-द्रुतद्रुतगन्तृत्वमसाधिकारणत्वापदसमाधिस्था- धुनुःकण्ठं-रजुवर्गस्य षडगुणस्य ज्यावर्गयुतस्य मूखम् । नम् प्रथमसमाधिस्थानम् । पाव. १५४ । तत्त्वा० ३-११ । बविणं-असणादि, तंदुना गेहो गोरसो पच्छयणं । नि. | धन-भद्रासार्यवाहीपुत्रः । अनुत. ३ । चू. प्र. ८९ बा। धम्मसासण-धर्मशासनं-धर्माशा । दश• २७७ । बव्य-पर्यायो-प्रति-पच्छति तस्तानु पर्यायान ब्रूयते | धर्मवेगं-तगरायाचार्ययस्य शिष्यः । व्य०प्र० ३१७१। वा तैस्तेः-पर्यायद्रो-िसन्तायी अवयवो विकारो वा | धारिणोदेवी-बणिकराजराज्ञी । अनुत्त० १। वर्णादिगुणाना पा द्राक-समूह इति द्रव्यम् । गणा. | नंवणवण-रंवतकपर्वते उद्यानम् । अन्त० १,१८ । १०२। नंदमती-अन्तकृद्दशानां सप्तमवर्गस्य द्वितीयमध्ययनम् । बह-हृदः नचादिषु निम्नतरप्रदेशवक्षणः । भग० ३०३। अन्त २५ । हृदः-पोण्डरिकादिः । नंदी. २२८ । नंबसेणिया-अन्तकृद्दशानां सप्तमवर्गस्य चतुर्थमध्यय. वंत-दन्त:-मनाग्ग्रहितशिक्षः। ०३० २६५ । नम् । अन्त० २५ । वाएमि-दर्शयामि । बाव०९५ । नंदा-अन्तकृद्दशाना सप्तमवर्गस्य प्रथममध्ययनम् । अन्त. हानप्रायश्चित्तं-बाखोचनाविधिः । व्य.०१था। | वासचेडी । नंदी. १६.1 नंदोत्तर-अन्तकद्दशानां सप्तमवर्गस्य तृतीयमध्ययनम् । वाहिणपञ्चत्थिमेल्लं सूय०२।। अन्त० २५ । विय-उदितः (मर०)। नया:-प्राणका:काएका साधकाः निर्वतका विर्मासका। बोहदंते-अनुत्तरोपपातिके प्रथमवर्ग षष्ठसमध्ययनम् । उपलभका व्यंजका (पर्यायाः)। तत्त्वा० १-३३। अनुत्त० ।। नर-पूरणार्थ निपातः । वृ० . १६६ मा। बोहसेण-अनुत्तरोपपातिके द्वितीयवर्ग प्रथममध्ययनम् । नरवाहण-भस्यस्थे राया । व्य. प्र. २८० था। (१२५१) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy