SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ णिवेययंति ] निवेययंति-निवेदयन्ति - निक्षिपति । बृ० द्वि० २६१ आ णिवेसणं- पाटकः । बृ० द्वि० १४७ आ । णिव्वता - निर्वृताः अविरताः प्राणातिपातादिभ्यः । ठाणto १२६ । णिव्वत्तित - निर्वर्तित: अर्जितः । ठाणा० १७६ । णिग्वाण-घनघातिकर्म चतुष्टयक्ष येण केवलज्ञानावाप्तिः । सूत्र १९७ । निर्वृतिर्निर्वाण:- निवृतिः स्वास्थ्यमिति, जीवन्मुक्तिरिति । उत्त० १८५ । णिविट्ठ - निविष्टं स्थितमवगाढमर्थोपार्जनोपाये मातापि प्राद्यभिष्वङ्गे वा शब्दादिविषयोपभोगे वा । आचा० १०२ । निविष्टा - आसेवितविवक्षितचारित्रा अनुपरि हारिका । ठाणा १६८ । निर्विष्ट:- आसेवितः प्रस्तुत - तपोविशेषः । अनु० २२१ । निविटुकाइए - निविष्ट:- आसेवितः प्रस्तुत तपोविशेषः कायो येषां ते निविष्टकायाः त एव निर्विष्टकायिकाः साधवः, तदाश्रयत्वात् प्रस्तुतचारित्रमपि निर्विष्टकायिकम् । अनु० २२१ । निव्विसए - निविशन्ति - उपभुंजते । बृ० द्वि० १९१ मा । विधिसति - निर्विशति - समस्तं प्रवेशयति । ठाणा० ३००। व्विस माणए - निर्विश्यमानं आसेख्यमानं, अथवा तदनुष्ठातारः साधवो निविदयमानकाः, तत्सहयोगात्तदपि निर्विश्यमानकम् | अनु० २२१ । निव्वुया - निर्वृताः- क्रोधाद्याद्यपगमेन शीतीभूताः । आचा० आचार्यश्री आनन्दसागरसूरिसङ्कलित: Jain Education International [ णोतदन्नवयण ठाणा० ३६३ । निस्सेस- निःशेषः -शेषाभावः । उत्त० ३०५ । निःश्रेयसःमोक्षः । उत्त० २६०, ३०५ । णिही नितरां धीयते - स्थाप्यते यस्मिन् स निधिः - विशिष्टरत्नसुवर्णादिद्रव्यभाजनम् । ठाणा० ३४० । णिहुअ-निभृतं निश्चलं विषयाभिलाषादिभिरक्ष्योभ्यम् । उत्त० ४५७ । णीयाए - निदया- आभोगतः । सम० १४६ । णोसंक- नि.शङ्क- शरीरादिनिरपेक्षं शंकाख्यसम्यक्त्वातिचारविरहितं वा । उत्त० ४५७ । णीसिघियं नि: सिङ्घतं - निः सिङ्घनम् । आव० २५ । णोहारिम- निहारिम: - दूरदेशगामिनी । ओप० ८ । गोह-स्नुहिः- वनस्पतिकायिकभेद: । जोवा० २७ । णु-तु- निश्चितम् । वृ० प्र० ८० आ । उणिता-निपुणं - सूक्ष्मं ज्ञानं तेन चरतीति नैपुणिका । । ठाणा० ४५२ । उणियं - नैपुण्यानि - लिपिगणितादिकलाकौशलानि । बृ० तृ० ६२ आा । रोगम-नेकैः प्रभूतै मनि महासत्ता सामान्यविशेषा दिज्ञानमिमीते मिनोति वा वस्तूनि परिच्छिनत्तीति नैगमः । अनु० २६४ | नगमा - वाणिजकाः । भग० ७३६ । नंनमः - परिच्छेदभवः । अनु० २६४ । खेता - नेता - स्वयमस्तं गमनेनाहोरात्रपरिसमापको नक्षत्ररूपः । सूर्य ० १३३ । २६६ । सिग्ग - निसर्ग :- स्वभावः । आव० ६०४ । निसर्ग :- खेति - नयति- गमयति । सूर्य० ३३ । करेति, उप्पादयति । स्वभावोऽनुपदेशः । ठाणा० १६० । णिसङ्कं - निसृष्टं - दत्तम् । आचा० २७१ । मिसढ - निषध: - वर्षधरपर्वतविशेषः । ठाणा० ७० । णि सण्ण-निषण्णः - उपविष्टः । ओष० २२ । जिसीहिय- नैषेधिकी- शरीरम् । आव ० २६६ । निषिध्यन्ते-निराक्रियन्ते अस्यां कर्माणीति । नैषेधिकी - निर्वा भूमिः । निषेधे - सकलकर्म निराकरणलक्षणे भवा नंषेविकी - भुक्तिगतिः, प्रतिमा । उत्त० ३२२ । निस्सित निश्रितं शिष्यत्वादिप्रतिपन्नः रामः आहारादि लिप्सा । ठाणा ० ३१६ । निश्रितः- विङ्गप्रमि-तोऽभिधीयते । | णोतदन्नवयण-नोतदन्यवचनं घटे घटवचनवत् । ठाणा ( १२४८ ) नि० चु० प्र० २०५ आ । २६६ । म्मं - मं-चिह्नमुपलक्षणम् । बृ० तृ० १११ अ । स्पेस लिए - निषद्या- उपवेशन विशेषः । ठाणा प्राणिपत्य पृच्छा - निषद्या । आव० २७७ । सज्जी- नैषधिक: । आव० ६४८ । णोअवयणा-नोजवचनं - अभणन निवृत्तिर्वचनमात्रं डित्थादिवदिति वचनमात्रम् । निरर्थकम्। ठाणा० १४१ इंदिपचक्ख-नोइन्द्रिय प्रत्यक्षं - इन्द्रिय प्रत्यक्षं यन्न भवति तत् । अनु० २१२ । For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy