SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ अमहवा ] आचार्य श्री आनन्दसागरसूरि सङ्कलितः कामो समो हतोपदेसा णिच्छूढा अहवा सयणषणादि | अमयफलाईपरिचयं पव्वज्जाभिमुहो गच्छमाणो । नि० चू० तृ० ८५ आ । अभिरूत्रा - मनोज्ञरूपा ज्ञाता० ३। अभिरूपा-मनो शरूपा। ज्ञाता० १३ । .अभिसंधारण - ब्रव्यक्तेन व्यक्तेन वा विज्ञानेनालोचनम् । प्राप्ता । ज्ञाता० २४२ । अभिसमन्नागय- अभिसमभ्यागतः - सम्यगासेवनः । ज्ञाता | नंदी० १६३ । अमात्यःअमुगाअमुगा - अमुक अमुकः । नंदी० १७९ । अम्मय - अम्बाः पुत्रजन्मवती । ज्ञाता० १५७ । अभिलसति प्रभिलषति - दृष्टादृदृष्टेषु शब्दादिषु भोगेच्छां अम्मयाओ-अम्बाः पुत्रमातरः । ज्ञाता० २४ । अम्ल-अम्लवचनयोगाद् । व्यव० प्र० ३१७ म । नंदी० १६० । करोति । ज्ञाता० १६६ । अभिसमण्णा गया - अभिसमन्वागया- परिभोगतः उपयोगं | अम्हं - अस्माकम् । ज्ञाता० २०४ । अम्हे - अस्माकम् । पउ० २० ४६ । अयल - अचलम् । ज्ञाता० ५५ । वहाबलराशो बालमित्रे प्रथमः । ज्ञाता० १२१ । अयसि - कुसुम विशेषः । ज्ञाता० १०० । अयोध्या- कोशलजनपदे नगरी । ज्ञाता० १२५ । अरइ - सप्तमः परीषह । आव० ६५६ । अरए - अरत:- अप्रष्टतो निर्ममत्वा वा । आचा० २१२ । अरए पयासु - प्रजास्वरतः प्रजायन्त इति प्रजाः - प्राणिना तत्रारत :- तदारम्भाप्रवृत्तो निर्ममत्वो वा यश्व शरीरादिव्वपि ममत्वरहितः स निविणाचार्येव भवति, यदि वा प्रजा:- स्त्रियस्तास्वरतः आरम्भेऽपि निर्वेदमा गच्छति । आचा० २१२ । १३४ । अभिसमेइ - अमिसमेत अवगच्छति । ज्ञाता० ७१ । अभिसमेति-अवबुध यसे । ज्ञाता० ६४ । अभिसरन्ति-सम्वरन्ति स्तनजं पिबन्ति । ज्ञाता० ८१ । अभिसेय- अभिषेक इति - श्रियाः सम्बन्धी । ज्ञाता० २० । अभिषेक:- अभिसेचनं नाम शारीरलक्षणम् । जं० प्र० २३८ । । ज्ञाता० १३४ । अमीतेअभ्यन्तरकरणं-द्वयोः साधोः गच्छमेढीभूतयोरभ्यन्तरे कुशलादिकार्यनिमित्तं परस्परमूल्पपतो (मूल्पतो) स्तृतीयस्योपशुश्रूषयोः बहिःकरणम् । व्य० प्र० २९३ अ । अमइल सगल - अमलिनं सकलं - अखण्डं शकलं वा खण्डम् । ज्ञाता० २१३ । अमग्ग- उम्मार्ग: निर्वृत्तिपुरीं प्रति अवस्थाः वस्तुतस्त्वापेक्षना विपरीतश्रद्धानज्ञानानुष्ठानरूपः । ठाणा० ४८७ अमन्च - अमात्य - राज्याधिष्ठायकः । राज १४० । अमणाम- अवनामयतीत्यवनाम: - पीडाविशेषकारी दुःख रूपः । सूत्र० २६२ । अमणामतर-अमनोज्ञतरकः - कथयाऽप्यनिष्टत्वम् । ज्ञाता Jain Education International अमरवति-मल्ली जिनसह प्रव्राजकः । ज्ञाता० १५२ : अमरसेन- मल्ली जिनसह प्रव्राजकः । ज्ञाता० १५२ । अमाधाए - अमारिः । उपा० ४६ । [ अरुण १२६ । अमन-ममेत्युले खस्याभिव्वङ्गतोऽप्यसद्भावः । ज्ञाता ० १०३॥ अरिसा - रोगविशेषः । ज्ञाता० १०१ । अमम्मणा अनवखयमाना । उपा० २५ । अमय अमृत -क्षीरोदधिजलः । राज० ३८ । । ज्ञाता० १५६ । अरवखुरी - ज्ञातायां सप्तमवर्गेऽध्ययनम् । ज्ञाता० २५२ । अरणि- अरणि: अग्नेः उत्पादनार्थं निर्ग्रध्यते यद्दारू । ज्ञाताः २४२ । अरति तिणिकः । बृ० प्र० १२७ अ । अरतिरतो - धर्माधर्माङ्गेषु । ज्ञाता० ७५ । अरस - हिग्वादिभिरसंस्कृत । ज्ञाता० १११ । अरह- अहंनु- महाप्रातिहार्यंरूपपूजार्हः । उपा० ४० । अ रहन्नग - सञ्जतो वनिकः । ज्ञाता० १३२ । अरि-अरि:- शत्रुः । ज्ञाता० ८७ । अरिनेमो द्वाविंशतितमतीर्थंकरः । ज्ञाता० १००, २२६ । ( १२२२ ) अरिहंत - विशतिस्थानके प्रथमः । ज्ञाता० १२२ । अरुण-आनन्दधाव कोपपातविमानम् । उपा० १९ । For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy